संस्कृत संवादः । Sanskrit Samvadah
4.4K subscribers
3.04K photos
281 videos
304 files
5.76K links
Daily dose of Sanskrit.

Network
https://t.me/samvadah/11287

Linked group @samskrta_group
News and magazines @ramdootah
Super group @Ask_sanskrit
Download Telegram
Live stream scheduled for
Please open Telegram to view this post
VIEW IN TELEGRAM
हिंदू मान्यताओं के अनुसार यहां का नाम इस घाटी में देवी पार्वती के कान की बाली खो जाने से संबंधित है।
••हिन्दु-मान्यतानुसारम् अस्य स्थानस्य नाम पार्वती-देव्याः कर्णकुण्डलस्य अस्याम् उपत्यकायां विलुप्ततया सम्बद्धमस्ति।

भगवान शिव और देवी पार्वती इस स्थान की सुंदरता पर मोहित हो गए और उन्होंने 1100 सालों तक यहां रह कर तपस्या की थी।
••भगवान् शिवः पार्वती च अस्य स्थानस्य सौन्दर्येण मुग्धौ भूत्वा एकादशशतवर्षाणि यावत् अत्र स्थित्वा तपं कृतवन्तौ बभूवतु:।

मां पार्वती जब नहा रही थी तब उनके कानों की बाली में से एक मणि पानी में जा गिरी।
•• स्नान्तया: पार्वती-मातु: कर्णकुण्डलयो: एकतरं कुण्डलरत्नं जले पतितं बभूव।

भगवान शिव ने अपने गणों से मणि ढूंढने को कहा लेकिन वह नहीं मिली।
••शिव-भगवान् स्वानुयायिन: कुण्डलरत्नमन्वेष्टुमादिदेश किन्तु तत् न लब्धम् बभूव।

इससे भगवान शिव नाराज हो गए और उन्होंने अपना तीसरा नेत्र खोल दिया जिससे माता नैनादेवी नामक शक्ति उत्पन्न हुई।
••एतेन भगवान् शिवः क्रुद्धो बभूव स च स्वतृतीयनेत्रं उद्घाटयाञ्चकार यस्मात् माता नैनादेवी इति शक्तिः जज्ञे।

माता नैना देवी ने भगवान शिव को बताया कि उनकी मणि पाताल में शेषनाग के पास है।
••माता नैनादेवी भगवन्तं शिवं बोधयाञ्चकार यत् तस्याः कुण्डलरत्नं पाताललोके शेषनागस्य पार्श्वे अस्ति।

देवताओं द्वारा प्रार्थना करने पर शेषनाग ने मणि वापस कर दी लेकिन वह इतने नाराज हुए कि उन्होंने जोर की फुंकार भरी जिससे इस जगह पर गर्म जल की धारा फूट पड़ी।
••यदा देवाः प्रार्थनां चक्रु: तदा शेषनागः कुण्डलरत्नं प्रददौ किन्तु स एतावत् क्रुद्धो बभूव यत् सः उच्चैः फूत्कृतवान् बभूव यस्मात् कारणात् अस्मिन् स्थाने उष्णजलस्य धारा निर्गतवती बभूव।

तभी से इस जगह का नाम मणिकर्ण पड़ गया और इसी गर्म पानी में चावल दाल और चना को डूबाने पर पक जाता है।
••ततः परमस्य स्थानस्य नाम मणिकर्णो बभूव अस्मिन्नेव च उष्णजले निमज्जिता: तण्डुल: द्विदलं चणक: च पच्यन्ते।

~उमेशगुप्तः #vakyabhyas
Who all want to go to heaven ?
Who wants to go first ?

#hasya
@samvadah organises संलापशाला - A Sanskrit Voicechat Room

🔰विषयः - गतवर्षस्य / नुतनवर्षस्य संकल्पाः

🗓२८/१२/२०२३ ॥ IST ११:०० AM   
🔴 It's recording would be shared on our channel.
📑कृपया दैववाचा चर्चार्थं एतद्विषयम् अभिक्रम्य आगच्छत।

https://t.me/samvadah?livestream

पूर्वचर्चाणां सङ्ग्रहः अधोदत्तः
https://archive.org/details/samlapshala_
Audio
🚩 जय सत्य सनातन 🚩
🚩आज की हिंदी तिथि


🌥️ 🚩युगाब्द-५१२५
🌥️ 🚩विक्रम संवत-२०८०
🚩तिथि - द्वितीया पूर्ण रात्रि तक


दिनांक - 28 दिसम्बर 2023
दिन - गुरुवार
अयन - दक्षिणायन
ऋतु - शिशिर
मास - पौष
पक्ष - कृष्ण
नक्षत्र - पुनर्वसु रात्रि 01:05 तक तत्पश्चात पुष्य
योग - इन्द्र रात्रि 02:24 तक तत्पश्चात वैधृति
राहु काल - दोपहर 02:02 से 03:22 तक
सूर्योदय - 07:19
सूर्यास्त - 06:03
दिशा शूल - दक्षिण
ब्राह्ममुहूर्त - प्रातः 05:33 से 06:26 तक

#panchang
Please open Telegram to view this post
VIEW IN TELEGRAM
गच्छति। गच्छन्ति।
चलति। चलन्ति।
बिभर्ति। _____।
Anonymous Quiz
29%
बिभर्न्ति
24%
बिभ्यन्ति
30%
बिभ्रन्ति
18%
बिभ्रति
एक झगड़ा (महिला कतार में खड़ा होने को लेकर)

शीला - देखो!तुम पीछे अपने उचित स्थान पर चले जाओ।
(हे!त्वं पृष्ठत: स्वोचितं स्थानं गच्छ।)

नीलम - क्यों?मैं जहां चाहुंगी वहीं खड़ी रहुंगी।
(नीलम: =किमर्थम् ? यत्र अहमेषिष्यामि तत्रैव स्थास्यामि।)

शीला नहीं, तुम नहीं कर सकती।तुम धक्का देकर नहीं घूस सकती और लाईन नहीं तोड़ सकती।
(नैव।त्वम् इत्थं कर्तुं न शक्नोषि। त्वं प्रणोदं कृत्वा वेष्टुं न शक्नोषि तथा पङ्क्तिभङ्गं कर्तुं न शक्नोषि।)

नीलम = मैं कहती हूं कि मैं लाइन के बाहर नहीं जा सकती।क्या तुम्हें हिम्मत है कि तुम मुझे बाहर जाने के लिए कहो ? ऐसी गुस्ताखी फिर मत करना।
(अहं कथयामि यत् अहं पङ्क्त्या: बहि: निर्गन्तुं न शक्नोमि।अपि तव पार्श्वे साहसोऽस्ति यत् त्वं मां बहिर्गमनाय कथय ? एतादृशीं धृष्टतां पुनः मा कुरु।)

शीला=अपने से बड़ों के साथ गुस्ताख़ी करना बंद करो। नियम तोड़ने का तुम्हें कोई अधिकार नहीं है।
(ज्येष्ठमहानुभावान् प्रति अशिष्टव्यवहारं मा कुरु। नियमभङ्गस्याधिकारः तव नास्ति।)

नीलम = हां , मैं तोड़ूंगी।तुम्हें इससे क्या मतलब ?
(आम्!अहं करिष्यामि।अनेन तव कोऽभिप्राय: ?)

शीला = पुलिस को बुलाने के लिए मुझे मजबूर मत करो ।
( रक्षकस्य आह्वानाय मां बाध्यं मा कुरु ।)

नीलम= ओह । तुम मुझे डरा रही हो क्या ? मैं तुम्हारी बन्दरघुड़की से नहीं डरने वाली हूं।)
(ओह!त्वं मां भीषयसि वा ? अहं तव अनावश्यकभर्त्सनया न बिभेमि।)

शीला = तुम तो असली बाघिन लगती हो।जरा ठहरो।अभी मैं तुमको सबक सिखाती हूं।
(त्वं तु खलु व्याघ्रा प्रतीयते।किञ्चितक्षणाय तिष्ठतु।इदानीम् अहं त्वां पाठं पाठयामि।)

~उमेशगुप्तः #vakyabhyas
Live stream scheduled for
।।किशोरगीतम्।।
।।समाजदैन्यकारणम्।।

पितामहस्य पौत्रकोऽधुना किशोरतां गत:
समाजचित्रदर्शनं यथायथं करोति स:।
यथा स पश्यति स्वयं तथा पितामहं सदा
निवेद्य गूढतत्त्वमस्ति किं स वेत्तुमर्हति।।1

परोपकारिणो भ्रमन्ति चन्द्ररूपधारिण-
स्तथापि लोकदुर्दशा सदा प्रवर्धते कथम्।
समाजदैन्यमर्दनार्थमुद्यतस्य वंशजान्
विहाय नान्यजीवनं जहाति दीनता कथम्।।2

न यस्य कार्यमस्ति तस्य जीवने न दीनता
सदा श्रमे रतस्य सा कथं पदाब्जसेविका।
न तत्करोति शैलजा न सिन्धुजा न शारदा
करोति यल्लघुस्मितिश्रियैव चाटुकारिता।।3

पितामहो निशम्य पौत्रभाषणं स्वभावतो
निरुत्तरोऽवदत् ममास्ति तीक्ष्णशीर्षवेदना।
तदावदत्स पौत्रको करोम्यहं तवौषधं
तवैव शीर्षवेदना समाजदैन्यकारणम्।।4