संस्कृत संवादः । Sanskrit Samvadah
4.6K subscribers
3.07K photos
285 videos
307 files
5.82K links
Daily dose of Sanskrit.

Network
https://t.me/samvadah/11287

Linked group @samskrta_group
News and magazines @ramdootah
Super group @Ask_sanskrit
Download Telegram
🍃सत्यमेव जयति नानृतम्
सत्येन पन्था विततो देवयानः।
येनाक्रमन्त्षयो ह्याप्तकामाः
यत्र तत् सत्यस्य परमं निधानम्॥
॥मुण्डकोपनिषद्॥

🔅सत्यस्य एव सर्वदा जयः भवति, अनृतम् असत्यं कदापि अन्ते जयं न आप्नोति। महापुरुषाणां मार्गः सत्येन एव परिपूर्णः। सफलमनोरथाः ऋषयः येन मार्गेण गच्छन्ति यत्र च प्राप्नुवन्ति सः मार्गः सत्यस्य एव मार्गः, सत्यस्य परमम् धाम तदेव वर्तते।

सत्य की ही सदा जीत होती है। झूठ (जो सच या ऋत-शाश्वत् नहीं है) अन्त में विजय कदापि प्राप्त नहीं करता। जिनके मनोरथ सफल (पूर्ण) हो गए हैं, ऐसे ऋषि जिस मार्ग से जाते हैं और जहाँ पर पहुँचते हैं, वह मार्ग सत्य का ही मार्ग है, सत्य का सबसे बड़ा स्थान (आश्रय) वही है।

#subhashitam
संस्कृत संवादः । Sanskrit Samvadah
ध्यान पूर्वक समझिए सनातन संस्कृति की अद्भुत वास्तुकला और शिल्पकला को •• सनातनसंस्कृते: अद्भुत-वास्तुकलां शिल्पकलां च ध्यानपूर्वकं अवगच्छन्तु। हजारो वर्ष पुराना यह पूरा मंदिर एक ही चट्टान को काटकर बना है •• सहस्रवर्षपुराणम् एतत् पूर्णमन्दिरं एकस्यैव शिलाखण्डस्य…
प्रत्येक का मानना है की अन्य ग्रहों से भी उन्नत संस्कृति के लोग धरती पर आते थे और धरती की संस्कृति को अपना योगदान देने में सहायक थे
•• अन्यग्रहेभ्यः अपि उन्नतसंस्कृतेः जनाः पृथिव्याम् आगत्य पृथिव्याः संस्कृतिं प्रति स्वयोगदानं दत्तुं सहायकाः आसन् इति सर्वेषां मतम्।

महाबलीपुरम के समुद्र तट पर स्थित यह मंदिर प्राचीन वास्तु कला का उदहारण है।
•• महाबलीपुरमस्य समुद्रतटे स्थितम् इदं मन्दिरं प्राचीनवास्तुकलानां उदाहरणम् अस्ति।

मंदिर भगवान शिव और भगवान विष्णु को समर्पित है।
•• मन्दिरं भगवद्भ्यां शिवाय विष्णवे च समर्पितमस्ति।

इसे स्टोन टेम्पल इसलिए कहते हैं क्योंकि मंदिर वाला भाग ग्रेनाइट पत्थर से बना हुआ है जो देखने में बहुत ही सुंदर दिखता है।
••मन्दिरस्य भागः ग्रेनाइट-शिलायाः निर्मितः अस्ति य: द्रष्टुं अतीव सुन्दर: दृश्यते इति कारणतः अस्य शिलामन्दिरम् इति उच्यते ।

मंदिर के प्रांगण में सात पगोडा की पत्थर की मूर्तियां हैं जिन्हें देखना अद्भुत है।
•• मन्दिरस्य प्राङ्गणे सप्तपगोडानां शिलामूर्तयः सन्ति ये द्रष्टुं अद्भुताः सन्ति।


KBC विजेता सुशील कुमार द्वारा मेरे बरामदा में लगाए गए गौरैया के घोसला में आज गौरैया का शुभ आगमन हो गया।
••अद्य मम आलन्द्यां केबीसी-विजेत्रा सुशीलकुमारेण स्थापिते चटकानीडे चटकाया: शुभागमनं जातम्।

सुशील जी को इस नेक कार्य के लिए बहुत-बहुत आभार।
••अस्य उदात्तकार्यस्य कृते सुशीलाय बहवो धन्यवादा:।


मुझे गोंद से अपनी फटी हुई किताब को चिपकाना है।
••मया निर्यासेन स्वस्य विदीर्णं पुस्तकं लसयितव्यमस्ति।

चित्रों को अपने प्रोजेक्ट पर चिपकाने के लिए गोंद का उपयोग किया जाता है।
••भवतः परियोजनायां चित्राणि लसयितुं निर्यासस्य उपयोगो भवति।

~उमेशगुप्तः #vakyabhyas
This media is not supported in your browser
VIEW IN TELEGRAM
कन्या मधुरा मनोमोहिनी।
प्राध्यापकः पृच्छति। भारतसर्वकारस्य कतमः विभागः शतप्रतिशतं सत्यनिष्ठया कार्यं करोति।
छात्रः वदति। महाशय भारतसर्वकारस्य अज्ञातविभागः शतप्रतिशतं सत्यनिष्ठया कार्यं करोति।

✍🏻 प्रदीपः #hasya
Live stream scheduled for
Audio
🚩जय सत्य सनातन 🚩

🚩आज की हिंदी तिथि

🌥️ 🚩युगाब्द-५१२५
🌥️ 🚩विक्रम संवत-२०८०
🚩तिथि - चतुर्दशी 26 दिसम्बर प्रातः 05:46 तक तत्पश्चात पूर्णिमा

दिनांक - 25 दिसम्बर 2023
दिन - सोमवार
अयन - दक्षिणायन
ऋतु - शिशिर
मास - मार्गशीर्ष
पक्ष - शुक्ल
नक्षत्र - रोहिणी रात्रि 09:39 तक तत्पश्चात मृगशिरा
योग - शुभ 26 दिसम्बर प्रातः 04:23 तक तत्पश्चात शुक्ल
राहु काल - सुबह 08:38 से 09:59 तक
सूर्योदय - 07:18
सूर्यास्त - 06:01
दिशा शूल - पूर्व

#panchang
Please open Telegram to view this post
VIEW IN TELEGRAM
प्रधातोः क्तप्रत्ययेन संयोगेन कः शब्दः सिध्यते।
Anonymous Quiz
5%
प्रीणानः
59%
प्रीतः
27%
प्रीतवान्
9%
प्रेता
रेलवे इनक्वाइरी से बातचीत

रेखा = आठ बजकर अंठावन मिनट को आने वाली Intercity Express ट्रेन की रिपोर्ट? (द्विकलान्यूननववादने आगमनस्य Intercity Express नाम्न: रेलयानस्य सूचना ?)

टिकट काउंटर = ओह, आप गलत जगह आ गई है। कृपया कर आप वहां जाकर पूछताछ काउंटर से पूछिए।
(चिटिकापटलम् = ओह!भवती असम्यक् स्थानम् आगतवती। कृपया तत्र गत्वा परिपृच्छपटलं पृच्छतु।)

रेखा = क्या यह गाड़ी समय पर चल रही है?
( किं रेलयानमिदं निर्दिष्टे समये चलति?)

पूछताछ काउंटर = नहीं।यह गाड़ी समय पर नहीं चल रही है।यह एक घण्टा देर है।सभी गाड़ियां देर से चल रही है ।
(परिपृच्छपटलम्= नैव! रेलयानमिदं निर्दिष्टे समये न चलति।
अयं होरात्मकः विलम्बः अस्ति। इदानीं सर्वाणि रेलयानानि विलम्बेन चलन्ति।)

रेखा = क्या यह रामपुर के लिए सीधी गाड़ी है ?
( एतद् रेलयानं रामपुरस्थानकं प्रति साक्षात् गच्छति वा?)

पूछताछ काउंटर = नहीं।आपको गाड़ी बदलनी होगी। लेकिन, Bandra Express सीधे रामपुर जाती है।
(परिपृच्छपटलम् = नैव।भवत्या रेलयानं परिवृत्येत।परन्तु, Bandra Express इति रेलयानं साक्षात् रामपुरस्थानकं गच्छति।)

रेखा = क्या रामपुर के लिए सीधा टिकट मिल सकता है?
(साक्षात् रामपुस्थानकं गमनाय मया चिटिका प्राप्स्यते वा?)

पूछताछ काउंटर = हां , मिल सकता है।
(परिपृच्छपटलम् = आम्।)

रेखा = मालभाड़ा किस प्रकार लिया जाता है ?
( वस्तूनां भाटकं कथं स्वीक्रियते ?)

~उमेशगुप्तः #vakyabhyas #samvadah
Live stream scheduled for
@samvadah organises संलापशाला - A Sanskrit Voicechat Room

🔰विषयः। वीरबालदिवसः दत्तजयन्ती च।
🗓२६/१२/२०२३ ॥ IST ११:०० AM   
🔴 It's recording would be shared on our channel.
📑कृपया दैववाचा चर्चार्थं श्रीगुरुगोविन्दस्य पुत्रयोः बलिदानं दत्तात्रेयस्य च जयन्ती एतद्विषयौ अभिक्रम्य आगच्छत।

https://t.me/samvadah?livestream

पूर्वचर्चाणां सङ्ग्रहः अधोदत्तः
https://archive.org/details/samlapshala_