संस्कृत संवादः । Sanskrit Samvadah
5.1K subscribers
3.13K photos
297 videos
309 files
5.92K links
Largest Online Sanskrit Network

Network
https://t.me/samvadah/11287

Linked group @samskrta_group
News and magazines @ramdootah
Super group @Ask_sanskrit
Sanskrit Books @GranthaKutee
Download Telegram
अर्थातुराणां न गुरुर्न बन्धुः।
वाक्ये अर्थ इत्यस्य भाव कः।
Anonymous Quiz
79%
सम्पत्तिः
6%
पुत्रादयः
11%
स्वास्थ्यम्
4%
सुन्दरता
🏬 स्वर्वाणीप्रकाशः
📣 संस्कृतसङ्ख्याविज्ञानम्
🔰 माध्यमिकस्तरः
👩🏻‍🏫 उषाराणी सङ्का

🗣 हिन्दीमाध्यम से
रात 8 से 9 बजे
🗓 प्रत्येक शनिवार को
🔛 7 से 28 अक्टूबर
📱Zoom
💰 ₹1000 मात्र

📞 +919849091808
🌐 svarvani-prakasha.blogspot.com
📧 samskrta.usha@gmail.com
❗️Recordings in YouTube channel
🏬 स्वर्वाणीप्रकाशः
📣 संस्कृत-अनुवादविज्ञानम्
🔰 माध्यमिकस्तरः
👩🏻‍🏫 उषाराणी सङ्का

🗣 हिन्दीमाध्यम से
रात 8 से 9 बजे
🗓  प्रत्येक मंगलवार व गुरुवार को
🔛 पूरे अक्टूबर मास
📱Zoom
💰 ₹2000 मात्र

📞 +919849091808
🌐 svarvani-prakasha.blogspot.com
📧 samskrta.usha@gmail.com
❗️Recordings in YouTube channel
कहर में मानवीय क्रूरता
•• विनाशकाले मानवस्य क्रूरत्वम्

रोहतास की पहाड़ियाँ लम्बे समय के बाद विगत दो-ढाई वर्षों से वन्यजीवों से गुलज़ार है।
••रोहतासस्य पर्वतीयस्थला: दीर्घकालानन्तरं विगतसार्धद्विवर्षेभ्यः वन्यजीवैः सुशोभिता: सन्ति।

'कैमूर वन्यजीव अभयारण्य' क्षेत्र जैव विविधता के लिए फिर से अनुकूल होने लगा है।
•• कैमूरवन्यजीवाभयारण्यक्षेत्रं पुन: जैवविविधतायै इदानीम् अनुकूलनं भवति।

इसके लिए रोहतास के लोगों ने बहुत बड़ी हानि उठाई है
•• अस्य कृते रोहतासजनानां महती हानि: अभवत्।

जिले में गिट्टी ( Stone Chips) का अरबों का कारोबार था जो अब पुरी तरह से ठप्प है।
••अस्मिन् मण्डले शिलाखण्डानाम् अर्बुदानां व्यापारः आसीत् यः अधुना सर्वथा स्थगितः अस्ति।

क्रशर उद्योग बंद होने से जिले की अर्थव्यवस्था बुरी तरह से प्रभावित हुई है।
•• दलित्रोद्यगस्य अवरुद्धात् मण्डलस्य अर्थव्यवस्थायाः दुर्गतिः अभवत्।

लेकिन खुशी इस बात की है कि जंगलों में रौनकें फिर से लौटने लगी हैं।
•• परन्तु वनेषु पुनः सुखस्य वातावरणं प्रत्यागन्तुम् आरब्धम् इति प्रसन्नतादायकविषयः अस्ति।

पहले चट्टानों को तोड़ने के लिए पहाड़ों में डायनामाईट से विस्फोट किया जाता था जिससे जंगली जीव भयाक्रांत होकर वन्य क्षेत्र से मध्यप्रदेश के जंगलों की ओर पलायन कर जाते थे।
•• पूर्वं पर्वतेषु शिलाभङ्गार्थं डायनामाइट इत्यस्य विष्फोटकपदार्थस्य उपयोगो भवति स्म यस्मात् कारणात् वन्यजीवाः भयभीताः भूत्वा वनक्षेत्रात् मध्यप्रदेशस्य वनेषु पलायन्ते स्म।

अब जब परिस्थिति अनुकूल हुई है, क्षेत्र में वन्यजीवों का आगमन तेजी से जारी है
••अधुना स्थितिः अनुकूला अभवत् तदा क्षेत्रे वन्यजीवानाम् आगमनं तीव्रगत्या निरन्तरं वर्तते।

रोहतास के जंगलों में कई जगह बाघों के पदचिन्ह और मल मिले हैं
•• रोहतासस्य वनेषु बहुषु स्थानेषु व्याघ्राणां पदचिह्नानि विष्ठानि च प्राप्तानि सन्ति।

~उमेशगुप्तः

#vakyabhyas
संस्कृत संवादः । Sanskrit Samvadah
शब्दप्रकाराः। (śabdaprakārāḥ) In Sanskrit, there are various types of Word Classes. Let’s look at these in detail. There are five main word classes: 1. नामपदानि (nāmapadāni) i.e. Nouns, 2. सर्वनामपदानि (sarvanāmapadāni) i.e. Pronouns, 3. विशेषणपदानि…
नामपदानि (nāmapadāni) – Nouns: These are words that name a particular person, animal, object, place, etc. Some examples are:

रमेशः (rameśaḥ) – Is the name of a boy.

भल्लूकः (bhallūkaḥ) – means ‘bear’ i.e. name of an animal.

पुस्तकम् (pustakam) – means ‘book’ i.e. name of an object.

गृहम् (gṛham) – means ‘home’ i.e. name of a place.

सर्वनामपदानि (sarvanāmapadāni) – Pronouns: These are words which are used in the place of a noun to avoid unnecessary repetition. The pronoun-subject agreement is very important in Sanskrit. Whatever grammatical gender, grammatical number and case the subject has, the same must be true for the pronoun.

🌐sanskritwisdom.com
#sanskritlessons
🏫संस्कृतभारती उत्तरप्रदेशन्यासः, काशी एवञ्च श्रीगुरुकार्ष्णिविद्याभवनम्, काशी इत्यनयो: संयुक्ततत्त्वावधानेन आयोज्यमाना अखिलभारतीया शलाकापरीक्षा - २०२३-२०२४

🗓परीक्षादिनाङ्कः - फाल्गुनकृष्णप्रतिपदा, युगाब्द: 5125, (25/02/2024) रविवासर:

🏅पुरस्कारविवरणम्
🥇प्रथमपुरस्कारः - ₹ २०,०००/-
🥈द्वितीयपुरस्कारः - ₹ १५,०००/-
🥉तृतीयपुरस्कारः - ₹ १०,०००/-

👥 सम्पर्कसूत्रम्
प्रो. गोपबन्धुमिश्रः , प्रो. कृष्णकान्तशर्मा , प्रो. श्रीनिवासबरखेडी , प्रो. शिवशङ्करमिश्र:

📧 shalakapariksha@gmail.com
®पञ्जीकरणम् - https://www.samskritabharati.in/shalakapariksha अनेनैव करणीयम्।

📃परीक्षायाः नियमावली
*अमरकोष:- प्रथमवर्गे आरम्भतः सप्तमीं (1-7) कक्षां यावत्।

* अमरकोष:- द्वितीयवर्गे अष्टमीकक्षातः द्वादशीं (8-12) कक्षां यावत्।

* लघुसिद्धान्तकौमुदी-ग्रन्थ: केवलं मध्यमां/द्वादशीं कक्षां वा यावत् पठतां छात्राणां कृते।

* ये प्रतिभागिन: 2023 तमं वर्षं यावत् कस्मिन्नपि वर्षे यस्मिन्विषये प्रथमं स्थानं प्राप्तवन्त: ते तस्मिन्नेव विषये पुन: भागं स्वीकर्तुं नार्हन्ति।

*परीक्षार्थी निर्धारितविषयेषु कस्मिंश्चिद् एकस्मिन् एव विषये भागं ग्रहीतुं शक्नोति।

* अमरकोषं लघुसिद्धान्तकौमुदीं च विहाय अन्येषु विषयेषु शास्त्री–आचार्यकक्षयोः, बी.ए., एम.ए. तत्समकक्षयोः वा पठन्तः छात्राः भागं ग्रहीतुं शक्नुवन्ति। स्नातकोत्तरपरीक्षोत्तीर्णः छात्रः परीक्षार्थं नार्हः।

* परीक्षा त्रिषु चक्रेषु भविष्यति । प्रथमचक्रे स्मृतिपरीक्षा (ग्रन्थ: कण्ठस्थ: अस्ति न वेति परीक्षा) भविष्यति, तत्र उत्तीर्ण: प्रतिभागी द्वितीयचक्रं प्रविशति। द्वितीयचक्रे शास्त्रपरीक्षा (शास्त्रस्य अर्थज्ञानम् अस्ति न वेति परीक्षा) भविष्यति। द्वितीयचक्रे उत्तीर्ण: प्रतिभागी तृतीयचक्रे प्रवेष्टुम् अर्हति। तृतीयचक्रे विशिष्टपरीक्षा (शास्त्रस्य तात्पर्यादिज्ञानम् अस्ति न वेति परीक्षा) भविष्यति।

* प्रतिभागिनः स्वविद्यालयात् / विभागात् परिचयपत्रं संस्तुतिपत्रं च अपेक्ष्यते ।

* यदि प्रतिभागी संस्थायाम् अध्ययनरतो नास्ति, गुरोः सविधे पठन् अस्ति तर्हि तेन स्वगुरोः सकाशाद् एकं प्रमाणपत्रं ग्राह्यं यत्र स्पष्टतया उल्लेखः स्यात् यत् सः कति वर्षाणि यावत् गुरोः सकाशे अध्ययनरतः अस्ति इति ।

* अमरकोषस्य परीक्षा चक्रद्वये भविष्यति। प्रथमचक्रे स्मृतिपरीक्षा, तत्र उत्तीर्णः प्रतिभागी द्वितीयचक्रं प्रविशति, द्वितीयचक्रे अर्थज्ञानादिपरीक्षा।

* एकस्माद् विद्यालयाद्/विभागाद् एकस्मिन् विषये/प्रतिविषयं द्वौ एव छात्रौ प्रतिभागिनौ भवितुम् अर्हत:।

* प्रतिभागिन: स्वविद्यालयात्/विभागात् परिचयपत्रं संस्तुतिपत्रं च अपेक्ष्यते ।

*यदि प्रतिभागी संस्थायाम् अध्ययनरतो नास्ति, गुरो: सविधे पठन् अस्ति तर्हि तेन स्वगुरो: सकाशाद् एकं प्रमाणपत्रं ग्राह्यं यत्र स्पष्टतया उल्लेख: स्यात् यत् स: कति वर्षाणि यावत् गुरो: सकाशे अध्ययनरत: अस्ति इति ।

* प्रथमचक्रे उत्तीर्णेभ्य: सर्वेभ्य: प्रोत्साहनपुरस्कारः दीयते।


🏢परीक्षास्थलम्
श्रीउदासीन-कार्ष्णि-आश्रम:, श्रीरमणरेती-धाम, गोकुलम् , महावनम्, मथुरा, उत्तरप्रदेश: (वृन्दावनात् नातिदूरम्)।

*परीक्षास्थले परीक्षाया: पूर्वदिवसस्य अनन्तरदिवसस्य च आवासभोजन-व्यवस्था भविष्यति । दूराद् आगतै: प्रतिभागिभि: परीक्षाया अपरस्मिन् (26/02/2024) दिवसे प्रस्थातव्यम्, न तु परीक्षादिवसे ।
पञ्जीकरणम्– अन्तर्जाल– (https://samskritabharati.in/shalakapariksha) माध्यमेनैव करणीयम्

* पञ्जीकरणस्य अन्तिमा तिथि: 25/01/2024 भविष्यति ।

* उत्तीर्णा: सप्रमाणपत्रं पुरस्करिष्यन्ते ।

* निर्णायकानां निर्णय: अन्तिमो भविष्यति।
✍🏻 चतुष्कोणशब्देन वाक्यत्रयं लिख्यताम्।

#Shabdah
@samskrt_samvadah organises संलापशाला - A Sanskrit Voicechat Room

🔰 विषयः - महिलाक्रान्तिकारिण्यः
🗓३०/०९/२०२३ ॥ IST ११:०० AM   
🔴 It's recording would be shared on our channel.
📑कृपया दैववाचा चर्चार्थं एतद्विषयम् (अस्माकं देशस्य महिलाक्रान्तिकारीणां जीवनघटनाः अथवा जीवनपरिचयः वक्तव्यः) अभिक्रम्य आगच्छत।

https://t.me/samskrt_samvadah?livestream=b542447e65e9eb58d8

पूर्वचर्चाणां सङ्ग्रहः अधोदत्तः
https://archive.org/details/samlapshala_
🚩जय सत्य सनातन 🚩

🚩आज की हिंदी तिथि


🌥️ 🚩युगाब्द-५१२५
🌥️ 🚩विक्रम संवत-२०८०
🚩तिथि - प्रतिपदा दोपहर 12:21 तक तत्पश्चात द्वितीया

दिनांक - 30 सितम्बर 2023
दिन - शनिवार
शक संवत् - 1945
अयन - दक्षिणायन
ऋतु - शरद
मास - आश्विन
पक्ष - कृष्ण
नक्षत्र - रेवती रात्रि 09:08 तक तत्पश्चात अश्विनी
योग - ध्रुव शाम 04:27 तक तत्पश्चात व्याघात
राहु काल - सुबह 09:30 से 11:00 तक
सूर्योदय - 06:31
सूर्यास्त - 06:28
दिशा शूल - पूर्व दिशा में
ब्राह्ममुहूर्त - प्रातः 04:55 से 05:43 तक
निशिता मुहूर्त - रात्रि 12:06 से 12:54 तक
व्रत पर्व विवरण - द्वितीया का श्राद्ध
Kalidas Samaroh Broser 2023 -English.pdf
2.1 MB
कालिदास समारोह के लिए विज्ञप्ति
इस वर्ष 23 से 29 नवम्बर, 2023 के दिनों में, महाकालेश्वर के उज्जयिनी धाम में "कालिदास समारोह " का आयोजन हो रहा है । प्रतिवर्ष आयोजित हो रहे इस बहु आयामी समारोह में - 1. शोधपत्र वाचन, 2. संस्कृत नाटकों का मंचन, 3. नृत्य, गीत के कार्यक्रम, 4. कालिदास साहित्य की किसी एक कृति पर आधारित चित्र-वीथिकाएँ ( राष्ट्रिय स्पर्धात्मक चित्र प्रदर्शनी ),
5. सायंकाल में पंडित सूर्यनारायण व्यास-स्मृति व्याख्यान माला, 6. कोलेज एवं युनिवर्सिटी विभाग के छात्रों के लिए कालिदास पर केन्द्रित राष्ट्रिय वक्तृत्व स्पर्धा, ( ढेर सारे पारितोषिक अर्पण ), मध्यप्रदेश की कोलेज के छात्रों के लिए कालिदास के पद्यों के गान की स्पर्धा का आयोजन इत्यादि ।।
सभी स्तर के कालिदासानुरागियों को सादर आमन्त्रण है । ( भोजन-निवास की व्यवस्था विक्रम युनिवर्सिटी, उज्जैन के द्वारा प्रदान की जायेगी । ) इसीके साथ मध्यप्रदेश संस्कृति मन्त्रालय द्वारा संचालित "कालिदास अकादमी " के भी कार्यक्रम संमिलित रहतें हैं ।।
सम्पर्क आदि के लिए संलग्न ब्रोशर देखने का कष्ट करें ऐसी प्रार्थना है ।।
🍃परनिन्दासु पाण्डित्यं स्वेषु कार्येष्वनुद्यमः।
प्रद्वेषश्च गुणज्ञेषु पन्थानो ह्यापदां त्रयः
।।

🔆अन्यजनानां निन्दायां पाण्डित्यं स्वस्य कार्येषु आलस्यं गुणवत्सु जनेषु द्वेषः एते त्रयः मार्गाः क्लेशकारकाः भवन्ति।

दूसरों की निंदा करने में पाण्डित्य (चतुरता), अपने कार्यों में आलस्य तथा गुणी व गुणज्ञ व्यक्तियों से द्वेष, ये तीन विपत्तियों के मार्ग है।।

#Subhashitam
रामो द्विर्नाभिभाषते।
क्रियापदेन सह कः उपसर्गः प्रयुक्तः।
Anonymous Quiz
8%
84%
अभि
7%
नाभि
2%
रभि
This media is not supported in your browser
VIEW IN TELEGRAM
National Sanskrit University, Tirupati in association with Telugu kala Vedika, Sahitya Samskrithika Seva Samstha, Tirupati going to conduct Akhila Bharathiya Basha Kavi Sammelanam on the Topic of Bharathiyam Sanathanam from 30-9-2023 to 01-10-2023