संस्कृत संवादः । Sanskrit Samvadah
4.4K subscribers
3.04K photos
281 videos
304 files
5.77K links
Daily dose of Sanskrit.

Network
https://t.me/samvadah/11287

Linked group @samskrta_group
News and magazines @ramdootah
Super group @Ask_sanskrit
Download Telegram
अतिभारयुक्तं वाहनं मार्गे प्रयाणं करोति।
प्रयाणं शब्दे कः प्रत्ययः वर्तते।
Anonymous Quiz
17%
क्त
54%
ल्युट्
14%
क्तवतु
14%
अनीयर्
१->जलपृष्ठजा= (काई)
•~जलपृष्ठजा हरिता भवति।
= काई हरी होती है ।

•~जलपृष्ठजायां चलनेन जनाः पतन्ति ।
= काई पर चलने से लोग गिरते हैं ॥
°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°

२->जामिवत् = (भाईबहन की तरह)
•~वयं सर्वे भारतवासिनः जामिवत् वसामः ।
= हम सभी भारत में रहने वाले भाई-बहन की तरह रहतें हैं ।
°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°

३->परश्वधः = (कुल्हाड़ी)

•~परश्वधेन जनाः काष्ठं छिन्दन्ति ।
= कुल्हाड़ी से लोग लकड़ी काटते हैं ।

•~अहं परश्वधेन बबूलं कृन्तामि स्म ।
= मैं कुल्हाड़ी से बबूल का पेड़ काटता था॥
°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°

४->पलाल(पु-नपु)=(पुआल)
•~पलालः अद्यत्वे क्षेत्रेषु अस्ति ।
= पुवाल अाजकल खेतों में है ।

•~माघमेलायां पलालस्य शय्यायां शेरते।
= माघमेला में पुवाल के बिस्तर पर शयन करते हैं ॥
°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°

५->पाक(वि)शिशु(माता का दूध पीने वाला)
•~पाकः बुभुक्षितः यदा भवति तदा उच्चैः क्रन्दति ।
= शिशु जब भूँखा होता है तब जोर से रोता है ।

•~पाकाय मातुः अङ्के वसनं रोचते ।
= शिशु को मां के गोद में रहना अच्छा लगता है।


🔴 जनाः श्रीहरिं कीर्तयन्ति।
= लोग हरिकीर्तन करते हैं।

🔴 त्वं कं कीर्तयसि ?
= तुम किसका कीर्तन करते हो?

🔴 अहं श्रीरामं कीर्तयामि।
= मैं श्रीराम का कीर्तन करता हूँ।

#vakyabhyas
सुन्दरी कन्या काचन वस्त्रापणं प्रविश्य किञ्चन वस्त्रमवृणोत् युवानं विक्रेतारमपृच्छत्, “ दशमीटर्-मितवस्त्राय कति रूप्यकाणि?”. युवा स्मितवदनः अवदत्, “सुन्दरि, एकेन चुम्बनेन प्रति-मीटर्-वस्त्रं क्रीणीयाः" इति । कन्या ईषदपि न प्रक्षुब्धा अवादीत्, “बाढम्, दशमीटर्मितं वस्त्रं देहि” इति । युवा सोत्साहं वस्त्रं ममौ साशंसः तस्याः हस्ते न्यक्षिपच्च । तदा सा कञ्चन वृद्धं तस्याः निकटे स्थितं दर्शयन्नवदत्, “अयं मम पितामहः तुभ्यं वस्त्रमूल्यं ददाति” इति ।

~ जी एस् एस् मूर्तिः

#hasya
🚩जय सत्य सनातन🚩
🚩आज की हिंदी तिथि

🌥 🚩यगाब्द-५१२४
🌥 🚩विक्रम संवत-२०७९
⛅️ 🚩तिथि - अष्टमी शाम 06:33 तक तत्पश्चात नवमी

⛅️दिनांक - 30 दिसम्बर 2022
⛅️दिन - शुक्रवार
⛅️शक संवत् - 1944
⛅️अयन - दक्षिणायन
⛅️ऋतु - शिशिर
⛅️मास - पौष
⛅️पक्ष - शुक्ल
⛅️नक्षत्र - उत्तरभाद्रपद सुबह 11:24 तक तत्पश्चात रेवती
⛅️योग - वरियान सुबह 09:46 तक तत्पश्चात परिघ
⛅️राहु काल - सुबह 11:22 से 12:42 तक
⛅️सर्योदय - 07:20
⛅️सर्यास्त - 06:04
⛅️दिशा शूल - पश्चिम दिशा में
⛅️बराह्ममुहूर्त - प्रातः 05:34 से 06:27 तक
🍃आत्मज्ञानं समारम्भः तितिक्षा धर्मनित्यता।
यमर्थान्नापकर्षन्ति स वै पण्डित उच्यते


🔆 स्वसामर्थ्यज्ञाता तथा तदनुसारेण उत्तमकार्याणि यः करोति यः च दुःखानि सोढुं शक्नोति तथा च विपरीतासु स्थितिषु धर्मात् च्युतः न भवति तादृशः एव ज्ञानी स्यात्।

जो अपनी योग्यता से भली-भाँति परिचित हो और तदनुसार कल्याणकारी कार्य करता हो, जिसमें दुःख सहने की शक्ति हो,जो विपरीत स्थिति में भी धर्म-पथ से विमुख नहीं हो, ऐसा व्यक्ति ही सच्चा ज्ञानी है।"

#Subhashitam
सरलसंस्कृत पाठा:

चतुर्थ: अध्यायः  - विधिलिङ्
पुंलिङ्ग: - एकवचनम्

पाठ: - 1
1. अहं स्याम्।
- I should be present.
    
2. त्वं स्या:।
- You should be present.
    
3. सः स्यात्।
- He should be present.
 
4. असौ स्यात्। 
- He should be present.
   
5. अयं स्यात्।
- He should be present.
   
6. एष: स्यात्।
- He should be present.
   
7. अन्य: स्यात्।
- Some person should be present.
    
8. सर्व: स्यात्।
- Everybody should be present.
    
9. क: स्यात्?
- Who should be present?
    
10. भवान् स्यात्।
- You should be present.
      
11. यः स्यात्।
- You should be present.
      
पाठ : 2   
स्त्रीलिङ्ग: - एकवचनम्

1. सा स्यात्।
- She should be present.
  
2. एषा स्यात्।
- She should be present.
  
3. असौ स्यात्।
- She should be present.
    
4. इयं स्यात्।
- She should be present.
   
5. सर्वा स्यात्।
- Every lady should be present.
    
6. का स्यात्?
- who should be present?
    
7. अन्या स्यात्।
- Some other lady should be present.
    
8. या स्यात्।
- Which lady should be present.
     
9. भवती स्यात्।
- You should be present.

~V.Kutumbarao
   
#vakyabhyas
शस्त्रचिकित्सार्थं रुग्णालयं प्रवेशितस्य ब्रह्मदत्तस्य तदानीं शस्त्रचिकित्सा करणीया आसीत् । तदा काचन शुश्रूषिका सचक्रासन्द्याम् उपविष्टं तथापि सोद्वेगं स्वहस्ताभ्यां द्रुतं सचक्रासन्द्याः चक्रे चालयन्तं वैद्यशालायाः प्राङ्गणे भ्रमन्तं तमपश्यत् । तया सोद्वेगभ्रमणस्य कारणं पृष्टः ब्रह्मदत्तः प्रत्यवदत्, “भोः, शस्त्रचिकित्सागारे स्थिता शुश्रूषिका अवादीत्, “ मा भैषीः, शस्त्रचिकित्सा निर्विघ्नं सुखान्त्यं भविष्यति” इति। शुश्रूषिका प्रत्यवदत्, “भोः, यदि सा त्वाम् इत्थमवादीत् त्वं निर्भयो भवेः खलु?” इति । ब्रह्मदत्तः प्रत्यवदत्, “भोः, सा मां नावादीत्, सा शस्त्रचिकित्सकमवादीत् खलु!” इति ।

~ जी एस् एस् मूर्तिः

#hasya
🚩जय सत्य सनातन🚩
🚩आज की हिंदी तिथि


🌥️ 🚩युगाब्द-५१२४
🌥️ 🚩विक्रम संवत-२०७९
🚩तिथि - नवमी शाम 06:33 तक तत्पश्चात दशमी


दिनांक - 31 दिसम्बर 2022
दिन - शनिवार
शक संवत् - 1944
अयन - दक्षिणायन
ऋतु - शिशिर
मास - पौष
पक्ष - शुक्ल
नक्षत्र - रेवती सुबह 11:47 तक तत्पश्चात अश्विनी
योग - परिघ सुबह 08:20 तक तत्पश्चात शिव
राहु काल - सुबह 10:01 से 11:22 तक
सूर्योदय - 07:20
सूर्यास्त - 06:05
दिशा शूल - पूर्व दिशा में
ब्राह्ममुहूर्त - प्रातः 05:34 से 06:27 तक