संस्कृत संवादः । Sanskrit Samvadah
4.4K subscribers
3.04K photos
281 videos
304 files
5.76K links
Daily dose of Sanskrit.

Network
https://t.me/samvadah/11287

Linked group @samskrta_group
News and magazines @ramdootah
Super group @Ask_sanskrit
Download Telegram
🍃अहो विनिकृतो लोको लोभेन च वशीकृतः।
लोभक्रोधभयोन्मत्तो नात्मानमवबुध्यते।।

(महाभारत, स्त्री पर्व - ४/१२)

🔆 लोभेन वशीकृतः अयं संसारः वञ्चितः वर्तते । लोभक्रोधभयादिभिः संसारः तावान् उन्मतः वर्तते यत् आत्मस्वरूपं न अवगच्छति।

अहो! लोभ के वशीभूत होकर यह सारा संसार ठगा जाता रहा है। लोभ, क्रोध और भय से यह संसार इतना उन्मत्त हो गया है कि अपने आपको भी नहीं समझ पाता।

#Subhashitam
एतेषु को दन्त्यः वर्णः।
Anonymous Quiz
70%
स्
13%
श्
9%
ष्
8%
म्
एक महिला से बातचीत
रास्ता पूछने के सम्बन्ध में

यात्री = नमस्ते, मैडम।
यात्रिक: = प्रणाम महाशये।

महिला= खुश रहिए, बेटा।कहिए, क्या बात है?
शुभाशीषा:!पुत्र।कथयतु , भवता सह का समस्या इदानीम् ?

यात्री= ओह, मैं रास्ता भूल गया हू। मैं डॉक्टर घोष का मकान खोज रहा हूं।इस समय परेशानी यह है कि डॉक्टर साहब का मोबाइल नंबर भी मेरे पास नहीं है।
अह!अहं मार्गं विस्मृतवान्।अहं चिकित्सकस्य घोषस्य आवासं गवेषयामि ।मम समस्या यत्
मम पार्श्वे इदानीम् चिकित्सकमहोदयस्य दूरभाषसूत्रमपि नास्ति ।

महिला=क्या आप बंगाल के रहने वाले हैं ?
किं भवान् बङ्गप्रदेशवासी ?

यात्री = हां , मैडम।परन्तु आप कैसे जान गयी?
आम्।महाशये!परन्तु भवती कथम् अनुमितवती!

महिला= आपका बंगाली उच्चारण के साथ हिन्दी बोलना इस बात का संकेत कर रहा है कि आप बंगाल के रहने वाले हैं। क्या आप इससे पहले यहां नहीं आये थे?
भवत: वङ्गोच्चारणेन सह हिन्द्याम् उच्चारणम् अस्य अनुमानस्य संकेतं करोति यत् भवान् बङ्गप्रदेशवासी अस्ति। किं भवान् एतस्मात् कालात् पूर्वं अत्र कदापि नागत: ?

यात्री= नहीं, मैडम। मैं यहां पहली बार आया हूं।
नैव महाशये!अत्र प्रथमवारम् आगतोऽहम्।

यात्री= अच्छा। डॉ घोष वहां रहते हैं। बाएं मुड़ जाइए और तब सीधे जाइए।उसका घर मेन रोड से हट कर है।
अस्तु। चिकित्सकस्य घोषस्य निवासस्थानं तत्र अस्ति। वामतः व्रजयतात् तदाथ अवक्रं गच्छतात्।तस्य निलयं मुख्यमार्गात् किञ्चित् दूरपक्षे अवस्थितम् ।

यात्री= धन्यवाद मैडम।
धन्यवादा:।महाशये!

महिला= धन्यवाद की कोई जरूरत नहीं।यह तो मेरा फर्ज है।
धन्यवादज्ञापनं न आवश्यकम्।एष तु मम कर्त्तव्य:।

~उमेशगुप्तः #vakyabhyas
Live stream scheduled for
🎤 Counting table of 9!

नवभिरेकं नव।
नवभिर्द्वौ अष्टादश।
नवभिर्त्रयस्सप्तविंशतिः।
नवभिर्चत्वारष्षट्त्रिंशत्।
नवभिः पञ्च पञ्चचत्वारिंशत्।
नवभिष्षट् चतुःपञ्चाशत्।
नवभिस्सप्त त्रयष्षष्टिः।
नवभिरष्टौ द्वासप्ततिः।
नवभिर्नव एकाशीतिः।
नवभिर्दश नवतिः।

#celebrating_sanskrit
अयनेषु च सर्वेषु यथाभागमवस्थिताः।
भीष्ममेवाभिरक्षन्तु भवन्तः सर्व एव हि।।1.11।।
सर्वे कं रक्षन्तु।
Anonymous Quiz
65%
भीष्मम्।
12%
दुर्योधनम्।
11%
आचार्यम्।
12%
भवन्तम्।
@samvadah organises संलापशाला - A Sanskrit Voicechat Room

🔰विषयः - बाल्यकालस्मरणानि
🗓०२/१२/२०२३ ॥ IST ११:०० AM   
🔴 It's recording would be shared on our channel.
📑कृपया दैववाचा चर्चार्थं एतद्विषयम् (स्वबाल्यकालस्य उत्तमानि संस्मरणानि श्रावयितव्यानि) अभिक्रम्य आगच्छत।


https://t.me/samvadah?livestream

पूर्वचर्चाणां सङ्ग्रहः अधोदत्तः
https://archive.org/details/samlapshala_
तरप् and तमप् (comparative and superlative) can also be added to verbs and अव्यय adverbs too, where they become तराम् and तमाम्

e.g.
अहं पचामि। मम भार्या पचतितराम्। (cooks better)
मृगेषु मयूरो हि नृत्यतितमाम्। (dances best)
सा उच्चैस्तरां (more loudly) हसति। (उच्चैः is an अव्यय adverb)

✍🏻रङ्गः
#sanskritlessons
Audio
🚩जय सत्य सनातन 🚩

🚩 आज की हिंदी तिथि

🌥️ 🚩 युगाब्द-५१२५
🌥️ 🚩 विक्रम संवत-२०८०
🚩 तिथि - पंचमी शाम 05:14 तक तत्पश्चात षष्ठी

दिनांक - 02 दिसम्बर 2023
दिन - शनिवार
अयन - दक्षिणायन
ऋतु - हेमंत
मास - मार्गशीर्ष
पक्ष - कृष्ण
नक्षत्र - पुष्य शाम 06:54 तक तत्पश्चात अश्लेषा
योग - ब्रह्म रात्रि 08:19 तक तत्पश्चात इन्द्र
राहु काल - सुबह 09:47 से 11:08 तक
सूर्योदय - 07:04
सूर्यास्त - 05:54
दिशा शूल - पूर्व
ब्राह्ममुहूर्त - प्रातः 05:19 से 06:12 तक
निशिता मुहूर्त - रात्रि 12:03 से 12:56 तक