संस्कृत संवादः । Sanskrit Samvadah
4.4K subscribers
3.04K photos
281 videos
304 files
5.76K links
Daily dose of Sanskrit.

Network
https://t.me/samvadah/11287

Linked group @samskrta_group
News and magazines @ramdootah
Super group @Ask_sanskrit
Download Telegram
🍃देहिनोऽस्मिन्यथा देहे कौमारं यौवनं जरा ।
तथा देहान्तरप्राप्तिर्धीरस्तत्र न मुह्यति ॥


🌞मनुष्यशरीरं शाश्वतं नास्ति तस्य नाशः मृत्युः निश्चितः एव शरीर यथा आत्मनः अस्मिन् देहे कौमारं भवति तस्मिन् समाप्ते सति यौवनम् आयाति तस्मिन् समाप्ते सति जरा वृद्धत्वमागच्छति ततश्च मृत्युः अर्थात् मरणं तु शरीरस्य भवति न तु आत्मनः अतः धीराः शरीरे मृते सति न शोकं कुर्वन्ति।

🌹The body never remains the same and the soul never changes its form. Even a child in the mother’s womb is already undergoing the process of death )i.e. some of it’s cells are dying and others are being generated). When childhood ends, youth appears; when youth ends, old age begins, and when old age ends in death, transformation into another body takes place. Birth and death happen to the body, not to the soul.

🌷शरीर कभी एकरूप नहीं रहता और शरीरी कभी अनेक रूप होता नहीं। शरीर प्रतिक्षण मर रहा है। गर्भ में आते ही मरने का क्रम शुरू हो जाता है। बाल्यावस्था मर जाये, तो युवावस्था आ जाती है; युवावस्था मर जाये, तो वृद्धावस्था आ जाती है; वृद्धावस्था मर जाये, तो देहान्तरवस्था आ जाती है। जन्मना, मरना शरीर का धर्म है, हमारा नहीं।

📍श्रीमद्भगवद्गीता ‌। २।१३॥ #Subhashitam
🍃निर्मलं हि मनो यस्य स जनः सर्वतः शुचिः।
समलं हि मनो यस्य स स्नातोऽपि न शुध्यति ॥


🌞यस्य मनसि विचाराणां शुद्धता वर्तते सः सर्वथा शुद्धः भवति यस्य च मनसि विचाराणां शुद्धता नास्ति सः कथमपि स्नानं कृत्वा अपि न कदापि शुद्धं भवति।

🌷जिसका मन पवित्र है, वह सब तरह से पवित्र है। जिसका मन अशुद्ध है, वह स्नान किया हुआ भी पवित्र नहीं होता है।

🌹He whose mind is pure is pure in every way. He whose mind is impure is not purified even after taking a bath.

#Subhashitam
🍃प्राप्नोति वै वित्तमसद्बलेन नित्योत्त्थानात् प्रज्ञया पौरुषेण।
न त्वेव सम्यग् लभते प्रशंसां न वृत्तमाप्नोति महाकुलानाम्॥


🌞वञ्चनया निरन्तरप्रयासेन प्रज्ञया पौरुषेण वा कश्चन धनम् अवाप्नुयात् किन्तु सदाचारस्य कुलस्य प्रशंसां न प्राप्नोति तत् तु उत्तमकर्मभिः एव प्राप्यते।

🌷धूर्तता/कपट, निरंतर प्रयास एवं चतुराई से कोई व्यक्ति धन तो प्राप्त कर सकता है, परंतु सदाचारी उत्तम पुरुष को प्राप्त होने वाले आदर-सम्मान को नहीं ।

🌹By cunning, constant effort and cleverness a person can gain wealth, but not the respect that a virtuous good man deserves.

#Subhashitam
🍃जन्ममृत्यू हि यात्येको भुनक्त्येकः शुभाशुभम्।
नरकेषु पतत्येक एको याति परां गतिम्॥


🌞मनुष्यः जन्म एकाकी प्राप्नोति तथैव एकाकी मृत्युमपि कर्मणां शुभफलानि अशुभफलानि च स्वयमेव भुनक्ति तथैव एकाकी एव नरकं स्वर्गं वा प्राप्नोति।

🌷एक व्यक्ति अकेला ही इस संसार में जन्म लेता है, उसे अकेले ही अच्छे कर्मों का फल मिलता है, बुरे कर्मों का दण्ड भुगतना पड़ता है और एक दिन वह अकेला ही इस संसार को छोड़ देता है ।

🌹A person is born alone in this world, he alone gets the reward of good deeds, he alone suffers the punishment of bad deeds and one day he leaves this world alone.

📍चाणक्यनीतिः । ५।१३॥ #Subhashitam
🍃अत्रैव नरकः स्वर्ग इति मातः प्रचक्षते।
या यातना वै नारक्यस्ता इहाप्युपलक्षिताः।।


🌞 महामुनिः कपिलः स्वमातरम् उपदिशति श्रीमद्भागवते यत् नरकः स्वर्गश्च अत्रैव स्तः यतः याः पीडाः नरके दीयन्ते ताः अत्रापि प्राप्यन्ते। अतः धर्माचरणे रतः भवतु मनुष्यः।

🌷महामुनि कपिल श्रीमद्भागवत में अपनी माता को उपदेश देते हुए कहते हैं कि - हे मातः ! नरक और स्वर्ग तो यहीं हैं । जो जो पीड़ाएं नरक में मिलती हैं वे सभी यहाँ भी दिखलायी देती हैं ।

🌹Heaven and hell are in this world only. All types of pain of hell are visible in this world itself.

📍श्रीमद्भागवतम् । ३।३०।२९॥ #Subhashitam
🍃भक्तं रक्तं सदासक्तं निर्दोषं न परित्यजेत्।
रामस्त्यक्त्वा सतीं सीतां शोकशल्याकुलोऽभवत्।।

🌞 यः अस्माकं भक्तः अनुरक्तः च स्यात् सदैव अस्माभिः सह प्रवर्तते तथा निर्दोषी स्यात् तादृशस्य त्यागः न कादाचित् कर्तव्यः यथा रामः सतीसीतां त्यक्त्वा सदैव शोकरूपिणा कण्टकेन व्याकुलः तिष्ठति स्म।

🌷जो अपना भक्त हो,अपने प्रति अनुरक्त हो,सदा साथ देता हो व निर्दोष हो उसे कभी त्यागना नही चाहिए।राम सीता को त्यागकर शोकरूपी शल्य से सदा व्याकुल ही रहे।

🌹One who is your devotee, is devoted to you, always supports you and is innocent, should never be abandoned. After abandoning Sita, Rama was always troubled by the pain of grief.

#Subhashitam
🍃श्रुत्या यदुक्तं परमार्थमेतत्
तत्संशयो नात्र ततः समस्तम् ।
श्रुत्या विरोधे न भवेत् प्रमाणं
भवेदनर्थाय विना प्रमाणम्॥


🌞 वेदकथनं निस्सन्देहं परमर्थरूपं भवति यत् वेदविरुद्धं स्यात् तत् सर्वम् अप्रमाणमेव तथा च तत् अनर्थकारी एव भवति।

🌷वेद का कथन निस्संदेह परमार्थ रूप ही है, वेद का विरोधी होने पर कुछ भी प्रमाण नहीं रहता है और जो अप्रमाण होता है वह अनर्थकारी होता है।

🌹The statement of the Vedas is undoubtedly the ultimate form, when the Vedas are opposed, there is no proof and what is unproven is harmful.

📍ब्रह्मविद्योपनिषद् । ३२॥ #Subhashitam
🍃पारुष्यमनृतं चैव पैशुन्यं चापि सर्वशः ।
असम्बद्धप्रलापश्च वाङ्मयं स्याच्चतुर्विधम्॥


🌞कठोरवचनम् असत्यम् पिशुनता निरर्थकसंवादः इमानि चत्वारि वाणीसम्बन्धितानि पापानि भवन्ति।

🌷कठोर वचन बोलना, झूठ बोलना, दूसरे की चुगली करना, और अनावश्यक बातें करना – ये चार वाणी के पाप हैं ।

🌹Harsh words, lying, gossiping about others, and talking unnecessarily – these are the four sins of speech.

#Subhashitam
🍃अयथाविहितानां यन्मनोज्ञतासंपादौ न स्तः।
कथयाम्यतस्तरूणां रोपविधानं यथोद्दिष्टम्।।

🌞यदि कार्यं पूर्णव्यवस्थितरीत्या न कृतं स्यात् तर्हि न तत् सुपरिणामकारकं समृद्धिदायकं च भवति ।
व्यवस्थितरूपेण वृक्षरोपणं संवर्धनञ्च उत्तमं कार्यमस्ति यत् सुपरिणामादिकं ददाति।

🌷यदि कार्य अव्यवस्थित ढंग से किये जायेंगे तो परिणाम सुखद एवं समृद्धिदायक नहीं होगा। अत: व्यवस्थित रूप से वृक्षों का संवर्धन श्रेष्ठ कार्य है, जिसका परिणाम सुखद व समृद्धिकारक है।

🌹If the work is done in an unsystematic manner, the result will not be pleasant and prosperous. Therefore, systematic tree cultivation is the best work, which results in pleasant and enriching.

#Subhashitam
🍃सुखं च दुःखं च भवाभवौ च लाभालाभौ मरणं जीवितं च।
पर्यायशः सर्वमेते स्पृशन्ति तस्माद् धीरो न हृष्येन्न शोचेत्।


🌞सुखं दुःखं जीवनं मृत्युः लाभः अलाभः च कर्मेण सर्वं मनुष्यं स्पृशन्ति अतः धीरः मनुष्यः न एतेषु हृष्येत् शोकं वा कुर्यात्।

🌷सुख-दुःख, लाभ-हानि, जीवन-मृत्यु, उत्पति-विनाश, ये समय-समय पर सबको प्राप्त होते हैं । ज्ञानी को इनके बारे में सोचकर शोक नहीं करना चाहिए । ये सब शाश्वत कर्म हैं ।

🌹Happiness and sorrow, gain and loss, life and death, origin and destruction, these are attained by all from time to time. The wise should not grieve thinking about them. These are all eternal karma.

#Subhashitam