संस्कृत संवादः । Sanskrit Samvadah
4.4K subscribers
3.04K photos
281 videos
304 files
5.76K links
Daily dose of Sanskrit.

Network
https://t.me/samvadah/11287

Linked group @samskrta_group
News and magazines @ramdootah
Super group @Ask_sanskrit
Download Telegram
कश्चन रोगी देहपरीक्षार्थं वैद्यसमीपं गत्वा वैद्यम् उक्तवान् - 'वैद्यमहोदय ! एषु दिनेषु अहं रोगेण ग्रस्तोऽस्मि, उदरवेदना-कम्पनादिकं बाधते माम्, किं जातमस्ति मम इति कृपया परीक्षणीयोऽहं भवता' इति ।
'अस्तु, किं नेत्रयोः पुरतः किमपि नृत्यमानं दृश्यते वा ?
'आं महोदय !'
'शिरोवेदनापि बाधते किम् ?'
'आं, सत्यम् !'
'उदरे ज्वलनम् अनुभूयते किम् ?
'आम् ।'
'पृष्टवेदना ?'
'आं, तदपि बाधते ।'
'शिरोभ्रमणमपि भवति खलु ?'
'आम्, तत्तु असकृदेव ।'
'अहो, तर्हि तु ममापि एवमेव भवति, कः रोगः एषः वा, कदा वा अहमेव निरामयतां गच्छेयम् इति न जाने ।' इति आश्चर्येण उक्तवान् वैद्यः ।
तदा रोगी 'नमस्ते' इत्युक्त्वा सक्रोधं ततः सहसा निर्गतवान् । 😊

~ श्रीनारदोपाध्यायः

#hasya
@samskrt_samvadah संलापशाला - A Samskrit Voicechat room.

यदीच्छसि वशीकर्तुं, भाषणमेककर्मणा। 
यायास्संलापशालां वै, भवति यत्र भाषणम्।। 

४५ निमेषाः
🕛 IST ११:०० AM   
🔰प्रश्नमञ्जूषा
🗓०५ अगस्त २०२३, शनिवासरः

🔴Voicechat would be recorded and shared on this channel.

📑यदि शक्येत चेत् संस्कृतेन(भिन्नेषु विषयेषु प्रश्नाः प्रष्टव्याः)। चर्चार्थं कृपया पूर्वसिद्धतां कृत्वा आगच्छन्तु।

वयं युष्माकं प्रतीक्षां कुर्मः। 😇
स्मारणतंत्रिकां स्थापयतु

👇👇👇👇👇
https://t.me/samskrt_samvadah?livestream=c76d9941aeab5bd149

सङ्ग्रहः
https://archive.org/details/samlapshala_
Live stream scheduled for
Rig Moolam D3.mp3
Rig Moolam D3
Live stream scheduled for
🚩जय सत्य सनातन 🚩

🚩आज की हिंदी तिथि

🌥️ 🚩युगाब्द-५१२५
🌥️ 🚩विक्रम संवत-२०८०
🚩तिथि - तृतीया दोपहर 12:45 तक तत्पश्चात चतुर्थी

दिनांक - 04 अगस्त 2023
दिन - शुक्रवार
शक संवत् - 1945
अयन - दक्षिणायन
ऋतु - वर्षा
मास - अधिक श्रावण
पक्ष - कृष्ण
नक्षत्र - शतभिषा सुबह 07:08 तक तत्पश्चात पूर्व भाद्रपद
योग - शोभन सुबह 06:14 तक तत्पश्चात अतिगंड
राहु काल - सुबह 11:07 से 12:46 तक
सूर्योदय - 06:11
सूर्यास्त - 07:20
दिशा शूल - पश्चिम दिशा में
ब्राह्ममुहूर्त - प्रातः 04:45 से 05:28 तक
निशिता मुहूर्त - रात्रि 12:24 से 01:08 तक
व्रत पर्व विवरण - संकष्ट चतुर्थी
दशनिमेषात्मकेन विलम्बेन संलापशाला आरप्स्यते
🍃परदारान् परद्रव्यं परीवादं परस्य च।
परीहासं गुरोः स्थाने चापल्यं च विवर्जयेत्


🔆परस्त्र्याम् तथा परधने दृष्टिः पर निन्दा परिहासः च ज्येष्ठानां पुरतः चञ्चलता प्रदर्शनम् एते अभ्यासाः परित्यक्तव्याः एव।

पर-स्त्री और परधन पर दृष्टि, पर-निन्दा, परिहास और बड़ों के सामने चञ्चलता इन आदतों का त्याग करना चाहिये।

#Subhashitam
Live stream scheduled for
केचन स्थानानि सन्ति तत्र प्राकृतिकानि।
Anonymous Quiz
31%
वाक्यं शुद्धम्
69%
वाक्यम् अशुद्धम्
तुम परसों रात विमान में होगे।
= त्वं परश्वः नक्तं विमाने भवितासि।

तुम दोनों तो रेलगाड़ी में होगे।
= युवां तु रेलगन्त्र्यां भवितास्थः।

परसों रात ही उत्सव होगा।
= परश्वः नक्तम् एव उत्सवः भविता।

हम दोनों उस उत्सव में नहीं होंगे।
= आवां तस्मिन् उत्सवे न भवितास्वः।

बाकी सब तो होंगे ही।
= अन्ये सर्वे तु भवितारः एव।

तुम दोनों उस उत्सव में क्यों नहीं होगे ?
= युवां तस्मिन् उत्सवे कथं न भवितास्थः ?

हम दोनों मथुरा में होंगे, इसलिए।
= आवां मथुरायां भवितास्वः, अत एव।

उसके बाद हम सब तुम्हारे घर होंगे।
= तत्पश्चात् वयं तव भवने भवितास्मः।

हमारा स्वागत होगा कि नहीं ??
= अस्माकं स्वागतं भविता वा न वा ??

अवश्य होगा।
= अवश्यं भविता।

हम आप सबको देखकर बहुत प्रसन्न होंगे।
= वयं भवतः दृष्ट्वा भूरि प्रसन्नाः भवितास्मः।

#vakyabhyas
अन्धं दरिद्रम् अथ च प्रियया विहीनं
वीक्ष्येश्वरो वदति याच वरं त्वम् एकम्।
नेत्रे न नापि वसु नो वनितां स वव्रे
छत्राभिरामसुतदर्शम् इत्युवाच॥

अन्ध, दरिद्र एवं प्रिया विहीन किसि मनुष्य को देखकर ईश्वर बोले - "वत्स! तुम एक वर मांगो।" उस मनुष्य ने न ही नेत्र मांगे, न धन मांगा, और न ही कोई प्रिया मांगी। उसने बस इतना कहा - "मैं छत्र के नीचे शोभित अपने पुत्र को देखना चाहता हूँ।"

Upon witnessing a man who was blind, impoverished, and without a wife, Īśvara said, "Ask for a blessing." Surprisingly, the man did not request sight, wealth, or a companion. Instead, he expressed his desire, "I long to witness the sight of my beloved son beneath a parasol."

#hasya
Rig Moolam D4.mp3
Rig Moolam D4
🚩जय सत्य सनातन 🚩

🚩आज की हिंदी तिथि

🌥️ 🚩युगाब्द-५१२५
🌥️ 🚩विक्रम संवत-२०८०
🚩तिथि - पंचमी सुबह 07:09 तक तत्पश्चात षष्ठी

दिनांक - 06 अगस्त 2023
दिन - रविवार
शक संवत् - 1945
अयन - दक्षिणायन
ऋतु - वर्षा
मास - अधिक श्रावण
पक्ष - कृष्ण
नक्षत्र - रेवती रात्रि 01:43 तक तत्पश्चात अश्विनी
योग - धृति रात्रि 08:27 तक तत्पश्चात शूल
राहु काल - शाम 05:40 से 07:19 तक
सूर्योदय - 06:12
सूर्यास्त - 07:19
दिशा शूल - पश्चिम दिशा में
ब्राह्ममुहूर्त - प्रातः 04:45 से 05:29 तक
निशिता मुहूर्त - रात्रि 12:24 से 01:07 तक