संस्कृत संवादः । Sanskrit Samvadah
4.86K subscribers
3.11K photos
293 videos
308 files
5.89K links
Largest Online Sanskrit Network

Network
https://t.me/samvadah/11287

Linked group @samskrta_group
News and magazines @ramdootah
Super group @Ask_sanskrit
Sanskrit Books @GranthaKutee
Download Telegram
संस्कृत संवादः । Sanskrit Samvadah
📚 *विद्वत्परिषत्* 📚 संस्कृतभारती कर्णाटकदक्षिणम्। 🇮🇳 🙍‍♂️ *युवविद्वद्व्याख्यानमाला* 👧🏻 विषयः - *मातृशक्तिवैभवम्*🌻 *स्त्रियश्श्रियश्च गेहेषु न विशेषो$स्ति कश्चन*, *न गृहं गृहमित्याहुर्गृहिणी गृहमुच्यते*, *पितुश्शतगुणं माता गौरवेणातिरिच्यते* इत्येवं महद्भिर्महिता…
सर्वेभ्यः संस्कृतभारत्याः पक्षतया विश्वमहिलादिनस्य शुभाशयाः।

विश्वमहिलादिनं निमित्तीकृत्य
*मातृशक्तिवैभवम्* इति विषये *विदुषी डा. आरती वि. बि. वर्या* महोज्ज्वलं व्याख्यानं कृतवती वयं सर्वेपि शृणुमः श्रावयेम प्रसारयेम।

https://www.youtube.com/watch?v=0Nxs3OJOTbo
Live stream scheduled for
@samskrt_samvadah संलापशाला - A Samskrit Voicechat room.

यदीच्छसि वशीकर्तुं, भाषणमेककर्मणा। 
यायास्संलापशालां वै, भवति यत्र भाषणम्।। 

45 निमेषाः
🕛 IST 12:00 PM   
🔰वाक्याभ्यासः
🗓०९ मार्च २०२३, गुरुवासरः

🔴Voicechat would be recorded and shared on this channel.

📑यदि शक्येत चेत् संस्कतेन (चित्रं दृष्ट्वा वाक्यानि वक्तव्यानि)। चर्चार्थं कृपया पूर्वसिद्धतां कृत्वा आगच्छन्तु।

वयं युष्माकं प्रतीक्षां कुर्मः। 😇
स्मारणतंत्रिकां स्थापयतु

👇👇👇👇👇
https://t.me/samskrt_samvadah?voicechat

सङ्ग्रहः
https://archive.org/details/samlapshala_
🍃प्रियवाक्यप्रदानेन सर्वे तुष्यन्ति जन्तवः ।
तस्मात्तदेव वक्तव्यं वचने का दरिद्रता
।।
~ चाणक्यनीति

🔆 प्रीतिपूर्णैः वचनैः वदनेन सर्वे संतोषं प्राप्नुवन्ति अतः तेषां प्रयोगकरणे न कृपणतां दर्शयन्तु।

यदि अन्य व्यक्तियों से प्रिय लगने वाली भाषा में बातचीत की जाये तो सभी को सन्तोष प्राप्त होता है। इस लिये सदैव मधुर भाषा का व्यवहार करना चाहिये और ऐसा करने में अपनी दरिद्रता क्यों प्रदर्शित की जाय .

All beigs are pleased when kind words are offered. Hence speak only thus. Is there a scarcity for good words.

#Subhashitam
क्तवतु प्रत्ययस्य रूपमस्ति।
Anonymous Quiz
28%
ज्ञानवान्
9%
मतिमान्
49%
परिस्थितवान्
14%
शक्तिमान्
संस्कृत संवादः । Sanskrit Samvadah
बात 1947 से पहले की है। ••प्रकरणं सप्तचत्वारिंशदुत्तर-एकोनविंशत्तिशततमस्य संवत्सरस्य प्रागस्ति। यह कहानी है एक जर्मन महिला की नाम था Emilie Schenkl ••Emilie Schenkl इति नामधेयायाः एकस्याः जर्मनमहिलायाः एषा कथा अस्ति। मुझे नहीं पता आप में से कितनों ने यह…
उस समय एमिली शेंकल बेहद युवा थी चाहती तो यूरोपीय संस्कृति के हिसाब से दूसरा विवाह कर सकतीं थी, पर उन्होंने ऐसा नहीं किया और सारा जीवन बेहद कड़ा संघर्ष करते हुए बिताया।
••तदा एमिली शेंकलवर्या किशोरी आसीत्, ऐच्छत् चेत् यूरोपीयसंस्कृत्या अपरो विवाह: कर्तुं शक्नोति स्म किन्तु सा एतादृशं नाकरोत् वरन् समग्रजीवनं क्लिष्टश्रमं कुर्वन्ती आचरत्।

एक तारघर की मामूली क्लर्क की नौकरी और बेहद कम वेतन के साथ वह अपनी बेटी को पालती रही, न किसी से शिकायत की न कुछ मांगी।
••एकस्मिन् तन्त्रीगृहे साधारणलिपिकवृत्तिम् अल्पवेतनेन कुर्वती सा स्वीयां पुत्रीं पालयति स्म। न कस्मै अपि स्वीयं दुःखं निवेदितवती न च किमपि याचितवती।

भारत भी तब तक आज़ाद हो चुका था और वह चाहती थी कम से कम एक बार उस देश में आएं जिसकी आजादी के लिए उसके पति ने जीवन दिया।
••भारतमपि तावत्पर्यन्तं स्वतन्त्रं बभूव, तथा च साऽपि न्यूनातिन्यूनं एकवारं तं देशम् आगन्तुम् ऐच्छत् यस्य देशस्य स्वतन्त्रतायै तस्याः पतिः प्राणान् दत्तवान्।

भारत का एक अन्य राजनीतिक परिवार इतना भयभीत था इस एक महिला से, कि जिसे सम्मान सहित यहां बुला देश की नागरिकता देनी चाहिए थी, उसे कभी भारत का वीज़ा तक नहीं दिया गया।
••भारतस्य एक: अन्यः राजनीतिकपरिवारः एतस्याः एकस्याः महिलायाः एतावान् भीतः आसीत् ,यत् तेन आदरपूर्वकम् अत्र आहूय देशस्य नागरिकत्वं तस्यै दातव्यमासीत् ,तस्यै कदापि भारतस्य प्रवेशानुमतिरपि न दत्ता।

आखिरकार बेहद कठिनाइयों भरा, और किसी भी तरह की चकाचौंध से दूर रह बेहद साधारण जीवन गुज़ार कर श्रीमती एमिली शेंकल ने मार्च 1996 में गुमनामी में ही जीवन त्याग दिया।
••अन्ततः अतीव काठिन्यपूर्णं , आधुनिकतायाः सर्वथा दूरं, सुसाधारणं जीवनं यापयन्ती श्रीमती एमिली शेंकल मार्चमासे षण्णवत्युत्तर-एकोनविंशतिशततमे ख्रिष्टाब्दे अप्रसिद्ध्यामेव मृत्युं प्राप्ता।

श्रीमती एमिली शेंकल का पूरा नाम था “श्रीमती एमिली शेंकल बोस” जो इस देश के सबसे लोकप्रिय जननेता नेताजी सुभाष चन्द्र बोस की धर्मपत्नी थीं और जिन्हें गांधी कुनबे ने कभी इस देश में पैर नहीं रखने दिया।
••श्रीमत्या: एमिलीशेंकरस्याः
पूर्णनाम श्रीमति एमिलीशेंकरबोस: इति आसीत् या अस्य देशस्य सर्वाधिकस्य लोकप्रियनेतु: सुभाषचन्द्रबोसस्य धर्मपत्नी आसीत् , गांधीसमर्थका: अस्यै अस्मिन् देशे प्रवेशाय नानुमन्यन्ते स्म।

शायद नेहरू और उसका कुनबा जानता था यह देश इस विदेशी बहू को सर आंखों पर बिठा लेगा।
••कदाचित् नेहरूः तस्य समर्थका: च जानन्ति स्म यत् अयं देशः अस्यै विदेशीयै: स्नुषायै बहु आदरं दास्यति।

उन्हें एमिली बोस का इस देश में पैर रखना अपनी सत्ता के लिए चुनौती लगा और शायद था भी।
••ते एमिलीबोसाय देशेऽस्मिन् नागरिकताप्रदानं निजसर्वकाराय दृढाहवः अनुभूतः सम्भवतः च आसीदपि।

~उमेशगुप्तः

#vakyabhyas
Live stream scheduled for
@samskrt_samvadah संलापशाला - A Samskrit Voicechat room.

यदीच्छसि वशीकर्तुं, भाषणमेककर्मणा। 
यायास्संलापशालां वै, भवति यत्र भाषणम्।। 

45 निमेषाः
🕛 IST 12:00 PM   
🔰संस्कृतकथा,सुभाषितम्, हास्यकणिका इत्यादयः
🗓 १०मार्च २०२३, शुक्रवासरः

🔴Voicechat would be recorded and shared on this channel.

📑यदि शक्येत चेत् संस्कृतेन(संस्कृतकथां, सुभाषितं, हास्यकणिकां ,स्वस्य कञ्चित् उत्तमम् अनुभवं ,प्रेरकप्रसङ्गं ,लौकिकन्यायं वा वदन्तु)। चर्चार्थं कृपया पूर्वसिद्धतां कृत्वा आगच्छन्तु।

वयं युष्माकं प्रतीक्षां कुर्मः। 😇
स्मारणतंत्रिकां स्थापयतु

👇👇👇👇👇
https://t.me/samskrt_samvadah?voicechat

सङ्ग्रहः
https://archive.org/details/samlapshala_
🚩जय सत्य सनातन🚩

🚩आज की हिंदी तिथि

🌥️ 🚩युगाब्द-५१२४
🌥️ 🚩विक्रम संवत-२०७९
🚩तिथि - तृतीया रात्रि 09:42 तक तत्पश्चात चतुर्थी

दिनांक - 10 मार्च 2023
दिन - शुक्रवार*
शक संवत् - 1944
अयन - उत्तरायण
ऋतु - वसंत
मास - चैत्र
पक्ष - कृष्ण
नक्षत्र - चित्रा पूर्णरात्रि तक
योग - वृद्धि रात्रि 08:40 तक तत्पश्चात ध्रुव
राहु काल - सुबह 11:21 से 12:50 तक
सूर्योदय - 06:54
सूर्यास्त - 06:47
दिशा शूल - पश्चिम दिशा में
ब्राह्ममुहूर्त - प्रातः 05:17 से 06:05 तक
निशिता मुहूर्त - रात्रि 12:25 से 01:14 तक
व्रत पर्व विवरण - छत्रपति शिवाजी महाराज जयंती
विशेष - तृतीया को परवल खाना शत्रुओं की वृद्धि करने वाला है । (ब्रह्मवैवर्त पुराण, ब्रह्म खंडः 27.29-38)
https://youtu.be/lmfOofsI-Nk
#samlapshala
ह्यस्तनी संलापशाला