संस्कृत संवादः । Sanskrit Samvadah
4.61K subscribers
3.07K photos
285 videos
307 files
5.82K links
Daily dose of Sanskrit.

Network
https://t.me/samvadah/11287

Linked group @samskrta_group
News and magazines @ramdootah
Super group @Ask_sanskrit
Download Telegram
🚩जय सत्य सनातन🚩

🚩आज की हिंदी तिथि


🌥️ 🚩युगाब्द-५१२४
🌥️ 🚩विक्रम संवत-२०७९
🚩तिथि - द्वितीया शाम 06:32 तक तत्पश्चात तृतीया

दिनांक - 10 नवम्बर 2022
दिन - गुरुवार
शक संवत् - 1944
अयन - दक्षिणायन
ऋतु - हेमंत
मास - मार्गशीर्ष
पक्ष - कृष्ण
नक्षत्र - रोहिणी 11 नवम्बर प्रातः 05:08 तक तत्पश्चात मृगशिरा
योग - परिघ रात्रि 09:13 तक तत्पश्चात शिव
राहु काल - दोपहर 01:47 से 03:10 तक
सूर्योदय - 06:50
सूर्यास्त - 05:57
दिशा शूल - दक्षिण दिशा में
ब्राह्ममुहूर्त - प्रातः 05:07 से 05:58 तक
प्रतिदिनं प्रातः ७:१५ वादने १५ निमेषात्मिकायै वार्तायै डी डी न्यूज् इति पश्यत।
https://youtu.be/XFZ2rzMmmyg
अद्य संलापशालायाः अवकाशः अस्ति ।
🍃सत्येन धार्यते पृथ्वी सत्येन तपते रविः।
सत्येन वाति वायुश्च सर्वं सत्ये प्रतिष्ठितम्॥


🔅 पृथ्वी सत्येन धार्यते। रविः सत्येन तपते। वायुश्च सत्येन वाति। सर्वं सत्ये प्रतिष्ठितम्।

पृथ्वी सत्य के द्वारा धारण की जाती है, सूर्य सत्य के द्वारा तपता है और वायु भी सत्य के द्वारा बहती है। सारा संसार सत्य पर ही स्थित है।

Truth holds the earth together, the sun heats with truth, and the wind also flows through the truth. The foundation of the entire world is truth.

#subhashitam
गावो विश्वस्य मातरः।
वाक्ये किं वचनमस्ति।
Anonymous Quiz
13%
एकवचनम्
64%
बहुवचनम्
9%
द्विवचनम्
14%
एकवचनं बहुवचनं च
This media is not supported in your browser
VIEW IN TELEGRAM
•यदा मातामह्याः गृहे आसीत् सः -
= जब नानी के घर पर था वह -

•तदा मातरं भगिनी कथयति स्म ।
= -तब माँ को दीदी कहता था ।

•यदा स्वगेहम् आगतवान् तदा-
= जब अपने घर आगया तब -

•कदाचित् माता वदति मातरम् ।
= माँ को कभी माँ बोलता है ।

•कदाचित् पितृव्या सम्बोधयति-
= कभी चाची सम्बोधीत करता है -

•तु कदाचित् प्रजावती सम्बोधयति ।
= - तो कभी भाभी सम्बोधित करता है ।

•यदा स्वस्रियाः आयान्ति तदा तेषां-
= जब बहन के बच्चे आते हैं तब उनका-

•कथनं श्रुत्वा मातुली अपि आह्वयति ।
= कहना सुनकर मामी भी बुलाता है ।

•सः लघुबालः अस्ति ।
= वह छोटा बच्चा है ।

•यथा यं वदन्ति जनाः-
= जैसे जिसको लोग बोलते हैं-

•तथा एव सः अपि भाषते ।
= वैसे ही वह भी बोलता है ।

❁सम्बोधने= सम्बोधन में...❁
•भगिनि =बहन(दीदी)!
•पितृव्ये = चाची !
•अम्ब=मातः = माँ !
•प्रजावति = भाभी !
•मातुलि = मामी!

•अम्ब! कपाटम् उद्घाटय ।
= माँ! दरवाजा खोलो ।

#vakyabhyas
@samskrt_samvadah संलापशाला - A Samskrit Voicechat room.

यदीच्छसि वशीकर्तुं, भाषणमेककर्मणा। 
यायास्संलापशालां वै, भवति यत्र भाषणम्।। 

45 निमेषाः
🕛 IST 12:00 PM   
🔰 संस्कृतकथा,सुभाषितम्, हास्यकणिका इत्यादयः

🗓 11 नवम्बर 2022, शुक्रवासरः

🔴Voicechat would be recorded and shared on this channel.

📑यदि शक्येत चेत् संस्कृतेन(संस्कृतकथां, सुभाषितं, हास्यकणिकां ,स्वस्य कञ्चित् उत्तमम् अनुभवं ,प्रेरकप्रसङ्गं ,लौकिकन्यायं वा वदन्तु)। चर्चार्थं कृपया पूर्वसिद्धतां कृत्वा आगच्छन्तु।

वयं युष्माकं प्रतीक्षां कुर्मः। 😇
स्मारणतंत्रिकां स्थापयतु

👇👇👇👇👇
https://t.me/samskrt_samvadah?voicechat

सङ्ग्रहः
https://archive.org/details/samlapshala_
Live stream scheduled for