संस्कृत संवादः । Sanskrit Samvadah
4.86K subscribers
3.11K photos
293 videos
308 files
5.89K links
Largest Online Sanskrit Network

Network
https://t.me/samvadah/11287

Linked group @samskrta_group
News and magazines @ramdootah
Super group @Ask_sanskrit
Sanskrit Books @GranthaKutee
Download Telegram
https://youtu.be/bnW_ZobngOc
#NavratrispecialMusic
कमलाम्बिकायै कनकांशुकायै - रागं काम्भोजि - ताळं अट
(चतुर्थावरण कीर्तनम्)

पल्लवि
कमलाम्बिकायै कनकांशुकायै
कर्पूर वीटिकायै नमस्ते नमस्ते

अनुपल्लवि
कमला कान्तानुजायै कामेश्वर्यै अजायै
हिम गिरि तनुजायै ह्रींकार पूज्यायै
(मध्यम काल साहित्यम्)
कमला नगर विहारिण्यै खल समूह संहारिण्यै
कमनीय रत्न हारिण्यै कलि कल्मष परिहारिण्यै

चरणम्
सकल सौभाग्य दायकाम्भोज चरणायै
संक्षोभिण्यादि शक्ति युत चतुर्थावरणायै
प्रकट चतुर्दश भुवन भरणायै
प्रबल गुरु गुह सम्प्रदायान्तःकरणायै
अकळङ्क रूप वर्णायै अपर्णायै सुपर्णायै
सु-कर धृत चाप बाणायै शोभन-कर मनु कोणायै
(मध्यम काल साहित्यम्)
सकुङ्कुमादि लेपनायै चराचरादि कल्पनायै
चिकुर विजित नील घनायै चिदानन्द पूर्ण घनायै

Meaning

pallavi
namastE namastE - Repeated salutations
kamalAmbikAyai - to Goddess Kamalamba,
kanaka-aMSukAyai - the one wearing golden garments,
karpUra vITikAyai - the one who accepts betel-leaf folded with flavourings like (edible) camphor,

anupallavi
kamalA kAnta-anujAyai - the younger sister of Vishnu (beloved of Lakshmi),
kAma-ISvaryai - goddess Kameshvari,
ajAyai - the one with no birth,
hima giri tanujAyai - the daughter of Himavan,
hrIMkAra pUjyAyai - the one worshipped with the ‘hreem’ mantra,
kamalA nagara vihAriNyai - the one sporting in Kamala-nagara (Tiruvarur),
khala samUha saMhAriNyai - the destroyer of the hordes of evil-doers,
kamanIya ratna hAriNyai - the one donning attractive gem necklaces,
kali kalmasha parihAriNyai - the one who removes the impurities of Kaliyuga,

caraNam
sakala saubhAgya dAyaka-ambhOja caraNAyai - the one with lotus feet that grant good fortune and happiness,
saMkshObhiNya-Adi Sakti yuta caturtha-AvaraNAyai - the one whose fourth enclosure has goddesses starting with Samkshobini,
prakaTa caturdaSa bhuvana bharaNAyai - the sustainer of the manifest fourteen worlds,
prabala guru guha sampradAya-antaH-karaNAyai - the one at the heart of the renowned cult of Guruguha,
akaLanka rUpa varNAyai - the one with flawless form and complexion,
aparNAyai - the one who performed austerities without eating even leaves,
suparNAyai - the one lovely as a lotus creeper,
su-kara dhRta cApa bANAyai - the one holding bow and arrows with beautiful hands,
SObhana-kara manu kONAyai - the one residing in the brilliant fourteen-angle Chakra,
sakunkuma-Adi lEpanAyai - the one who is anointed with saffron and other fragrances,
cara-acara-Adi kalpanAyai - the creator of this world, with its moving and non-moving objects,
cikura vijita nIla ghanAyai - the one who vanquishes dark clouds with (the beauty of) her tresses,
cidAnanda pUrNa ghanAyai - the one densely filled with the bliss of consciousness .

Comments:
This Kriti is in the fourth Vibhakti
The names ‘aparNA’, ‘ajA’ and ‘kAmESvarI’ are found in Lalita Sahasranama
The names ‘sakunkuma-vilEpanA and ‘kali kalmasha nASinI’ and ‘karpUra vITikAmOda samAkarshi digantarA’ are found in Lalita Sahasranama ,similar to the epithets in this kriti (the first being in the Dhyana Shloka)
The first line of the Caranam contains the indicative Raga Mudra
This kRti refers to fourth AvaraNa – manu kONa (14 triangles) of SrI cakra – sarva saubhAgya dAyaka cakra – where Mother is called tripura vAsini as also sampradAya yOgini. There are eight Saktis in this cakra beginning with sarva saMkshObhiNi. caturdaSa bhuvana – fourteen triangles (manu kONa) of this AvaraNa represents fourteen worlds.
☝️Note: The actual kriti starts at 4.12mts👈👈👈
https://youtu.be/l3Vi2W932-4
#NavratrispecialMusic

श्री कमलाम्बिकायाः परम् - रागं भैरवि - ताळं झम्प
(पञ्चमावरण कीर्तनम्)

पल्लवि
श्री कमलाम्बिकायाः परं नहिरे रे चित्त
क्षित्यादि शिवान्त तत्व स्वरूपिण्याः

अनुपल्लवि
श्री कण्ठ विष्णु विरिञ्चादि जनयित्र्याः
शिवात्मक विश्व कर्त्र्याः कारयित्र्याः
(मध्यम काल साहित्यम्)
श्री-कर बहिर्दशार चक्र स्थित्याः
सेवित भैरवी भार्गवी भारत्याः

चरणम्
नाद-मय सूक्ष्म रूप सर्व सिद्धि -
प्रदादि दश शक्त्याराधित मूर्तेः
श्रोत्रादि दश करणात्मक कुळ -
कौळिकादि बहु विधोपासित कीर्तेः
अभेद नित्य शुद्ध बुद्ध मुक्त -
सच्चिदानन्द-मय परमाद्वैत स्फूर्तेः
आदि मध्यान्त रहिताप्रमेय
गुरु गुह मोदित सर्वार्थ साधक पूर्तेः
(मध्यम काल साहित्यम्)
मूलादि नवाधार व्यावृत्त दश ध्वनि -
भेदज्ञ योगि बृन्द संरक्षण्याः
अनादि मायाऽविद्या कार्य कारण विनोद -
करण पटु-तर कटाक्ष वीक्षण्याः
Meaning

pallavi
rE rE citta - O mind!
paraM nahi - There is none greater
SrI kamalAmbikAyAH - than Goddess Kamalamba,
kshiti-Adi Siva-anta tatva svarUpiNyAH - the one who embodies all the principles starting from the earth and ending with Shiva,

anupallavi
SrI kaNTha vishNu virinci-Adi janayitryAH - the mother of Shiva, Vishnu, Brahma and other gods,
Siva-Atmaka viSva kartryAH - the creator of this universe which consists of Shiva,
kArayitryAH - the impeller of all actions
SrI-kara bahiH-daSa-Ara cakra sthityAH - the resident of the auspicious outer ten triangle Chakra,
sEvita bhairavI bhArgavI bhAratyAH - the one served by goddesses Kali, Lakshmi and Sarasvati,

caraNam
nAda-maya sUkshma rUpa - the one whose subtle form is made of sound (nAda),
sarva siddhi-prada-Adi daSa Sakti-ArAdhita mUrtEH - the one whose form is worshipped by the ten goddesses led by Sarva-siddhi-prada,

SrOtra-Adi daSa karaNa-Atmaka - the one who manifests as the ten Indriyas (sense and motor organs) beginning with the ear,

kuLa-kauLika-Adi bahu vidha-upAsita kIrtEH - the one who is renowned for being worshipped in many ways of Kula, Kaulika etc.,

abhEda nitya Suddha buddha mukta-sat-cit-Ananda-maya parama-advaita sphUrtEH - the wellspring of supreme non-dualism of the nature of undifferentiated, eternal, pure, aware, liberated (unbounded) existence-consciousness-bliss,

Adi madhya-anta rahita-apramEya guru guha mOdita - the one delighted with Guruguha who is devoid of beginning, middle and end and is immeasurable,

sarva-artha sAdhaka sphUrtEH - the one shining forth in the Sarvartha Sadhaka Chakra, the Chakra of achievement of all ends,

mUla-Adi nava-AdhAra vyAvRtta daSa dhvani-bhEdajna yOgi bRnda saMrakshaNyAH- the protector of the groups of Yogis who know the variations of the ten sounds that permeate the nine Chakras beginning with Muladhara,

anAdi mAyA-avidyA kArya kAraNa vinOda-karaNa paTu-tara kaTAksha vIkshaNyAH - the one whose glance is very adept at dispelling primal delusion and ignorance, and (the resultant duality of) cause and effect

Comments:
This Kriti is in the fifth Vibhakti.
daSa-dhvani - anAhata nAda
This kRti refers to fifth AvaraNa –bahirdaSAra (outer ten triangle) of SrI cakra – sarvArtha sAdhaka cakra – where Mother is called tripura SrI as also kulOttIrNa yOgini. There are ten Saktis in this cakra beginning with sarva siddhi pradhA dEvi.
☝️The actual Kriti Starts at 4.02mts👈👈
https://youtu.be/-pK7fRsZ1WM
#NavratrispecialMusic

कमलाम्बिकायास्तव - रागं पुन्नाग वराळि - ताळं - रूपकम्
(षष्ट्यावरण कीर्तनम्)

पल्लवि
कमलाम्बिकायास्तव भक्तोऽहं
शङ्कर्याः श्री-कर्याः सङ्गीत रसिकायाः श्री

अनुपल्लवि
सुम शरेक्षु कोदण्ड पाशाङ्कुश पाण्याः
अति मधुर-तर वाण्याः शर्वाण्याः कल्याण्याः
(मध्यम काल साहित्यम्)
रमणीय पुन्नाग वराळि विजित वेण्याः श्री

चरणम्
दश कलात्मक वह्नि स्वरूप -
प्रकाशान्तर्दशार सर्व रक्षा-कर चक्रेश्वर्याः
त्रि-दशादि नुत क-च-वर्ग-द्वय-मय सर्वज्ञादि -
दश शक्ति समेत मालिनी चक्रेश्वर्याः
त्रि-दश विंशद्वर्ण गर्भिणी कुण्डलिन्याः
दश मुद्रा समाराधित कौळिन्याः
(मध्यम काल साहित्यम्)
दश रथादि नुत गुरु गुह जनक शिव बोधिन्याः
दश करण वृत्ति मरीचि निगर्भ योगिन्याः श्री


Meaning

pallavi
ahaM - I
tava bhaktO - (am) your devotee,
SrI kamalAmbikAyAH - of (you who are) Goddess Kamalamba,
SankaryAH - the consort of Shiva (Shankara),
SrI-karyAH - the one who bestows prosperity,
sangIta rasikAyAH - the one who delights in music,

anupallavi
suma Sara-ikshu kOdaNDa pASa-ankuSa pANyAH - the one holding flower arrows, sugarcane bow, noose and goad in your hands,
ati madhura-tara vANyAH - the one whose voice and speech are very sweet,
SarvANyAH - the wife of Shiva (Sharva),
kalyANyAH - the auspicious one,
ramaNIya punnAga varALi vijita vENyAH - the one whose braid defeats (the beauty and blackness of) the distinguished bees of the pleasing Punnaga flowers,

caraNam
daSa kalA-Atmaka vahni svarUpa-prakASa - the one who shines as the form of the fire having ten divisions,
antardaSAra sarva rakshA-kara cakra-ISvaryAH - the deity of the inner ten triangles known as the Sarva-raksha-kara Chakra, the Chakra of protection of everyone,
tri-daSa-Adi nuta - the one praised by the gods,
ka-ca-varga-dvaya-maya sarvajna-Adi-daSa Sakti samEta mAlinI cakra-ISvaryAH - the deity of the Malini Chakra with the ten goddesses beginning with Sarvajna, who represent the (ten) letters of the two groups “ka” and “ca”,
tri-daSa viMSad-varNa garbhiNI kuNDalinyAH - the one who is the Kundalini encompassing the thirty and twenty (i.e. fifty) letters,
daSa mudrA samArAdhita kauLinyAH - the goddess of Kulachara, worshipped by the ten Mudras,
daSa ratha-Adi nuta - the one praised by King Dasharatha and others,
guru guha janaka Siva bOdhinyAH - the one who awakens or enlightens Shiva (the father of Guruguha),
daSa karaNa vRtti marIci nigarbha yOginyAH - the one served by Nigarbha Yoginis who illumine the workings of the ten Karanas (sense and motor organs)

Comments:
This Kriti is in the sixth Vibhakti
The names ‘SrI-karI’, ‘SarvANI’ , ‘kalyANI ‘ and ‘daSa mudrA samArAdhyA’ are found in Lalita Sahasranama
‘punnAga’ is the Alexandrian Laurel tree , known as Punnai in Tamil
This kRti refers to sixth AvaraNa –antardaSAra (inner ten triangle) of SrI cakra – sarva rakshAkara cakra – where Mother is called tripura mAlinI as also nigarbha yOgini. There are ten Saktis in this cakra beginning with sarvajnA.
☝️The actual Kriti Starts at 3.40mts👈👈
https://youtu.be/Pp0Kcx-DYZY
#NavratrispecialMusic
श्री कमलाम्बिकायां भक्तिं - रागं सहान - ताळं त्रिपुट
(सप्तमावरण कीर्तनम्)

पल्लवि
श्री कमलाम्बिकायां भक्तिं करोमि
श्रित कल्प वाटिकायां चण्डिकायां जगदम्बिकायाम्

अनुपल्लवि
राका चन्द्र वदनायां राजीव नयनायां
पाकारि नुत चरणायां आकाशादि किरणायाम्
(मध्यम काल साहित्यम्)
ह्रींकार विपिन हरिण्यां ह्रींकार सु-शरीरिण्यां
ह्रींकार तरु मञ्जर्यां ह्रींकारेश्वर्यां गौर्याम्

चरणम्
शरीर त्रय विलक्षण सुख-तर स्वात्मानुभोगिन्यां
विरिञ्चि हरीशान हरि-हय वेदित रहस्य योगिन्याम्
परादि वाग्देवता रूप वशिन्यादि विभागिन्यां
चरात्मक सर्व रोग हर निरामय राज योगिन्याम्

(मध्यम काल साहित्यम्)
कर धृत वीणा वादिन्यां कमला नगर विनोदिन्यां
सुर नर मुनि जन मोदिन्यां गुरु गुह वर प्रसादिन्याम्

Meaning

Pallavi
bhaktiM karOmi - I practice devotion
SrI kamalAmbikAyAM - unto Goddess Kamalamba,
Srita kalpa vATikAyAM - the garden of wish-fufillling celestial trees, to those who have sought refuge,
caNDikAyAM - the fierce one (to evildoers),
jagat-ambikAyAm - the mother of the universe,

anupallavi
rAkA candra vadanAyAM - the one whose face is like the full moon,
rAjIva nayanAyAM - the lotus-eyed one,
pAka-ari nuta caraNAyAM - the one whose feet are worshipped by Indra (slayer of the demon Paka),
AkASa-Adi kiraNAyAm - the one who has radiated out as the (five elements) ether etc.,
hrIMkAra vipina hariNyAM - the doe (roaming) in the forest of the Hreem mantra,
hrIMkAra su-SarIriNyAM - the personification of the Hreem mantra,
hrIMkAra taru manjaryAM - the flower-bunch in tree of the Hreem mantra,
hrIMkAra-ISvaryAM - the deity of the Hreem mantra,
gauryAm - the fair one,

caraNam
SarIra traya vilakshaNa sukha-tara svAtma-anubhOginyAM - the one who enjoys the great bliss of the self, that differs from the three bodies (gross, subtle and causal),

virinci hari-ISAna hari-haya vEdita rahasya yOginyAm - the secret deity who is understood only by Brahma, Vishnu, Shiva and Indra,

parA-Adi vAg-dEvatA rUpa vaSini-Adi vibhAginyAM - the one who has apportioned herself as the eight Vakdevatas led by Vashini who embody the four kinds of speech beginning with Para,

cara-Atmaka sarva rOga hara nirAmaya rAja yOginyAm - the goddess of the healing Rajayoga which removes all maladies that afflict moving creatures

kara dhRta vINA vAdinyAM - the one playing the Veena held in her hands,
kamalA nagara vinOdinyAM - the one who enjoys residing in Kamala Nagara (Tiruvarur),
sura nara muni jana mOdinyAM - the one who gladdens the gods, humans and Rishis,
guru guha vara prasAdinyAm - the one who favours Guruguha with boons.

Comments:
This Kriti is in the seventh Vibhakti
The names ‘caNDikA, and ’gaurI’ are found in Lalita Sahasranama
The names “rAkEndu vadanA’ and ‘rAjIva lOcanA’ are found in the Lalita Sahasranama, similar to the epithets in this kriti
The names ‘hrIMkAra araNya hariNI’ and ‘hrIMkAra taru manjarI’ and hrIM SarIriNI’ are found in the Lalita Trishati
This kRti refers to seventh AvaraNa – eight triangles of SrI cakra – sarva rOga hara cakra – where Mother is called tripurA siddhA as also rahasya yOgini. There are eight vAgdEvatAs in this cakra beginning with vaSinI.
☝️The actual Kriti Starts at 3.40mts👈👈
https://youtu.be/-az7ifIyD0M
#NavratrispecialMusic

श्री कमलाम्बिके अवाव - रागं घण्टा - ताळं आदि
(अष्टमावरण कीर्तनम्)

पल्लवि
श्री कमलाम्बिके अवाव
शिवे कर धृत शुक शारिके

अनुपल्लवि
लोक पालिनि कपालिनि शूलिनि
लोक जननि भग मालिनि सकृद्-
(मध्यम काल साहित्यम्)
आलोकय मां सर्व सिद्धि-प्रदायिके
त्रिपुराम्बिके बालाम्बिके

चरणम्
सन्तप्त हेम सन्निभ देहे
सदाऽखण्डैक रस प्रवाहे
सन्ताप हर त्रिकोण गेहे
सकामेश्वरि शक्ति समूहे
सन्ततं मुक्ति घण्टा मणि -
घोषायमान कवाट द्वारे
अनन्त गुरु गुह विदिते
कराङ्गुलि नखोदय विष्णु दशावतारे
(मध्यम काल साहित्यम्)
अन्तःकरणेक्षु कार्मुक शब्दादि -
पञ्च तन्मात्र विशिखाऽत्यन्त -
राग पाश द्वेषाङ्कुश धर -
करेऽति रहस्य योगिनी परे

Meaning

pallavi
SrI kamalAmbikE - O Goddess Kamalamba!
ava-ava - Protect, protect (me)!
SivE - O auspicious one!
kara dhRta Suka SArikE - O one holding a parakeet as a talking bird or pet in your hand!

anupallavi
lOka pAlini - O protector of the world!
kapAlini - O one holding a skull,
SUlini - O one carrying a trident!
lOka janani - O mother of the worlds!
bhaga mAlini - O Goddess Bhagamalini,
AlOkaya mAM - Glance at me
sakRd - once (at least).
sarva siddhi-pradAyikE - O giver of all Siddhis!
tripura-ambikE - O mother Tripura!
bAlA-ambikE - O youthful goddess (bAlA tripurasundari)!

caraNam
santapta hEma sannibha dEhE - O one whose body shines like molten gold!
sadA-akhaNDaika rasa pravAhE - O one who is always a flood of infinite sheer bliss!
santApa hara trikONa gEhE - O one whose home is the triangle that dispels all sorrows!
sa-kAmESvari Sakti samUhE - O one in the company of the goddesses led by Kameshvari!
santataM mukti ghaNTA maNi-ghOshAyamAna kavATa dvArE - O one whose doors have jeweled bells that constantly proclaim liberation !
ananta guru guha viditE - O one understood by the infinite Guruguha,
kara-anguli nakha-udaya vishNu daSa-avatArE - O one from the nails of whose hands’ fingers, the ten incarnations of Vishnu have sprung forth,

antaH-karaNa-ikshu kArmuka Sabda-Adi-panca tanmAtra viSikhA - O one who has a sugarcane bow symbolising the mind and arrows that signify the five sense objects beginning with sound!

atyanta-rAga pASa dvEsha-ankuSa dhara-karE - O one holding in your hands a noose that signifies intense passion and a goad that signifies hate!

ati rahasya yOginI parE - O one who is attended to by very secret Yoginis!

Comments:
This Kriti is in the eighth(Sambodhana Prathama) Vibhakti
The names ‘SivA’,’bhaga mAlinI’’, ‘tripurAmbikA ‘ are found in Lalita Sahasranama
The names ‘karAnguli nakhOtpanna nArAyaNa daSAkrtih’, ‘trikONa gA’, ‘rAga svarUpa pASADhyA’, ‘krOdhAkArAnkuSOjjvala’ , mano rUpEKshu kOdanDA’ and ‘panca tanmAtra sAyakA’ are found in the Lalita Sahasranama, similar to the epithets in this kriti
This kRti refers to eighth AvaraNa – trikONa (triangle) of SrI cakra – sarva siddhi prada cakra – where Mother is called tripurAmbA as also ati-rahasya yOgini.
☝️The actual Kriti Starts at 4.20mts👈👈
⚠️ Very Important Information

❗️Dive into संस्कृत संवादः by clicking on the hashtags (#) below. Use 🔼 and 🔽 to browse through posts.

🖱 #vakyabhyas for a collection of vakyabhyas. 
🖱 #ramayan for shlokas from Valmiki Ramayan. 
🖱 #rgveda for inspiring Vedic mantras. 
🖱 #hasya for delightful jokes in Sanskrit. 
🖱 #viloma_kavya for shlokas in reverse order. 
🖱 #chanakya for wisdom from Chanakya Neeti. 
🖱 #Geeta for profound shlokas from Gita. 
🖱 #Celebrating_Sanskrit for interesting posts. 
🖱 #sanskritlanguageteaching for Sanskrit learning videos. 
🖱 #NavratrispecialMusic for enchanting Carnatic music in Samskrit. 
🖱 #NavratriSpecialDrama for captivating dramas in Samskrit. 
🖱 #SankshepaRamayanam for shlokas from संक्षेपरामायणम्. 
🖱 #Subhashitam for wise shlokas. 
🖱 #sanskriteducation for info on academic courses. 
🖱 #VedicChanting for audios and videos of Vedic mantras. 
🖱 #Atmabodha for insightful videos and shlokas of आत्मबोध. 
🖱 #samlapshala for recordings from संलापशाला. 
🖱 #chitram for practicing Vakyabhyas through images. 
🖱 #shabdah for enriching Sanskrit vocabulary. 
🖱 #sanskritlessons for quick and easy lessons. 
🖱 #Sanskritcarnaticmusic for captivating Carnatic music videos. 
🖱 #shudhhi for finding errors posts. 
🖱 #dhyana for tributes to revered figures. 
🖱 #quote for inspiring Sanskrit quotes. 
🖱 #quiz for fun Sanskrit quizzes. 
🖱 #samvadah for conversations in Sanskrit. 
🖱 #gita for recitations of the Bhagavad Gita. 
🖱 #special for daily Sanskrit greetings. 
🖱 #Song for melodious songs in Sanskrit. 
🖱 #film to enjoy films in Sanskrit. 
🖱 #streeratnamaala to celebrate our legendary women. 
https://youtu.be/BMC0nin-YTI?feature=shared

भ्रमराम्बाष्टकम् अथवा श्रीमातृस्तवः श्रीशैलभगवत्यष्टकम्

चाञ्चल्यारुणलोचनाञ्चितकृपाचन्द्रार्कचूडामणिं
चारुस्मेरमुखां चराचरजगत्संरक्षणीं तत्पदाम् ।
चञ्च्चम्पकनासिकाग्रविलसन्मुक्तामणीरञ्जितां
श्रीशैलस्थलवासिनीं भगवतीं श्रीमातरं भावये ॥ १॥

कस्तूरीतिलकाञ्चितेन्दुविलसत्प्रोद्भासिफालस्थलीं
कर्पूरद्रावमिक्षचूर्णखदिरामोदोल्लसद्वीटिकाम् ।
लोलापाङ्गतरङ्गितैरधिकृपासारैर्नतानन्दिनीं
श्रीशैलस्थलवासिनीं भगवतीं श्रीमातरं भावये ॥ २॥

राजन्मत्तमरालमन्दगमनां राजीवपत्रेक्षणां
राजीवप्रभवादिदेवमकुटै राजत्पदाम्भोरुहाम् ।
राजीवायतमन्दमण्डितकुचां राजाधिराजेश्वरीं
श्रीशैलस्थलवासिनीं भगवतीं श्रीमातरं भावये ॥ ३॥

षट्तारां गणदीपिकां शिवसतीं षड्वैरिवर्गापहां
षट्चक्रान्तरसंस्थितां वरसुधां षड्योगिनीवेष्टिताम् ।
षट्चक्राञ्चितपादुकाञ्चितपदां षड्भावगां षोडशीं
श्रीशैलस्थलवासिनीं भगवतीं श्रीमातरं भावये ॥ ४॥

श्रीनाथादृतपालितात्रिभुवनां श्रीचक्रसंचारिणीं
ज्ञानासक्तमनोजयौवनलसद्गन्धर्वकन्यादृताम् ।
दीनानामातिवेलभाग्यजननीं दिव्याम्बरालंकृतां
श्रीशैलस्थलवासिनीं भगवतीं श्रीमातरं भावये ॥ ५॥

लावण्याधिकभूषिताङ्गलतिकां लाक्षालसद्रागिणीं
सेवायातसमस्तदेववनितां सीमन्तभूषान्विताम् ।
भावोल्लासवशीकृतप्रियतमां भण्डासुरच्छेदिनीं
श्रीशैलस्थलवासिनीं भगवतीं श्रीमातरं भावये ॥ ६॥

धन्यां सोमविभावनीयचरितां धाराधरश्यामलां
मुन्याराधनमेधिनीं सुमवतां मुक्तिप्रदानव्रताम् ।
कन्यापूजनपुप्रसन्नहृदयां काञ्चीलसन्मध्यमां
श्रीशैलस्थलवासिनीं भगवतीं श्रीमातरं भावये ॥ ७॥

कर्पूरागरुकुङ्कुमाङ्कितकुचां कर्पूरवर्णस्थितां
कृष्टोत्कृष्टसुकृष्टकर्मदहनां कामेश्वरीं कामिनीम् ।
कामाक्षीं करुणारसार्द्रहृदयां कल्पान्तरस्थायिनीं
श्रीशैलस्थलवासिनीं भगवतीं श्रीमातरं भावये ॥ ८॥

गायत्रीं गरुडध्वजां गगनगां गान्धर्वगानप्रियां
गम्भीरां गजगामिनीं गिरिसुतां गन्धाक्षतालंकृताम् ।
गङ्गागौत्मगर्गसंनुतपदां गां गौतमीं गोमतीं
श्रीशैलस्थलवासिनीं भगवतीं श्रीमातरं भावये ॥ ९॥

इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छंकरभगवतः कृतौ भ्रमराम्बाष्टकं सम्पूर्णम् ॥

#NavratrispecialMusic
नमस्ते देवि गायत्रि सावित्रि त्रिपदेऽक्षरे।
अजरे अमरे मातस्त्राहि मां भवसागरात्॥१॥

नमस्ते सूर्यसंकाशे सूर्यसावित्रि कोमले।
ब्रह्मविद्ये महाविद्ये वेदमातर्नमोस्तु ते ॥२॥

अनन्तकोटिब्रह्माण्डव्यापिनि ब्रह्मचारिणि।
नित्यानन्दे महामाये परेशानि नमोस्तु ते  ॥३॥

त्वं ब्रह्मा त्वं हरिः साक्षाद्रुद्रस्त्वमिन्द्रदेवता।
मित्रस्त्वं वरुणस्त्वं च त्वमग्निरश्विनौ भगः॥४॥

पूषार्यमा मरुत्वांश्च ऋषयोऽपि मुनीश्वराः ।
पितरो नागयक्षाश्च गंधर्वाप्सरसां गणाः॥५॥

रक्षोभूतपिशाचाश्च त्वमेव परमेश्वरि।
ऋग्यजुस्सामवेदाश्च अथर्वाङ्गिरसानि च ॥६॥

त्वमेव पञ्चभूतानि तत्त्वानि जगदीश्वरि।
ब्राह्मी सरस्वती सन्ध्या तुरीया त्वं महेश्वरि॥७॥

त्वमेव सर्वशास्त्राणि त्वमेव सर्वसंहिताः।
पुराणानि च मन्त्राणि महागम मतानि च ॥८॥

तत्सद्ब्रह्मस्वरूपा त्वं कंचित्सदसदात्मिका।
परात्परेशि गायत्रि नमस्ते मातरंबिके ॥९॥

चन्द्रे कलात्मिके नित्ये कालरात्रि स्वधे स्वरे।
स्वाहाकारेऽग्निवक्त्रे त्वां नमामि जगदीश्वरि॥१०॥

नमो नमस्ते गायत्रि सावित्रि त्वां नमाम्यहम्।
सरस्वति नमस्तुभ्यं तुरीये ब्रह्मरूपिणि॥११॥

अपराधसहस्राणि त्वसत्कर्मशतानि च।
मत्तो जातानि देवेशि त्वं क्षमस्व दिने दिने॥१२॥


॥ इति वसिष्ठसंहितायां गायत्रीस्तोत्रं संपूर्णम् ॥

#NavratriSpecialMusic

https://youtu.be/280OQORjOWE?feature=shared
देवी शैलपुत्री ।
वन्दे वाञ्छितलाभाय चन्द्रार्धकृतशेखराम् ।
वृषारूढां शूलधरां शैलपुत्रीं यशस्विनीम् ॥

देवी ब्रह्मचारिणी ।
दधाना करपद्माभ्यामक्षमालाकमण्डलू ।
देवी प्रसीदतु मयि ब्रह्मचारिण्यनुत्तमा ॥

देवी चन्द्रघण्टेति ।
पिण्डजप्रवरारूढा चण्डकोपास्त्रकैर्युता ।
प्रसादं तनुते मह्यं चन्द्रघण्टेति विश्रुता ॥

देवी कूष्मांडा ।
सुरासम्पूर्णकलशं रुधिराप्लुतमेव च ।
दधाना हस्तपद्माभ्यां कूष्माण्डा शुभदास्तु मे ॥

देवीस्कन्दमाता ।
सिंहासनगता नित्यं पद्माश्रितकरद्वया ।
शुभदास्तु सदा देवी स्कन्दमाता यशस्विनी ॥

देवीकात्यायनी ।
चन्द्रहासोज्ज्वलकरा शार्दूलवरवाहना ।
कात्यायनी शुभं दद्यादेवी दानवघातिनी ॥

देवीकालरात्रि ।
एकवेणी जपाकर्णपूरा नग्ना खरास्थिता ।
लम्बोष्ठी कर्णिकाकर्णी तैलाभ्यक्तशरीरिणी ॥

वामपादोल्लसल्लोहलताकण्टकभूषणा ।
वर्धन्मूर्धध्वजा कृष्णा कालरात्रिर्भयङ्करी ॥

देवीमहागौरी ।
श्वेते वृषे समारूढा श्वेताम्बरधरा शुचिः ।
महागौरी शुभं दद्यान्महादेवप्रमोददा ॥

देवीसिद्धिदात्रि ।
सिद्धगन्धर्वयक्षाद्यैरसुरैरमरैरपि ।
सेव्यमाना सदा भूयात् सिद्धिदा सिद्धिदायिनी ॥


इति नवदुर्गास्तोत्रं सम्पूर्णम् ॥

#NavratriSpecialMusic

https://youtu.be/Jbpu7PNrrio?feature=shared
॥ अथ देव्यपराधक्षमापणस्तोत्रम् ॥

न मन्त्रं नो यन्त्रं तदपि च न जाने स्तुतिमहो
      न चाह्वानं ध्यानं तदपि च न जाने स्तुतिकथाः ।
न जाने मुद्रास्ते तदपि च न जाने विलपनं
      परं जाने मातस्त्वदनुसरणं क्लेशहरणम् ॥ १॥

विधेरज्ञानेन द्रविणविरहेणालसतया
      विधेयाशक्यत्वात्तव चरणयोर्या च्युतिरभूत् ।
तदेतत् क्षन्तव्यं जननि सकलोद्धारिणि शिवे
      कुपुत्रो जायेत क्वचिदपि कुमाता न भवति ॥ २॥

पृथिव्यां पुत्रास्ते जननि बहवः सन्ति सरलाः
      परं तेषां मध्ये विरलतरलोऽहं तव सुतः ।
मदीयोऽयं त्यागः समुचितमिदं नो तव शिवे
      कुपुत्रो जायेत क्वचिदपि कुमाता न भवति ॥ ३॥

जगन्मातर्मातस्तव चरणसेवा न रचिता
      न वा दत्तं देवि द्रविणमपि भूयस्तव मया ।
तथापि त्वं स्नेहं मयि निरुपमं यत्प्रकुरुषे
      कुपुत्रो जायेत क्वचिदपि कुमाता न भवति ॥ ४॥

परित्यक्ता देवा विविधविधसेवाकुलतया
      मया पञ्चा शीतेरधिकमपनीते तु वयसि ।
इदानीं चेन्मातस्तव यदि कृपा नापि भविता
      निरालम्बो लम्बोदरजननि कं यामि शरणम् ॥ ५॥

श्वपाको जल्पाको भवति मधुपाकोपमगिरा
      निरातङ्को रङ्को विहरति चिरं कोटिकनकैः ।
तवापर्णे कर्णे विशति मनु वर्णे फलमिदं
      जनः को जानीते जननि जननीयं जपविधौ ॥ ६॥

चिताभस्मालेपो गरलमशनं दिक्पटधरो
      जटाधारी कण्ठे भुजगपतिहारी पशुपतिः ।
कपाली भूतेशो भजति जगदीशैकपदवीं
      भवानि त्वत्पाणिग्रहणपरिपाटीफलमिदम् ॥ ७॥

न मोक्षस्याकाङ्क्षा भवविभववाञ्छापि च न मे
      न विज्ञानापेक्षा शशिमुखि सुखेच्छापि न पुनः ।
अतस्त्वां संयाचे जननि जननं यातु मम वै
      मृडानी रुद्राणी शिव शिव भवानीति जपतः ॥ ८॥

नाराधितासि विधिना विविधोपचारैः
      किं रुक्षचिन्तनपरैर्न कृतं वचोभिः ।
श्यामे त्वमेव यदि किञ्चन मय्यनाथे
      धत्से कृपामुचितमम्ब परं तवैव ॥ ९॥

आपत्सु मग्नः स्मरणं त्वदीयं
      करोमि दुर्गे करुणार्णवेशि ।
नैतच्छठत्वं मम भावयेथाः
      क्षुधातृषार्ता जननीं स्मरन्ति ॥ १०॥

जगदम्ब विचित्र मत्र किं
      परिपूर्णा करुणास्ति चेन्मयि ।
अपराधपरम्परापरं
      न हि माता समुपेक्षते सुतम् ॥ ११॥

मत्समः पातकी नास्ति पापघ्नी त्वत्समा न हि ।
एवं ज्ञात्वा महादेवि यथायोग्यं तथा कुरु ॥ १२॥ ॐ ॥


इति श्रीदेव्यपराधक्षमापणस्तोत्रं सम्पूर्णम् ।

#NavratriSpecialMusic

https://youtu.be/Ou2f8lmRGRw?feature=shared
गौरीदशकम् अथवा गौरी स्तुतिः

॥ श्रीः ॥

लीलालब्धस्थापितलुप्ताखिललोकां
लोकातीतैर्योगिभिरन्तश्चिरमृग्याम् ।
बालादित्यश्रेणिसमानद्युतिपुञ्जां
गौरीममम्बामम्बुरुहाक्षीमहमीडे ॥ १॥

प्रत्याहारध्यानसमाधिस्थितिभाजां
नित्यं चित्ते निर्वृतिकाष्ठां कलयन्तीम् ।
सत्यज्ञानानन्दमयीं तां तनुरूपां
गौरीमम्बामम्बुरुहाक्षीमहमीडे ॥ २॥

चन्द्रापीडानन्दितमन्दस्मितवक्त्रां
चन्द्रापीडालंकृतनीलालकभाराम् ।
इन्द्रोपेन्द्राद्यर्चितपादाम्बुजयुग्मां
गौरीमम्बामम्बुरुहाक्षीमहमीडे ॥ ३॥

आदिक्षान्तामक्षरमूर्त्या विलसन्तीं
भूते भूते भूतकदम्बप्रसवित्रीम् ।
शब्दब्रह्मानन्दमयीं तां तटिदाभां
गौरीमम्बामम्बुरुहाक्षीमहमीडे ॥ ४॥

मूलाधारादुत्थितवीथ्या विधिरन्ध्रं
सौरं चान्द्रं व्याप्य विहारज्वलिताङ्गीम् ।
येयं सूक्ष्मात्सूक्ष्मतनुस्तां सुखरूपां
गौरीमम्बामम्बुरुहाक्षीमहमीडे ॥ ५॥

नित्यः शुद्धो निष्कल एको जगदीशः
साक्षी यस्याः सर्गविधौ संहरणे च ।
विश्वत्राणक्रीडनलोलां शिवपत्नीं
गौरीमम्बामम्बुरुहाक्षीमहमीडे ॥ ६॥

यस्याः कुक्षौ लीनमखण्डं जगदण्डं
भूयो भूयः प्रादुरभूदुत्थितमेव ।
पत्या सार्धं तां रजताद्रौ विहरन्तीं
गौरीमम्बामम्बुरुहाक्षीमहमीडे ॥ ७॥

यस्यामोतं प्रोतमशेषं मणिमाला-
सूत्रे यद्वत्क्कापि चरं चाप्यचरं च ।
तामध्यात्मज्ञानपदव्या गमनीयां
गौरीमम्बामम्बुरुहाक्षीमहमीडे ॥ ८॥

नानाकारैः शक्तिकदम्बैर्भुवनानि
व्याप्य स्वैरं क्रीडति येयं स्वयमेका ।
कल्याणीं तां कल्पलतामानतिभाजां
गौरीमम्बामम्बुरुहाक्षीमहमीडे ॥ ९॥

आशापाशक्लेशविनाशं विदधानां
पादाम्भोजध्यानपराणां पुरुषाणाम् ।
ईशामीशार्धाङ्गहरां तामभिरामां
गौरीमम्बामम्बुरुहाक्षीमहमीडे ॥ १०॥

प्रातःकाले भावविशुद्धः प्रणिधाना-
द्भक्त्या नित्यं जल्पति गौरिदशकं यः ।
वाचां सिद्धिं सम्पदमग्र्यां शिवभक्तिं (सम्पदं उच्चैः)
तस्यावश्यं पर्वतपुत्री विदधाति ॥ ११॥

इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य
श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य
श्रीमच्छंकरभगवतः कृतौ
गौरीदशकम् सम्पूर्णम्


#NavratrispecialMusic

https://youtu.be/SfjSLDvYToo?feature=shared