संस्कृत संवादः । Sanskrit Samvadah
4.6K subscribers
3.07K photos
285 videos
307 files
5.82K links
Daily dose of Sanskrit.

Network
https://t.me/samvadah/11287

Linked group @samskrta_group
News and magazines @ramdootah
Super group @Ask_sanskrit
Download Telegram
संस्कृत संवादः । Sanskrit Samvadah
बात ----- (१)बात क्या है? → का वार्ता? (२)यह तो बुरी बात है। → एष: तु असमीचीनो विचारोऽस्ति। (३)यह तो अच्छी बात है। → एष: तु सम्यक् विचारोऽस्ति। (४)यह बात मुझे पसंद नहीं है। → मह्यम् एष: विचारो न रोचते। (५)यह तो बड़ी बात है। → एष: तु गम्भीरविचारोऽस्ति।…
(१२)एक समय की बात है।
→ पूर्वतनी कथा इयम् ।
→ कदाचित् प्रवृत्तः विषयोऽयम् ।

(१३)मुझे उससे बातें हुई।
→ तेन सह मम वार्ताऽऽभूत्।

(१४)मैं उससे बातें कर रहा था।
→ अहं तेन सह वार्त्तालापं कुर्वन् आसम्।

(१५)मैंने सारी बातें उसके सामने रखी।
→ अहं सर्वं वृत्तान्तं/विचारं तस्य समक्षम् उपस्थापितवान्।

(१६)तेरी बात मेरी समझ में नहीं आती।
→ तव कथनं मया नावगम्यते।

(१७)क्या बात करते हो?
→ किम् आलापसि/जल्पसि?

(१८)यह बात मुझे नहीं सूझी।
→ मम मनसि अयं विचारः न स्फुरितः।

(१९)बात की बात में उसने सब कुछ उगल दिया?
→ वार्तालापसमये सः गुह्यतमं सर्वं प्रकटितवान्।

(२०) छोटी-छोटी बातों की चिंता न करो।
→ लघ्व्याः वार्तायाः चिन्तनं मा कार्षीः।

~उमेशगुप्तः

#vakyabhyas
गौरीदशकम् अथवा गौरी स्तुतिः

॥ श्रीः ॥

लीलालब्धस्थापितलुप्ताखिललोकां
लोकातीतैर्योगिभिरन्तश्चिरमृग्याम् ।
बालादित्यश्रेणिसमानद्युतिपुञ्जां
गौरीममम्बामम्बुरुहाक्षीमहमीडे ॥ १॥

प्रत्याहारध्यानसमाधिस्थितिभाजां
नित्यं चित्ते निर्वृतिकाष्ठां कलयन्तीम् ।
सत्यज्ञानानन्दमयीं तां तनुरूपां
गौरीमम्बामम्बुरुहाक्षीमहमीडे ॥ २॥

चन्द्रापीडानन्दितमन्दस्मितवक्त्रां
चन्द्रापीडालंकृतनीलालकभाराम् ।
इन्द्रोपेन्द्राद्यर्चितपादाम्बुजयुग्मां
गौरीमम्बामम्बुरुहाक्षीमहमीडे ॥ ३॥

आदिक्षान्तामक्षरमूर्त्या विलसन्तीं
भूते भूते भूतकदम्बप्रसवित्रीम् ।
शब्दब्रह्मानन्दमयीं तां तटिदाभां
गौरीमम्बामम्बुरुहाक्षीमहमीडे ॥ ४॥

मूलाधारादुत्थितवीथ्या विधिरन्ध्रं
सौरं चान्द्रं व्याप्य विहारज्वलिताङ्गीम् ।
येयं सूक्ष्मात्सूक्ष्मतनुस्तां सुखरूपां
गौरीमम्बामम्बुरुहाक्षीमहमीडे ॥ ५॥

नित्यः शुद्धो निष्कल एको जगदीशः
साक्षी यस्याः सर्गविधौ संहरणे च ।
विश्वत्राणक्रीडनलोलां शिवपत्नीं
गौरीमम्बामम्बुरुहाक्षीमहमीडे ॥ ६॥

यस्याः कुक्षौ लीनमखण्डं जगदण्डं
भूयो भूयः प्रादुरभूदुत्थितमेव ।
पत्या सार्धं तां रजताद्रौ विहरन्तीं
गौरीमम्बामम्बुरुहाक्षीमहमीडे ॥ ७॥

यस्यामोतं प्रोतमशेषं मणिमाला-
सूत्रे यद्वत्क्कापि चरं चाप्यचरं च ।
तामध्यात्मज्ञानपदव्या गमनीयां
गौरीमम्बामम्बुरुहाक्षीमहमीडे ॥ ८॥

नानाकारैः शक्तिकदम्बैर्भुवनानि
व्याप्य स्वैरं क्रीडति येयं स्वयमेका ।
कल्याणीं तां कल्पलतामानतिभाजां
गौरीमम्बामम्बुरुहाक्षीमहमीडे ॥ ९॥

आशापाशक्लेशविनाशं विदधानां
पादाम्भोजध्यानपराणां पुरुषाणाम् ।
ईशामीशार्धाङ्गहरां तामभिरामां
गौरीमम्बामम्बुरुहाक्षीमहमीडे ॥ १०॥

प्रातःकाले भावविशुद्धः प्रणिधाना-
द्भक्त्या नित्यं जल्पति गौरिदशकं यः ।
वाचां सिद्धिं सम्पदमग्र्यां शिवभक्तिं (सम्पदं उच्चैः)
तस्यावश्यं पर्वतपुत्री विदधाति ॥ ११॥

इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य
श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य
श्रीमच्छंकरभगवतः कृतौ
गौरीदशकम् सम्पूर्णम्


#NavratrispecialMusic

https://youtu.be/SfjSLDvYToo?feature=shared
Vocative Case:
In Sanskrit, the विभक्तिः (vibhaktiḥ) for this is not considered to be independent and is a considered a part of प्रथमा (prathamā). Its कारकम् (kārakam) is सम्बोधनम् (sambodhanam). The vocative case is used to call someone.

Some examples for the locative case are:
हे मित्र! अत्र आगच्छ। (he mitra! atra āgaccha।), this means, “Hey Friend! Come here.” Here, the word, “मित्र” is used to call the friend. Therefore, the word is in the vocative case.

हे भ्रातः! भवान् कुत्र गच्छति? (he bhrātaḥ! bhavān kutra gacchati?), this means, “Brother! Where are you going?” Here, the word, “भ्रातः” is used to call the brother. Therefore, the word is in the vocative case.

🌐 Sanskritwisdom.com
#sanskritlessons
पत्नी- किमर्थं मम आनने जलं प्रोक्षणं कुर्वन् अस्ति।
पतिः - भवत्याः जनकः मां सूचयति यत् पुष्पं इव मम पुत्रीं सुरक्षतु इति।😇😜

#hasya
✍🏻 मधुकर्कटीशब्देन वाक्यत्रयं लिख्यताम्।

#Shabdah
Audio
🚩जय सत्य सनातन 🚩

🚩आज की हिंदी तिथि

🌥️ 🚩युगाब्द-५१२५
🌥️ 🚩विक्रम संवत-२०८०
🚩तिथि - नवमी शाम 05:44 तक तत्पश्चात दशमी

दिनांक - 23 अक्टूबर 2023
दिन - सोमवार
शक संवत् - 1945
अयन - दक्षिणायन
ऋतु - शरद
मास - आश्विन
पक्ष - शुक्ल
नक्षत्र - श्रवण शाम 05:14 तक तत्पश्चात धनिष्ठा
योग - शूल शाम 06:53 तक तत्पश्चात गण्ड
राहु काल - सुबह 08:06 से 09:32 तक
सूर्योदय - 06:40
सूर्यास्त - 06:08
दिशा शूल - पूर्व दिशा में
ब्राह्ममुहूर्त - प्रातः 05:00 से 05:50 तक
निशिता मुहूर्त - रात्रि 11:59 से 12:49 तक
व्रत पर्व विवरण - महानवमी, शारदीय नवरात्र समाप्त, नवरात्र उत्थापन पारणा, महात्मा बुद्ध जयंती, हेमंत ऋतु प्रारम्भ
Sanskrit-0655-0700
🍃यस्तु संचरते देशान् सेवते यस्तु पण्डितान् ।
तस्य विस्तारिता बुद्धिः तैलबिन्दुरिवाम्भसि ॥


🔅यः तु देशान् संचरते, यः तु पण्डितान् सेवते, तस्य बुद्धिः अम्भसि तैलबिन्दुः इव विस्तारिता (भवति)।

वह व्यक्ति जो अलग – अलग स्थानों या देशो में भ्रमण करता रहता है और निरन्तर विद्वानों के सान्निध्य में रहता है, उसकी बुद्धि उसी तरह से बढती है जैसे तेल की बूंद पानी में गिरने के बाद फ़ैल जाती है।

A person who travels countries/places, who serves scholars, his intelligence expands/ develops as drop of oil on the water.

#subhashitam
Forwarded from संस्कृत संवादः । Sanskrit Samvadah (डोकानियोपनामको मोहितः)
जगद्धिताय इत्यस्य पदस्य सन्धिविच्छेदः कः।
Anonymous Quiz
4%
जगद्धित। अय।
16%
जगत्। धिताय।
79%
जगत्। हिताय।
0%
जगद्धिते। आ।
का, के, की
---------------
(१)यह फ्रांस का फैशन है
=एषा फ्रांसस्य रीति: अस्ति।

(२)यह जर्मनी का शराब है
=एषा मदिरा जर्मनदेशे निर्मिता अस्ति।

(३)यह भारत की टीम है
=एष भारतीयदल: अस्ति।

(४)ये रूस के वैज्ञानिक हैं
=एते रशियनवैज्ञानिका: सन्ति।

(५)यह पढ़ने का कमरा है
=एष: अध्ययनकक्ष: अस्ति।

(६)यह टहलने की छड़ी है
=एषा भ्रमणाय दण्डिका अस्ति।

(७)यह पचास रूपए का नोट है
=एतत् पञ्चाशत् रूप्यकात्मकं धनपत्रमस्ति।

(८)यह दो हजार रुपए का नोट है
=एतद् द्विसहस्ररूप्यकस्यस्य धनपत्रमस्ति।

(९)यह साठ फुट का फीता है
=एषा षष्टिपगा दीर्घपट्टिका अस्ति।

(१०)यह दस लोगों की कमिटी है
=एषा दशजनात्मिका समितिः।

(११)यह सब दलों का सम्मेलन है
=एषा सर्वदलीया सभा अस्ति।

(१२) यह किताब की दुकान है
=एष पुस्तकापण: अस्ति।

(१३)यह फूल का बगीचा है
=एतत् पुष्पोद्यानम् अस्ति।

(१४)यह पानी का नल है
=एषा जलनलिका अस्ति।

~उमेशगुप्तः

#vakyabhyas
Tenses:
Tenses are known as लकाराः (lakārāḥ). In Sanskrit, there are no simple or continuous tenses. There are a total of ten tenses in Sanskrit and they are as follows: 
1. लट्-लकारः (laṭ-lakāraḥ) i.e. (Present Tense)
2. लिट्-लकारः (liṭ-lakāraḥ) i.e. (Past Perfect)
3. लुट्-लकारः (luṭ-lakāraḥ) i.e. (First Future)
4. लृट्-लकारः (lṛṭ-lakāraḥ) i.e. (Simple Future)
5. लोट्-लकारः (loṭ-lakāraḥ) i.e. (Imperative Mood)
6. लङ्-लकारः (laṅ-lakāraḥ) i.e. (Past Imperfect)
7. विधिलिङ्-लकारः (vidhiliṅ-lakāraḥ) i.e. (Potential Mood)
8. आशीर्लिङ्-लकारः (āśuliṅ-lakāraḥ) i.e. (Benedictive)
9. लुङ्-लकारः (luṅ-lakāraḥ) i.e. (Aorist)
10. लृङ्-लकारः (lṛṅ-lakāraḥ) i.e. (Conditional)

Out of the ten tenses mentioned above, only five are commonly used. They are: 
1. लट्-लकारः (laṭ-lakāraḥ) i.e. (Present Tense)
2. लृट्-लकारः (lṛṭ-lakāraḥ) i.e. (Simple Future)
3. लोट्-लकारः (loṭ-lakāraḥ) i.e. (Imperative Mood)
4. लङ्-लकारः (laṅ-lakāraḥ) i.e. (Past Imperfect)
5. विधिलिङ्-लकारः (vidhiliṅ-lakāraḥ) i.e. (Potential Mood)

🌐 Sanskritwisdom.com
#sanskritlessons
अध्यापकः - किमर्थं विलम्बः ?
छात्रः - श्यामस्य एकं नाणकं मार्गे कुत्रापि पतितम् आसीत्। तस्य अन्वेषणे सः मग्नः आसीत्। अतः विलम्बः।
अध्यापकः - किम् एतत् ? धनं श्यामस्य नष्टम् ? त्वया किमर्थं विलम्बः कृतः?
छात्रः - तत् नाणकं मम पादस्य अधः एव आसीत्।

#hasya
✍🏻 तोमरशब्देन वाक्यत्रयं लिख्यताम्।

#Shabdah
Audio
🚩जय सत्य सनातन 🚩

🚩आज की हिंदी तिथि

🌥️ 🚩युगाब्द-५१२५
🌥️ 🚩विक्रम संवत-२०८०
🚩तिथि - दशमी दोपहर 03:14 तक तत्पश्चात एकादशी

दिनांक - 24 अक्टूबर 2023
दिन - मंगलवार
शक संवत् - 1945
अयन - दक्षिणायन
ऋतु - शरद
मास - आश्विन
पक्ष - शुक्ल
नक्षत्र - धनिष्ठा दोपहर 03:28 तक तत्पश्चात शतभिषा
योग - गण्ड दोपहर 03:40 तक तत्पश्चात वृद्धि
राहु काल - दोपहर 03:15 से 04:41 तक
सूर्योदय - 06:40
सूर्यास्त - 06:07
दिशा शूल - उत्तर दिशा में
ब्राह्ममुहूर्त - प्रातः 05:00 से 05:50 तक
निशिता मुहूर्त - रात्रि 11:59 से 12:49 तक
व्रत पर्व विवरण - विजयादशमी (पूरा दिन शुभ मुहूर्त), विजय मुहूर्त (दोपहर २-१८ से ३-०४ तक) (संकल्प, शुभारम्भ, नूतन कार्य, सीमोल्लंघन के लिए), दशहरा, अपराजिता- शमी वृक्ष-अस्त्र-शस्त्र - आयुध- वाहन पूजन, गुरु-पूजन, श्री माधवाचार्य जयंती