संस्कृत संवादः । Sanskrit Samvadah
4.6K subscribers
3.07K photos
285 videos
307 files
5.82K links
Daily dose of Sanskrit.

Network
https://t.me/samvadah/11287

Linked group @samskrta_group
News and magazines @ramdootah
Super group @Ask_sanskrit
Download Telegram
अक्सर कई किस्से कहानियों में कहा जाता है कि भेड़िए इंसानों के खून के प्‍यासे होते हैं,लेकिन यह बात पूरी तरह से सही नही मानी जा सकती है क्योंकि जीव संरक्षणकर्मियों का कहना है कि इंसान और भेड़ियों का एक साथ रहना भी संभव है।
••प्रायः अनेकाभिः कथाभिः कथ्यते यत् वृका: मानवरक्तस्य पिपासव: भवन्ति,परन्तु एतत् सर्वथा सम्यक् इति न मन्तव्यम् यतोहि जीवसंरक्षणकर्मिण: वदन्ति यत् मनुष्याणां वृकाणां च एकत्र वसनमपि सम्भवति।

ऐसा माना जाता है कि भेड़िए चांद को देखकर गुर्राते हैं।ऐसा इसलिए कहा जाता है क्योंकि भेड़िए रात में जब गुर्राते हैं तो अपना सिर ऊपर की ओर उठाते हैं।वैज्ञानिकों का कहना है कि भेड़िए ऐसा इसलिए करते हैं ताकि उनकी आवाज साफ निकल सके।
••एवं मन्यते यत् वृका: चन्द्रं दृष्ट्वा रसन्ति।एवम् एतदर्थम् एव कथ्यते यतोहि यदा वृका: रात्रौ रसन्ति तदा स्वशिरांसि ऊर्ध्वम् उन्नयन्ति।वैज्ञानिकानां कथनमस्ति यत् वृका: एवम् एतदर्थमेव कुर्वन्ति येन तेषां स्वर: सम्यग्रूपेण बहिरागन्तुं शक्नुयात्।

यह डॉयलॉग तो आपने कई फिल्मों में सुना होगा कि शेर अकेला ही आता है, झुंड में तो भेड़िए आते हैं।लेकिन कई बार भेड़िए को अकेला भी रहना पड़ता है।ऐसे भेड़िए को लोन वुल्‍फ कहा जाता है।
••संवादोऽयं तु भवद्भिर्बहुषु चलच्चित्रेषु श्रुतः स्याद् यत् सिंहः एकाकी एव आगच्छति, समूहे तु वृका एव आयान्ति। किन्तु बहुवारं वृकेनापि एकाकिना एव उष्यते। एतादृशो वृकः जनैः 'लोन वुल्फ' इत्यपि कथ्यते।

भेड़िए जीवन में एक ही साथी बनाते हैं और उन्‍हीं के साथ रहते हैं और ज्‍यादातर भेड़िए अपने साथी के प्रति वफादार होते हैं।भेड़ियों से जुड़ी यह बात अफवाह नहीं है। में
••वृका: जीवने एकामेव सहचरीं चिन्वन्ति। तया सह हि निवसन्त: बहव: च वृका: स्वसहचारीणां प्रति निष्ठावन्तो भवन्ति।वृकै: सम्बन्धितम् एतत् तथ्यं लोकवादो नास्ति।

~उमेशगुप्तः

#Vakyabhyas
Live stream scheduled for
@samskrt_samvadah संलापशाला - A Samskrit Voicechat room.

यदीच्छसि वशीकर्तुं, भाषणमेककर्मणा। 
यायास्संलापशालां वै, भवति यत्र भाषणम्।। 

४५ निमेषाः
🕛 IST ११:०० AM   
🔰 स्वतन्त्रतादिवसः
🗓 १५ अगस्त २०२३, मङ्गलवासरः

🔴Voicechat would be recorded and shared on this channel.

📑यदि शक्येत चेत् संस्कृतेन(स्वतन्त्रतादिवसस्य इतिहासं तस्य आचरणविषये वा वदन्तु)। चर्चार्थं कृपया पूर्वसिद्धतां कृत्वा आगच्छन्तु।

वयं युष्माकं प्रतीक्षां कुर्मः। 😇
स्मारणतंत्रिकां स्थापयतु

👇👇👇👇👇
https://t.me/samskrt_samvadah?livestream=c76d9941aeab5bd149

सङ्ग्रहः
https://archive.org/details/samlapshala_
Rig Moolam E4.mp3
Rig Moolam E4
🚩जय सत्य सनातन 🚩

🚩आज की हिंदी तिथि

🌥️ 🚩युगाब्द-५१२५
🌥️ 🚩विक्रम संवत-२०८०
🚩तिथि - चतुर्दशी दोपहर 12:42 तक तत्पश्चात अमावस्या


दिनांक - 15 अगस्त 2023
दिन - मंगलवार
शक संवत् - 1945
अयन - दक्षिणायन
ऋतु - वर्षा
मास - अधिक श्रावण
पक्ष - कृष्ण
नक्षत्र - पुष्य दोपहर 01:59 तक तत्पश्चात अश्लेषा
योग - व्यतिपात शाम 05:33 तक तत्पश्चात वरियान
राहु काल - शाम 03:58 से 05:35 तक
सूर्योदय - 06:16
सूर्यास्त - 07:12
दिशा शूल - उत्तर दिशा में
ब्राह्ममुहूर्त - प्रातः 04:47 से 05:32 तक
निशिता मुहूर्त - रात्रि 12:22 से 01:06 तक
व्रत पर्व विवरण - दर्श अमावस्या, 76वाँ  स्वतंत्रता दिवस, योगी अरविंद जयंती (दि.अ.)
🍃अनालोक्य व्ययं कर्ता ह्यनार्थः कलहप्रियः।
आतुरः सर्वक्षेत्रेषु नरः शीघ्रं विनश्यति
।।

🔆 चिन्तनं विना व्ययकर्ता निरर्थकं हि कलहकर्ता प्रत्येकं कार्ये शीघ्रकर्ता अचिरं हि विनश्यति।

बिना सोचे समझे खर्च करने वाला, कोई सहायक न होने पर भी लड़ाई करने वाला और प्रत्येक कार्य में जल्दबाजी करने वाला शीघ्र नष्ट हो जाता है।

#Subhashitam
कूजनस्थले ॥ ट्विटर् वा एक्ष् वा॥ संलापशालायाम् आगच्छत
https://twitter.com/i/spaces/1zqKVPYlwApJB
सङ्गच्छध्वम्।
शब्दे कः धातुः
Anonymous Quiz
56%
गम्
19%
सङ्गम्
23%
गच्छ्
3%
एतादृशं रूपमेव न भवति।
पटना के महावीर मन्दिर द्वारा अयोध्या में संचालित राम-रसोई को भारत सरकार के ट्रेड मार्क रजिस्ट्री विभाग ने अपना सर्टिफिकेट निर्गत किया है।
••पटनायाः महावीरमन्दिरेण अयोध्यायां सञ्चालितां राम-पाकशालां भारतसर्वकारस्य व्यापारचिह्नं पञ्जीकरणविभागेन प्रमाणपत्रं प्रदत्तम्।

निबंधित ट्रेड मार्क मिलने से अब देश में दूसरी कोई संस्था या व्यक्ति ‘राम रसोई’ नाम का उपयोग नहीं कर सकेगा।
••पंजीकृतव्यापारचिह्नस्य लब्धेन इदानीं देशे अन्या कापि संस्था वा व्यक्तिः 'राम रसोई' इति नाम्न: प्रयोगं कर्तुं न शक्नोति।

महावीर मंदिर न्यास के सचिव आचार्य किशोर कुणाल ने राम-रसोई को ट्रेड मार्क रजिस्ट्री सर्टिफिकेट मिलने पर प्रसन्नता जाहिर की है।
••महावीरमन्दिरन्यासस्य सचिव: आचार्यः किशोरकुणालः राम-रसोई इत्यस्यै व्यापारचिह्नपञ्जीकरणं प्रमाणपत्रं प्राप्य प्रसन्नतां प्रकटितवान् अस्ति।

उन्होंने बताया कि नवम्बर, 2019 में रामलला के पक्ष में सुप्रीम कोर्ट का फैसला आने के बाद यह राम रसोई अयोध्या में प्रारंभ की गई थी।
••सः अवदत् यत् नवदशाधिकद्विसहस्रतमस्य वर्षस्य नवम्बरमासे सर्वोच्चन्यायालयेन रामलालस्य पक्षे निर्णयस्य अनन्तरं अयोध्यानगरे इयं रामरसोई आरब्धा।

अयोध्या के इतिहास में पहली बार महावीर मन्दिर, पटना ने बाहर के सभी तीर्थयात्रियों के लिए अन्नक्षेत्र प्रारंभ किया।
••अयोध्याया: इतिहासे प्रथमवारं महावीर-मन्दिर-पटनानगराद् बहिः सर्वेषां तीर्थयात्रिकाणां कृते अन्नक्षेत्रस्य आरम्भः कृतः।

निबन्धित राम-रसोई के लोगो में भगवान् श्रीराम शबरी के बेर खाते हुए दीख रहे हैं।
(लोगो=मम विचारानुसारं भित्तिचित्रम्)
••पञ्जीकृते रामरसोईकक्षे भित्तिचित्रे भगवान् श्रीराम: शबर्या: बदरीफलानि भक्षयन् दृश्यते।

अयोध्या में राम-रसोई इतनी प्रसिद्ध हो गयी है कि पटना के महावीर मन्दिर का प्रचार-प्रसार देश के गाँव-गाँव में हो रहा है।
••अयोध्यायां 'रामरसोई' इति एतावत् प्रसिद्धं जातं यत् पटनायाः महावीरमन्दिरस्य प्रचार-प्रसारणं देशस्य ग्रामे ग्रामे प्रवर्तमानमस्ति इति।

~उमेशगुप्तः

#vakyabhyas
ज्योतिर्विज्ञानकार्यशाला Sep 13 -17 पर्यन्तम्
(श्रावण. कृ. चतुर्दशीतः भाद्रपद शु. द्वितीया) आयोज्यमाना वर्तते
शिबिरस्थानम् – वेदविज्ञानशोधसंस्थानम् चन्नेनहळ्ळी, बेङ्गळूरु ५६२१३०
शिबिरस्स्य शुल्कम् – 500
वासव्यवस्था -2000 रूप्यकाणि
पञ्जीकरणस्य सूत्रम् - rb.gy/tkfrb
This media is not supported in your browser
VIEW IN TELEGRAM
स्वतन्त्रोत्सवस्य शुभाशयाः 🇮🇳