संस्कृत संवादः । Sanskrit Samvadah
4.6K subscribers
3.07K photos
285 videos
307 files
5.82K links
Daily dose of Sanskrit.

Network
https://t.me/samvadah/11287

Linked group @samskrta_group
News and magazines @ramdootah
Super group @Ask_sanskrit
Download Telegram
Live stream scheduled for
केचन स्थानानि सन्ति तत्र प्राकृतिकानि।
Anonymous Quiz
31%
वाक्यं शुद्धम्
69%
वाक्यम् अशुद्धम्
तुम परसों रात विमान में होगे।
= त्वं परश्वः नक्तं विमाने भवितासि।

तुम दोनों तो रेलगाड़ी में होगे।
= युवां तु रेलगन्त्र्यां भवितास्थः।

परसों रात ही उत्सव होगा।
= परश्वः नक्तम् एव उत्सवः भविता।

हम दोनों उस उत्सव में नहीं होंगे।
= आवां तस्मिन् उत्सवे न भवितास्वः।

बाकी सब तो होंगे ही।
= अन्ये सर्वे तु भवितारः एव।

तुम दोनों उस उत्सव में क्यों नहीं होगे ?
= युवां तस्मिन् उत्सवे कथं न भवितास्थः ?

हम दोनों मथुरा में होंगे, इसलिए।
= आवां मथुरायां भवितास्वः, अत एव।

उसके बाद हम सब तुम्हारे घर होंगे।
= तत्पश्चात् वयं तव भवने भवितास्मः।

हमारा स्वागत होगा कि नहीं ??
= अस्माकं स्वागतं भविता वा न वा ??

अवश्य होगा।
= अवश्यं भविता।

हम आप सबको देखकर बहुत प्रसन्न होंगे।
= वयं भवतः दृष्ट्वा भूरि प्रसन्नाः भवितास्मः।

#vakyabhyas
अन्धं दरिद्रम् अथ च प्रियया विहीनं
वीक्ष्येश्वरो वदति याच वरं त्वम् एकम्।
नेत्रे न नापि वसु नो वनितां स वव्रे
छत्राभिरामसुतदर्शम् इत्युवाच॥

अन्ध, दरिद्र एवं प्रिया विहीन किसि मनुष्य को देखकर ईश्वर बोले - "वत्स! तुम एक वर मांगो।" उस मनुष्य ने न ही नेत्र मांगे, न धन मांगा, और न ही कोई प्रिया मांगी। उसने बस इतना कहा - "मैं छत्र के नीचे शोभित अपने पुत्र को देखना चाहता हूँ।"

Upon witnessing a man who was blind, impoverished, and without a wife, Īśvara said, "Ask for a blessing." Surprisingly, the man did not request sight, wealth, or a companion. Instead, he expressed his desire, "I long to witness the sight of my beloved son beneath a parasol."

#hasya
Rig Moolam D4.mp3
Rig Moolam D4
🚩जय सत्य सनातन 🚩

🚩आज की हिंदी तिथि

🌥️ 🚩युगाब्द-५१२५
🌥️ 🚩विक्रम संवत-२०८०
🚩तिथि - पंचमी सुबह 07:09 तक तत्पश्चात षष्ठी

दिनांक - 06 अगस्त 2023
दिन - रविवार
शक संवत् - 1945
अयन - दक्षिणायन
ऋतु - वर्षा
मास - अधिक श्रावण
पक्ष - कृष्ण
नक्षत्र - रेवती रात्रि 01:43 तक तत्पश्चात अश्विनी
योग - धृति रात्रि 08:27 तक तत्पश्चात शूल
राहु काल - शाम 05:40 से 07:19 तक
सूर्योदय - 06:12
सूर्यास्त - 07:19
दिशा शूल - पश्चिम दिशा में
ब्राह्ममुहूर्त - प्रातः 04:45 से 05:29 तक
निशिता मुहूर्त - रात्रि 12:24 से 01:07 तक
Forwarded from रामदूतः — The Sanskrit News Platform (डोकानियोपनामको मोहितः)
https://youtu.be/25HeoQH_Pok

प्रतिदिनं प्रातः ७:१५ वादने १५ निमेषात्मिकायै वार्तायै डी डी न्यूज् इति पश्यत।
@samskrt_samvadah संलापशाला - A Samskrit Voicechat room.

यदीच्छसि वशीकर्तुं, भाषणमेककर्मणा। 
यायास्संलापशालां वै, भवति यत्र भाषणम्।। 

४५ निमेषाः
🕛 IST ११:०० AM   
🔰मन्दिरविवरणम्
🗓०६ अगस्त २०२३, रविवासरः

🔴Voicechat would be recorded and shared on this channel.

📑यदि शक्येत चेत् संस्कृतेन(कस्यचित् प्रसिद्धमन्दिरस्य विवरणं कुर्वन्तु यत् भवद्भिः दृष्टम्)। चर्चार्थं कृपया पूर्वसिद्धतां कृत्वा आगच्छन्तु।

वयं युष्माकं प्रतीक्षां कुर्मः। 😇
स्मारणतंत्रिकां स्थापयतु

👇👇👇👇👇
https://t.me/samskrt_samvadah?livestream=c76d9941aeab5bd149

सङ्ग्रहः
https://archive.org/details/samlapshala_
🕉️पाणिनीयपरिषद्🕉️
भानुवासरे कृष्णषष्ठ्यामपराह्णे पञ्चेति समये पाणिनीयपरिषद: सप्तमचक्रस्य सप्तमी परिषत् प्रारब्धा वेदवचनेन।
अस्याम्
श्रीलालबहादुरशास्त्रिराष्ट्रियसंस्कृतविश्वविद्यालये प्राध्यापक: श्रीमान् द्विवेदिरामसालाहीमहाभागो
व्याकरणे मोक्षपदार्थ इति विषयं प्रवक्ता।

मासेधिकेतिविदिते पुरुषोत्तमाख्ये
सायं भवेत्सुपरिषत् प्रतिभानुवारे।
सत्पाणिनीयवचनप्रतिवाक्यगर्भा
तां भूषयन्तु वचसा सुकृता पदज्ञाः॥

एकचत्वारिंशदधिकनवदशशततमस्य विकार्याख्यसंवत्सरस्य पौषमासे परिषदियमभूतपूर्वरूपेण प्रारभत।

एतावताष्टाविंशतिसंख्याकानां वक्तॄणां द्वाषष्टिसंख्याका वाक्यार्था: समभवन्।
संस्कृतसेवाफाउण्डेशनसंस्था परिषद: समायोजयित्री।
सभादिनाङ्क: ०६/०८/२०२३
सभासमय: ५ अपराह्णे
सभासाधनम्
meet.google.com/nfk-wpyd-utr
🍃तपः स्वधर्मवर्तित्वं मनसो दमनं दमः।
क्षमा द्वन्द्वसहिष्णुत्वं हीरकार्यनिवर्तनम्


🔆 स्वस्य धर्मस्य परिपालनमेव तपः मनसः निग्रहः एव दमः सुखदुःखयोः समचित्तत्वमेव क्षमा तथा अनुचितकार्याणां त्यागः एव लज्जा भवति।

अपने धर्म(कर्त्तव्य)में लगे रहना ही
तपस्या है।मन को वश में रखना ही दमन है। सुख-दुःख, लाभ-हानि में समान
भाव रखना ही क्षमा है। न करने योग्य
कार्य को त्याग देना ही लज्जा है।

#Subhashitam
आज सन्ध्या को वह उद्यान में होगा।
= अद्य सायं सः उद्याने भविष्यति।

प्रातः वे दोनों मन्दिर में होंगे।
= प्राह्णे तौ मन्दिरे भविष्यतः।

दिन में वे कहाँ होंगे ?
= दिवसे ते कुत्र भविष्यन्ति ?

आज दोपहर तुम कहाँ होगे ?
= अद्य मध्याह्ने त्वं कुत्र भविष्यसि ?

आज दोपहर मैं विद्यालय में होऊँगा ।
= अद्य मध्याह्ने अहं विद्यालये भविष्यामि।

तुम दोनों सायंकाल कहाँ होगे ?
= युवां प्रदोषे कुत्र भविष्यथः ?

हम दोनो तो सन्ध्यावन्दन में होंगे।
= आवां तु सन्ध्यावन्दने भविष्यावः।

क्या तुम वहाँ नहीं होगे ?
= किं त्वं तत्र न भविष्यसि ?

हाँ, मैं भी होऊँगा।
= आम्, अहम् अपि भविष्यामि।

हम सब दिन में वहीं होंगे।
= वयं दिवा तत्र एव भविष्यामः।

तुम सब तो सायंकाल में अपने घर होगे।
= यूयं तु रजनीमुखे स्वगृहे भविष्यथ।

और हम अपने घर होंगे।
= वयं च स्वभवने भविष्यामः।

तो उत्सव कैसे होगा ?
= तर्हि उत्सवः कथं भविष्यति ?

#vakyabhyas
संलापशाला
संस्कृत संवादः (Sanskrit Samvadah)
#samlapshala
मन्दिरविवरणम्
@samskrt_samvadah संलापशाला - A Samskrit Voicechat room.

यदीच्छसि वशीकर्तुं, भाषणमेककर्मणा। 
यायास्संलापशालां वै, भवति यत्र भाषणम्।। 

४५ निमेषाः
🕛 IST ११:०० AM   
🔰 वार्ताः
🗓 ७ ऑगस्ट २०२३, सोमवासरः

🔴Voicechat would be recorded and shared on this channel.

📑यदि शक्येत चेत् संस्कृतेन(स्वस्थानीयां प्रादेशिकीं आन्ताराष्ट्रीयां वा वार्तां श्रावयन्तु)। चर्चार्थं कृपया पूर्वसिद्धतां कृत्वा आगच्छन्तु।

वयं युष्माकं प्रतीक्षां कुर्मः। 😇
स्मारणतंत्रिकां स्थापयतु

👇👇👇👇👇
https://t.me/samskrt_samvadah?livestream=c76d9941aeab5bd149

सङ्ग्रहः
https://archive.org/details/samlapshala_
Forwarded from रामदूतः — The Sanskrit News Platform (डोकानियोपनामको मोहितः)
🚩आज की हिंदी तिथि

🌥️ 🚩युगाब्द-५१२५
🌥️ 🚩विक्रम संवत-२०८०
🚩तिथि - षष्ठी प्रातः 05:20 तक तत्पश्चात सप्तमी

दिनांक - 07 अगस्त 2023
दिन - सोमवार
शक संवत् - 1945
अयन - दक्षिणायन
ऋतु - वर्षा
मास - अधिक श्रावण
पक्ष - कृष्ण
नक्षत्र - अश्विनी रात्रि 01:16 तक तत्पश्चात भरणी
योग - शूल शाम 06:17 तक तत्पश्चात गण्ड
राहु काल - सुबह 07:51 से 09:29 तक
सूर्योदय - 06:13
सूर्यास्त - 07:18
दिशा शूल - पूर्व दिशा में
ब्राह्ममुहूर्त - प्रातः 04:45 से 05:29 तक
निशिता मुहूर्त - रात्रि 12:24 से 01:07 तक
व्रत पर्व विवरण -
विशेष - सप्तमी को ताड़ का फल खाया जाय तो वह रोग बढ़ानेवाला तथा शरीर का नाशक होता है।(ब्रह्मवैवर्त पुराण, ब्रह्म खंडः 27.29-34)

#Panchang