संस्कृत संवादः । Sanskrit Samvadah
4.6K subscribers
3.07K photos
285 videos
307 files
5.82K links
Daily dose of Sanskrit.

Network
https://t.me/samvadah/11287

Linked group @samskrta_group
News and magazines @ramdootah
Super group @Ask_sanskrit
Download Telegram
Rig Moolam G7.mp3
Rig Moolam G7
🚩जय सत्य सनातन 🚩
🚩आज की हिंदी तिथि

🌥 🚩युगाब्द-५१२५
🌥 🚩विक्रम संवत-२०८०
⛅️ 🚩तिथि - चतुर्थी शाम 06:24 तक तत्पश्चात पंचमी

⛅️ दिनांक - 03 सितम्बर 2023
⛅️ दिन - रविवार
⛅️ शक संवत् - 1945
⛅️ अयन - दक्षिणायन
⛅️ ऋतु - शरद
⛅️ मास - भाद्रपद
⛅️ पक्ष - कृष्ण
⛅️ नक्षत्र - रेवती सुबह 10:38 तक तत्पश्चात अश्विनी
⛅️ योग - गण्ड सुबह 06:01 तक तत्पश्चात वृद्धि
⛅️ राहु काल - शाम 05:21 से 06:056 तक
⛅️ सूर्योदय - 06:22
⛅️ सूर्यास्त - 06:56
⛅️ दिशा शूल - पश्चिम दिशा में
⛅️ ब्राह्ममुहूर्त - प्रातः 04:51 से 05:37 तक

#panchang
🍃अहन्यहनि भूतानि गच्छन्तीह यमालयम्।
शेषास्स्थावरमिच्छन्ति किमाश्चर्यमतः परम्


🔆 अस्मिन् संसारे सदैव जनाः प्रतिदिनं प्रतिक्षणं म्रियन्ते तथापि आश्चर्यं यत् तान् दृष्ट्वापि अन्ये तथा आचरन्ति यथा वयन्तु चिरञ्जीविणः स्मः।

इस संसार में जीव प्रतिदिन यमलोक में जाते हैं। इससे अधिक आश्चर्य की बात क्या है कि तथापि लोग अपने आप को चिरंजीव समझते हैं?

In This World, People Die Everyday.
What Is More Surprising That Despite This, People Think They Are Eternal

#Subhashitam
एषः तथा सः इति अनयोः परे अकारं विहाय अन्यः वर्णः चेत् विसर्गस्य _________ भवति।
Anonymous Quiz
17%
रेफः
63%
लोपः
8%
किमपि न भवति
13%
सकारः भवति।
पीला रंग बृहस्पति का प्रधान रंग है।
••पाण्डुवर्णः बृहस्पते: प्राथमिकवर्णः अस्ति।

इस रंग का व्यक्ति के पाचन तंत्र, रक्त संचार और आंखों पर सीधा प्रभाव पड़ता है।
••अस्य वर्णस्य प्रत्यक्षः प्रभावः व्यक्ते: पाचनतन्त्रे, रक्तसञ्चारस्य नेत्रयोः च उपरि भवति ।

कहा तो यह भी जाता है कि पीले रंग के अंदर मन को बदलने की क्षमता होती है।
••इदमपि तु कथ्यते यत् पीतवर्णे मनः परिवर्तयितुं क्षमता भवति।

इस रंग को शुभता का प्रतीक माना जाता है।
••एषः वर्णः मङ्गलस्य प्रतीकः इति मन्यते।

यदि आपका पसंदीदा रंग पीला है तो आपके व्यक्तित्व के लक्षण बताता है कि आप एक रचनात्मक, खुशमिजाज, मौज-मस्ती करने वाले, आशावादी, मिलनसार और गतिशील व्यक्ति है।
••यदि भवते पाण्डुरवर्ण: रोचेत तर्हि भवतः व्यक्तित्वगुणाः वदन्ति यत् भवान् सृजनात्मकः, प्रसन्नः, विनोदप्रियः, आशावादी, मिलनसारः, गतिशीलः च पुरुष: स्यात्।

आप मानसिक रूप से अत्यधिक सक्रिय हैं।
••भवान् मानसिकरूपेण अतीव सक्रियः अस्ति।

आप परिस्थितियों से दिल की बजाय दिमाग से निपटना पसंद करते हैं।
••भवते हृदयात् अपेक्षया बुद्ध्या परिस्थितिभ्यः सह संघर्षः रोचते।

आप व्यवस्थित, विश्लेषणात्मक और गणनात्मक हैं।
••भवान् व्यवस्थित:, विश्लेषणात्मक: गणनात्मक: च अस्ति।

स्कूल बस का रंग पीला ही क्यो होता है?
••विद्यालयीययानस्य वर्णः हरिद्राभ: किमर्थं भवति?

दरअसल स्कूल की बसों का रंग सुरक्षा की दृष्टि से पीला रखा जाता है।
••वस्तुतः विद्यालयीययानानां वर्णः सुरक्षायै पीतः एव भवति।

माना जाता है कि पीला रंग होने से बस दूर से देखी जा सकती है।
••मन्यते यत् हरिद्राभवर्णस्य कारणात् दूरतः विद्यालयीययानं द्रष्टुं शक्यते ।

साथ ही यह बस बारिश, रात, दिन, कोहरे में आसानी से दिखाई दे जाती है इसलिए दुर्घटना का खतरा बहुत कम होता है।
••अपि च वर्षायां, रात्रौ, दिने, नीहारे च एतत् विद्यालयीययानं सुलभतया दृश्यते अतः दुर्घटनायाः त्रासदकम् अतीव न्यूनं भवति ।

इसके पीछे की वजह है कि बाकी रंगों की तुलना में पीले रंग में 1.24 गुना ज्यादा आकर्षण होता है और अन्य किसी भी रंग की तुलना में यह आंखों को जल्दी दिखाई देता है।
••एतस्य पृष्ठतः कारणम् यत् हरिद्राभवर्णः अन्येषां वर्णानाम् अपेक्षया द्वौ चत्वार: दशांशोत्तर एक: गुणाधिक: आकर्षको भवति एष च वर्ण: अन्येषां वर्णानाम् अपेक्षया नेत्राभ्याम् अधिकं दृश्यते।

~उमेशगुप्तः

#vakyabhyas
Live stream scheduled for
@samskrt_samvadah organises संलापशाला - A Sanskrit Voicechat Room

🔰 विषयः वार्ताः
🗓०४/०९/२०२३ ॥ IST ११:०० AM   
🔴 It's recording would be shared on our channel.
📑कृपया दैववाचा चर्चार्थं तद्विषयम् अभिक्रम्य आगच्छत।

https://t.me/samskrt_samvadah?livestream=c76d9941aeab5bd149

पूर्वचर्चाणां सङ्ग्रहः अधोदत्तः
https://archive.org/details/samlapshala_
Rig Moolam G8.mp3
Rig Moolam G8
🚩जय सत्य सनातन 🚩

🚩आज की हिंदी तिथि

🌥️ 🚩युगाब्द-५१२५
🌥️ 🚩विक्रम संवत-२०८०
🚩तिथि - पंचमी शाम 04:41 तक तत्पश्चात षष्ठी

दिनांक - 04 सितम्बर 2023
दिन - सोमवार
शक संवत् - 1945
अयन - दक्षिणायन
ऋतु - शरद
मास - भाद्रपद
पक्ष - कृष्ण
नक्षत्र - अश्विनी सुबह 09:26 तक तत्पश्चात भरणी
योग - ध्रुव रात्रि 12:59 तक तत्पश्चात व्याघात
राहु काल - सुबह 07:57 से 09:31 तक
सूर्योदय - 06:23
सूर्यास्त - 06:55
दिशा शूल - पूर्व दिशा में
ब्राह्ममुहूर्त - प्रातः 04:51 से 05:37 तक
निशिता मुहूर्त - रात्रि 12:16 से 01:01 तक
व्रत पर्व विवरण - नाग पंचमी (राजस्तान), माधवदेव तिथि (असम)

#panchang
🍃जीवन्तं मृतवन्मन्ये देहिनं धर्मवर्जितम् ।
मृतो धर्मेण संयुक्तो दीर्घजीवी न संशयः


🔆 धर्महीनः जीवितः अपि मृतवत् अस्ति तथा धर्मयुक्तः मृत्योः अनन्तरमपि जीवितः अस्ति अत्र न कश्चित् संशयः।

धर्महीन मनुष्य को जिंदा होने के बावजुद मैं मृत समजता हूँ । धर्मयुक्त इन्सान मर कर भी दीर्घायु रहेता है उस में संदेह नहीं ।

#Subhashitam
श्रीकृष्णः शङ्खं धमति।
क्रियापदे धातुः कः।
Anonymous Quiz
42%
ध्मा
6%
ध्यै
18%
धृ
34%
धम्
मोतिहारी में रहने वाले विनोद दुबे पांच साल गुजरात में रहकर अपने अनुभवों की याद हमलोगों को दिला रहे है।
••मोतिहारीवासी विनोदद्विवेदी पञ्चवर्षाणि यावत् गुर्जरप्रदेशे उषित्वा अस्मान् स्वानुभवान् स्मारयति।

👉गुजरात की राजधानी गांधीनगर में वर्ष 2000 से 2005 तक मैं south western air command में पोस्टेड था।
••गुर्जरप्रदेशस्य राजधान्यां गान्धीनगरे द्विसहस्राख्रिष्टाब्दात् पञ्चाधिक-द्विसहस्रख्रिष्टाब्दपर्यन्तम् अहं दक्षिणपश्चिम-वायुकमनविभागे नियुक्त: आसम्।

👉यकीन मानिए वे मेरे जीवन के सबसे अच्छे दिन थे क्योंकि वहां के आम लोग काफी ईमानदार एवं सरल हैं।
••विश्वासं कुरुतां यत् ते मम जीवनस्य सर्वोत्तमाः दिवसाः आसन् यतोहि तत्रत्याः सामान्यजनाः अतीव निष्कपटा: सरलाः च सन्ति।

👉चोरी और बेईमानी का एक भी उदाहरण मुझे उन पांच वर्षों में नही मिला।
••तेषु पञ्चवर्षेषु स्तेयस्य अनैष्ठिकस्य च एकोऽपि दृष्टान्तः मया न लब्धः।

👉घरों में रात को दरवाजा में सिटकिनी लगाने की आवश्यकता नहीं थी।
••गृहेषु रात्रौ द्वारे अर्गलायाः नियोजनस्य आवश्यकता नासीत् ।

👉मोटरसाईकिल में भी लॉक लगाने की आवश्यकता नहीं होती थी।
••द्विचक्रिकावाहने अपि तालं स्थापयितुम् आवश्यकता नासीत्।

👉यदि दवा की दुकान पर दवा लेते वक्त आपके पास रुपए कम पड़ जाय तो अनजान व्यक्ति को भी दुकानदार उधार दवाइयां खुशी-खुशी दे देते थे और पता तथा मोबाइल न. भी नहीं पूछते थे।
••औषधापणे औषधक्रयसमये भवतः समीपे धनाभावः चेत् आपणिकः अज्ञाय पुरुषाय अपि प्रसन्नमुखेन औषधं ऋणरूपेण ददाति स्म स्थानसङ्केतम् अपृष्ट्वा दूरवाणीसङ्ख्यां च अस्वीकृत्य।

~उमेशगुप्तः

#vakyabhyas