संस्कृत संवादः । Sanskrit Samvadah
4.4K subscribers
3.04K photos
281 videos
304 files
5.76K links
Daily dose of Sanskrit.

Network
https://t.me/samvadah/11287

Linked group @samskrta_group
News and magazines @ramdootah
Super group @Ask_sanskrit
Download Telegram
🚩जय सत्य सनातन🚩

🚩आज की हिंदी तिथि

🌥️ 🚩युगाब्द-५१२५
🌥️ 🚩विक्रम संवत-२०८०
🚩तिथि - एकादशी सुबह 08:48 तक तत्पश्चात द्वादशी

दिनांक - 14 जून 2023
दिन - बुधवार
शक संवत् - 1945
अयन - उत्तरायण
ऋतु - ग्रीष्म
मास - आषाढ़
पक्ष - कृष्ण
नक्षत्र - अश्विनी दोपहर 01:40 तक तत्पश्चात भरणी
योग - शोभन प्रातः 04:18 तक तत्पश्चात अतिगंड
राहु काल - दोपहर 12:40 से 02:21 तक
सूर्योदय - 05:54
सूर्यास्त - 07:26
दिशा शूल - उत्तर दिशा में
ब्राह्ममुहूर्त - प्रातः 04:30 से 05:12 तक
निशिता मुहूर्त - रात्रि 12:19 से 01:01 तक
व्रत पर्व विवरण - योगिनी एकादशी
प्रतिदिनं प्रातः ७:१५ वादने १५ निमेषात्मिकायै वार्तायै डी डी न्यूज् इति पश्यत।

https://youtu.be/4xjmvN6Y46U
Live stream scheduled for
सूचना - अद्य आरभ्य संलापशालायाः समयः एकादशवादने 11:00 अस्ति।
🍃पञ्चाङ्गं सम्यक् प्रक्षाल्य एव भोजनं कुर्यात्
पांच अंगो ( दो हाथ , २ पैर , मुख ) को अच्छी तरह से धो कर ही भोजन करें।

#quote
🍃न दूषणीयं पृथिवीसमुद्रं सुरक्षितव्यं पशुपक्षिवृक्षम् ।
आकाशवायुर्गिरिकन्दरादि निसर्गदत्तं वनवैभवादि


🔆 पृथिवी समुद्रः पशवः पक्षिणः आकाशः वायुः गिरयः सर्वे रक्षणीयाः एते प्रकृत्याः वैभवाः सन्ति एतेषां दूषणं नैव कर्तव्यम्।

Humas should not pollute the nature, the gifted earth, sky, air, forest, mountains, valleys & ocean. Mankind should conserve animal, bird and plant habitat.

#Subhashitam
शोभते अस्य क्रियापदस्य कर्मणिरूपं किम्।
Anonymous Quiz
52%
शोभ्यते
12%
शोभय्यते
34%
शुभ्यते
2%
शुभय्यते
अधिकारी - सुधाकर! शीघ्रं लिपिकारम् आह्वयतु।
अधिकारी - सुधाकर! शीर्घ लिपिक को बुलाओ।

सुधाकरः - अद्य लिपिकारः नागतवान्। ‘सः हरिद्वारं गतवान्’ इति।
सुधाकर - आज लिपिक नहीं आया। वह हरिद्वार गया है।

अधिकारी - ह्य: वित्तकोषतः धनम् आनीतवान् किम?
अधिकारी - कल बैंक से पैसा लाया क्या?

सुधाकरः - आम्। ह्य: अहं रमेशः च चित्तकोषं गतवन्तौ। धनम् आनीतावन्तौ अपि।
सुधाकर - हां! कल मैं और रमेश बैंक गये थे। धन ले आये।

अधिकारी - ह्यः सर्वे किं किं कार्यं कृतवन्तः?
अधिकारी - कल सभी ने क्या-क्या काम किया?

सुधाकरः - ह्यः रामगोपालः गणनां समापितवान् ‘गीता पत्राणि लिखितवती’ गौरीशः कार्याणि परिशीलितवान्। ह्यः प्रीतिः नागतवती। मुकुन्दः स्वच्छीकृतवान्।
सुधाकर - कल रामगोपाल अकाउंट पूरा किया। गीता ने पत्र लिखा। गौरीश काम को देखा। कल प्रीति नहीं आई। मुकुन्द ने सफाई की।

अधिकारी - प्रीतिः कुत्र गतवती इति किं कोऽपि जानाति?
अधिकारी - प्रीति कहां गई, कोई जानता है?

सुधाकरः - प्रीतिः तीव्रम् अस्वस्था इति शृणुमः।
सुधाकर - प्रीति अस्वस्थ है ऐसा सुना है।

अधिकारी - सा औषधं स्वीकृतवती स्यात् खलु?
अधिकारी - उसने दवाई ली क्या?

सुधाकरः - वैद्यः सूच्यौषधं दत्तवान् इति श्रुतम्। ह्यः निवेदिता-विद्यालयस्य शिक्षिकाः आगतवत्यः। भवान् न आसीत्। अतः एकं पत्रं दत्तवत्यः।
सुधाकर - वैद्य ने इजेक्शन और दवाई दी है ऐसा सुना है। कल निवेदिता-विद्यालय की शिक्षिकाएँ आई थीं। आप नहीं थे इसलिए उन लोगों ने एक पत्र दिया।

अधिकारी - प्राचार्यः मुख्याध्यापिका च किम् आगतवत्यौ?
अधिकारी - क्या प्राचार्य और मुख्याध्यापिका आए थे?

सुधाकरः - नैव, केवलं प्राचार्यः आगतवान्। ‘भवान् दूरवाणीं करोतु’ इति उक्तवती।
सुधाकर - नहीं, केवल प्राचार्य आए थे। आप दूरवाणी करेेंगे, ऐसा कहे थे।

अधिकारी - भवतु, भवान् गच्छतु।
अधिकारी - अच्छा, ठीक है आप जाओ।

#vakyabhyas #samvadah
कस्यचन रजकस्य पुत्रस्य नाम पाकिस्तान इति।
तस्य सखा तम् अपृच्छत् भोः! त्वं तु महान् देशभक्तः! पुनः तव पुत्रस्य नाम पाकिस्तानः कथम्?
सः रजकः प्रत्यवदत् मित्र! अहं तु महान् देशभक्तः इत्यतः मम पुत्रस्य नाम पाकिस्तानः येन समग्रविश्वं जानीयात् भारते कश्चन रजकः पाकिस्तानस्य पिता इति।

#hasya
@samskrt_samvadah संलापशाला - A Samskrit Voicechat room.

यदीच्छसि वशीकर्तुं, भाषणमेककर्मणा। 
यायास्संलापशालां वै, भवति यत्र भाषणम्।। 

४५ निमेषाः
🕛 IST १२:०० PM   
🔰पञ्चतन्त्रकथा
🗓१५ जून् २०२३, गुरुवासरः

🔴Voicechat would be recorded and shared on this channel.

📑यदि शक्येत चेत् संस्कृतेन(कामपि पञ्चतन्त्रकथां श्रावयन्तु)। चर्चार्थं कृपया पूर्वसिद्धतां कृत्वा आगच्छन्तु।

वयं युष्माकं प्रतीक्षां कुर्मः। 😇
स्मारणतंत्रिकां स्थापयतु

👇👇👇👇👇
https://t.me/samskrt_samvadah?livestream=c76d9941aeab5bd149

सङ्ग्रहः
https://archive.org/details/samlapshala_
Live stream scheduled for
🚩जय सत्य सनातन🚩

🚩आज की हिंदी तिथि

🌥️ 🚩युगाब्द-५१२५
🌥️ 🚩विक्रम संवत-२०८०
🚩तिथि - द्वादशी सुबह 08:32 तक तत्पश्चात त्रयोदशी

दिनांक - 15 जून 2023
दिन - गुरुवार
शक संवत् - 1945
अयन - उत्तरायण
ऋतु - ग्रीष्म
मास - आषाढ़
पक्ष - कृष्ण
नक्षत्र - भरणी दोपहर 02:12 तक तत्पश्चात कृत्तिका
योग - सुकर्मा रात्रि 02:03 तक तत्पश्चात धृति
राहु काल - दोपहर 02:22 से 04:03 तक
सूर्योदय - 05:54
सूर्यास्त - 07:26
दिशा शूल - दक्षिण दिशा में
ब्राह्ममुहूर्त - प्रातः 04:30 से 05:12 तक
निशिता मुहूर्त - रात्रि 12:19 से 01:01 तक
व्रत पर्व विवरण - प्रदोष व्रत, षडशीति-मिथुन संक्रांति
प्रतिदिनं प्रातः ७:१५ वादने १५ निमेषात्मिकायै वार्तायै डी डी न्यूज् इति पश्यत।

https://youtu.be/jD-wrwpfODQ
Let's Learn to chant Panch Ratna Geeta पञ्चरत्नगीता with correct pronunciation. (Online)

1. BhagwadGeeta. श्रीमद्भगवद्गीता। (1 to 18 chapters.)
2. Shree VishnuSahasranaamStotram. विष्णुसहस्रनामस्तोत्रम्।
3. Gajendra Moksh. गजेन्द्रमोक्षः।
4. Bhishmastavaraja भीष्मस्तवराजः।
5. Anusmruti. अनुस्मृतिः।

We will start with BhagwadGeeta

from
Date : 15th July 2023

Days : Monday to Friday

Time : 3 00 to 4 00 pm IST

Platform : Google meet.

To learn join watts group 👇🏻
https://chat.whatsapp.com/K4kn5V8lfIoDyvuHoByaJA