संस्कृत संवादः । Sanskrit Samvadah
4.4K subscribers
3.04K photos
281 videos
304 files
5.76K links
Daily dose of Sanskrit.

Network
https://t.me/samvadah/11287

Linked group @samskrta_group
News and magazines @ramdootah
Super group @Ask_sanskrit
Download Telegram
पाठः - 10

भविष्यत्कालीनरूपाणि ।
Future tense forms

गम् = to go

गमिष्यति गमिष्यतः गमिष्यन्ति
गमिष्यसि गमिष्यथः गमिष्यथ
गमिष्यामि गमिष्यावः गमिष्यामः

1. यतिः कुत्र गमिष्यति?
Where will the sage go?

यतिः आश्रमं गमिष्यति ।
The sage will go to the Ashrama.

2. यती कुत्र गमिष्यतः?
Where will the two sages go?

यती देवालयं गमिष्यतः ।
The two sages will go to the temple.

3. यतयः कुत्र गमिष्यन्ति?
Where will the sages go?

यतयः काशीं गमिष्यन्ति ।
The sages will go to Kashi.

4. त्वं कुत्र गमिष्यसि?
Where will you go?

अहं गृहं गमिष्यामि ।
I shall go to the home.

5. युवां कुत्र गमिष्यथः?
Where will you two go?

आवां शालां गमिष्यावः ।
We two shall go the school.

6. यूयं कुत्र गमिष्यथ?
Where will you go?

वयं क्रीडाङ्गणं गमिष्यामः ।
We will go to the playground.

7. अहं कुत्र गमिष्यामि?
Where shall I go?

त्वं आपणं गमिष्यसि ।
You will go to the shop.

8. आवां कुत्र गमिष्यावः?
Where shall we two go?

युवां उद्यानं गमिष्यथः ।
You two will go to the garden.

9. वयं कुत्र गमिष्यामः?
Where shall we go?

यूयं मृगालयं गमिष्यथ ।
You will go to the zoo.


~ तिम्माराजुः

#vakyabhyas
@samskrt_samvadah संलापशाला - A Samskrit Voicechat room.

यदीच्छसि वशीकर्तुं, भाषणमेककर्मणा। 
यायास्संलापशालां वै, भवति यत्र भाषणम्।। 

45 निमेषाः
🕛 IST 12:00 PM   
🔰 समाजसेवकस्य परिचयः
🗓 ४ फेब्रुवारी २०२३, शनिवासरः

🔴Voicechat would be recorded and shared on this channel.

📑यदि शक्येत चेत् संस्कृतेन(समाजसेवकस्य जीवनं कार्यं च वदन्तु)। चर्चार्थं कृपया पूर्वसिद्धतां कृत्वा आगच्छन्तु।

वयं युष्माकं प्रतीक्षां कुर्मः। 😇
स्मारणतंत्रिकां स्थापयतु

👇👇👇👇👇
https://t.me/samskrt_samvadah?voicechat

सङ्ग्रहः
https://archive.org/details/samlapshala_
🚩जय सत्य सनातन 🚩

🚩आज का पञ्चाङ्ग 🚩

🌥️ 🚩 युगाब्द - ५१२४
🌥️ 🚩 शक संवत - १९४४
🌥️ 🚩 विक्रम संवत - २०७९
🚩 तिथि - चतुर्दशी रात्रि 09:29 तक तत्पश्चात पूर्णिमा


दिनांक - 04 फरवरी 2023
दिन - शनिवार

अयन - उत्तरायण
ऋतु - शिशिर
मास - माघ
पक्ष - शुक्ल
नक्षत्र - पुनर्वसु सुबह 09:16 तक तत्पश्चात पुष्य
योग - प्रीति दोपहर 01:53 तक तत्पश्चात आयुष्मान
राहु काल - सुबह 10:06 से 11:30 तक
सूर्योदय - 07:18
सूर्यास्त - 06:29
दिशा शूल - पूर्व दिशा में
ब्राह्ममुहूर्त - प्रातः 05:36 से 06:27 तक
@samskrt_samvadah संलापशाला - A Samskrit Voicechat room.

यदीच्छसि वशीकर्तुं, भाषणमेककर्मणा। 
यायास्संलापशालां वै, भवति यत्र भाषणम्।। 

45 निमेषाः
🕛 IST 12:00 PM   
🔰 समाजसेवकस्य परिचयः
🗓 ४ फेब्रुवारी २०२३, शनिवासरः

🔴Voicechat would be recorded and shared on this channel.

📑यदि शक्येत चेत् संस्कृतेन(समाजसेवकस्य जीवनं कार्यं च वदन्तु)। चर्चार्थं कृपया पूर्वसिद्धतां कृत्वा आगच्छन्तु।

वयं युष्माकं प्रतीक्षां कुर्मः। 😇
स्मारणतंत्रिकां स्थापयतु

👇👇👇👇👇
https://t.me/samskrt_samvadah?voicechat

सङ्ग्रहः
https://archive.org/details/samlapshala_
🍃मुक्तिमिच्छसि चेत्तात विषयान्विषवत् त्यज ।
क्षमार्जवं दया शौचं सत्यं पीयूषवत् पिब
।।

चाणक्यनीति-९.१

🔆 हे सखे यदि त्वं मुक्तिं मोक्षम् इच्छसि तदा इन्द्रियसुखविषयाणां विषवत् त्यागं कुरु तथैव क्षमा आर्जवं दया पवित्रता सत्यम् एतान् सर्वान् विषयान् अमृतम् इव स्वीकुरु।

प्रिय मित्र ! यदि मुक्ति चाहते हो तो विषयों को विष के समान समझ छोड़ दो । क्षमा,सरलता,दया,पवित्रता और सत्य को अमृत के समान जान प्राप्त करो ।।

#Subhashitam
विश्वासस्योपरि एव जगत् स्थितः भवति।
वाक्ये त्रुटिः कुत्र।
Anonymous Quiz
22%
विश्वासस्योपरि
19%
एव जगत्
28%
स्थितः भवति
31%
नास्ति त्रुटिः
संस्कृत संवादः । Sanskrit Samvadah
पाठः - 10 भविष्यत्कालीनरूपाणि । Future tense forms गम् = to go गमिष्यति गमिष्यतः गमिष्यन्ति गमिष्यसि गमिष्यथः गमिष्यथ गमिष्यामि गमिष्यावः गमिष्यामः 1. यतिः कुत्र गमिष्यति? Where will the sage go? यतिः आश्रमं गमिष्यति । The sage will go to the Ashrama.…
पाठः - 11

कुतः = from where

1. पत्रं कुतः पतिष्यति?
Where will the leaf fall from?

पत्रं वृक्षात् पतिष्यति ।
The leaf falls from the tree.

2. पत्रे कुतः पतिष्यतः?
Where will the two leaves fall from?

पत्रे वृक्षात् पतिष्यतः ।
The two leaves will fall from the tree.

3. पत्राणि कुतः पतिष्यन्ति?
Where will the leaves fall from?

पत्राणि वृक्षात् पतिष्यन्ति ।
The leaves will fall from the tree.

4. त्वं कुतः गमिष्यसि?
Where will you go from?

अहं गृहात् गमिष्यामि ।
I shall go from home.

5. युवां कुतः गमिष्यथः?
Where will you two go from?

आवां गृहात् गमिष्यावः ।
We two shall go from home.

6. यूयं कुतः गमिष्यथ?
Where will you go from?

वयं गृहात् गमिष्यामः ।
We shall go from home.

7. अहं कुतः द्रक्ष्यामि?
Where shall I see from?

त्वं इतः द्रक्ष्यसि ।
You will see from here.

8. आवां कुतः द्रक्ष्यावः?
Where shall we two see from?

युवां ततः द्रक्ष्यथः ।
You two will see from there.

9. वयं कुतः द्रक्ष्यामः?
Where shall we see from?

यूयं अन्यतः द्रक्ष्यथ ।
You will see from other side.

~ तिम्माराजुः

#vakyabhyas
संलापशाला
संस्कृत संवादः (Sanskrit Samvadah)
अद्यतनीया संलापशाला
समाजसेवकस्य परिचय:
#samlapshala
SahityaAkademi organises "Sanskrit Poets' Meet" on 10 February 2023 at 10 AM - in collaboration with National Sanskrit University Auditorium, Tirupati.