संस्कृत संवादः । Sanskrit Samvadah
4.95K subscribers
3.12K photos
294 videos
308 files
5.9K links
Largest Online Sanskrit Network

Network
https://t.me/samvadah/11287

Linked group @samskrta_group
News and magazines @ramdootah
Super group @Ask_sanskrit
Sanskrit Books @GranthaKutee
Download Telegram
Live stream scheduled for
१) गुरुः शिष्ये स्नेहं करोति ।
= गुरु शिष्य पर स्नेह करता है ।

२) कृष्णस्य तस्यां कन्यायां स्नेहः अस्ति ।
= कृष्ण का उस कन्या से स्नेह है ।

३) रामः रमायाम् आसक्तः अस्ति ।
= राम रमा पर आसक्त है ।

४)तद् गुरोः शिष्येषु मानः अस्ति ।
= उस गुरु का शिष्यों में आदर है ।

५) सः बुद्धिमान् पठने संलग्नः अस्ति ।
= वह बुद्धिमान् पढाई में संलग्न है ।

६) कृष्णः वेदे दक्षः पटुः च अस्ति ।
= कृष्ण वेद में निपुण और चतुर है ।

७) अहं क्रीडायां दक्षः अस्मि ।
= मैं खेल में कुशल हूँ ।

८)नृपः दुर्बले सरं क्षिपति ।
= राजा दुर्बल पर बाण फेकता है ।

९) सेनापतिः मृगे बाणं मुञ्चति ।
= सेनापति मृग पर बाण छोडता है ।

१०) मम सत्ये धर्मे च विश्वासः अस्ति ।
= मेरा सत्य और धर्म पर विश्वास है ।


सः सम्प्रति गच्छति।
=वह अभी जा रहा।

त्वं कदा गच्छसि?
=तुम कब जा रहे हो?

अहम् अद्य न गच्छामि।
=मैं आज नहीं जा रहा हूं।

सः आदिनं भजति।
=वह दिनभर भजन करता है।

त्वं कदा भजसि?
=तुम कब भजन करते हो?

#vakyabhyas
@samskrt_samvadah संलापशाला - A Samskrit Voicechat room.

यदीच्छसि वशीकर्तुं, भाषणमेककर्मणा। 
यायास्संलापशालां वै, भवति यत्र भाषणम्।। 

45 निमेषाः
🕛 IST 12:00 PM   
🔰वाक्याभ्यासः
🗓09 नवम्बर 2022, बुधवासरः

🔴Voicechat would be recorded and shared on this channel.

📑यदि शक्येत चेत् संस्कतेन (चित्रं दृष्ट्वा वाक्यानि वक्तव्यानि)। चर्चार्थं कृपया पूर्वसिद्धतां कृत्वा आगच्छन्तु।

वयं युष्माकं प्रतीक्षां कुर्मः। 😇
स्मारणतंत्रिकां स्थापयतु

👇👇👇👇👇
https://t.me/samskrt_samvadah?voicechat

सङ्ग्रहः
https://archive.org/details/samlapshala_
🚩जय सत्य सनातन 🚩

🚩आज की हिन्दी तिथि 🚩


🌥️ 🚩युगाब्द - ५१२४
🌥️ 🚩शक संवत - १९४४
🌥️ 🚩विक्रम संवत - २०७९
🚩तिथि - प्रतिपदा शाम 05:16 तक तत्पश्चात द्वितीया

दिनांक - 09 नवम्बर 2022
दिन - बुधवार
अयन - दक्षिणायन
ऋतु - हेमंत
मास - मार्गशीर्ष
पक्ष - कृष्ण
नक्षत्र - कृतिका 10 नवम्बर प्रातः 01:39 तक तत्पश्चात रोहिणी
योग - वरीयान रात्रि 09:18 तक तत्पश्चात परिघ
राहु काल - दोपहर 12:23 से 01:47 तक
सूर्योदय - 06:49
सूर्यास्त - 05:58
दिशा शूल - उत्तर दिशा में
ब्राह्ममुहूर्त - प्रातः 05:06 से 05:58 तक
@samskrt_samvadah संलापशाला - A Samskrit Voicechat room.

यदीच्छसि वशीकर्तुं, भाषणमेककर्मणा। 
यायास्संलापशालां वै, भवति यत्र भाषणम्।। 

45 निमेषाः
🕛 IST 12:00 PM   
🔰वाक्याभ्यासः
🗓09 नवम्बर 2022, बुधवासरः

🔴Voicechat would be recorded and shared on this channel.

📑यदि शक्येत चेत् संस्कतेन (चित्रं दृष्ट्वा वाक्यानि वक्तव्यानि)। चर्चार्थं कृपया पूर्वसिद्धतां कृत्वा आगच्छन्तु।

वयं युष्माकं प्रतीक्षां कुर्मः। 😇
स्मारणतंत्रिकां स्थापयतु

👇👇👇👇👇
https://t.me/samskrt_samvadah?voicechat

सङ्ग्रहः
https://archive.org/details/samlapshala_
प्रतिदिनं प्रातः ७:१५ वादने १५ निमेषात्मिकायै वार्तायै डी डी न्यूज् इति पश्यत।
https://youtu.be/sWzaPmHYpnY
🍃स जीवति गुणा यस्य यस्य धर्म स जीवति।
गुण धर्म विहीनस्य जीवितं निष्प्रयोजनम्
।।

जिसमे गुण हैं, धर्म है, वही व्यक्ति जीवित है, जिसमें गुण और धर्म नहीं हैं ऐसे मनुष्य का जीवन व्यर्थ है।

🔆 यस्मिन् गुणाः वर्तन्ते यश्च धर्माचरणं करोति स एव जीवति।
यस्मिन् गुणधर्माः न स्युः तस्य जीवनं निरर्थकमस्ति।

#Subhashitam
दृश् धातुः ल्यप् प्रत्ययस्य किं रूपं भवति।
Anonymous Quiz
20%
दृश्य
20%
प्रपश्य
21%
प्रदृश्य
21%
प्रदर्श्य
17%
दृष्ट्वा
अधुना व्यजनं नावश्यकम् अस्ति ।
= अब पंखा जरूरी नहीं है ।

यतः प्रकृतिदेवी स्वयं वायुं चालयन्ती अस्ति ।
= क्योंकि प्रकृति खुद हवा चला रही हैं ।

शैत्यं वातावरणम् अस्ति ।
= ठण्डा वातावरण है ।

गतरात्रौ तीव्रवायुना सह जलम् अवर्षत् ।
= बीती रात में तेज हवा के साथ पानी बरसा ।

इदानीं कदाचित् रविः दृश्यते ,
= इस समय कभी सूर्य दिखते हैं ।

तु कदाचित् मेघगणे तिरोभवन् अस्ति ।
= तो कभी बादलों के समूह में छिप रहे हैं ।

पवनोऽपि तथैव कदापि त्वरैः चलति ।
= हवा भी उसी प्रकार कभी तेजी से चलती है ।

तु कस्मिन्चित् क्षणे तिष्ठति ।
= तो किसी क्षण रुकती है ।

अधुना तु सायङ्कालवत् तमः प्रतिभाति ।
= अब तो शाम के जैसे अन्धेरा लग रहा है ।

अग्रे कथं भविष्यति ?
= आगे कैसा होगा ?

न जानेऽहम् ।
= नहीं जानता हूँ ।

परन्तु अस्मिन् क्षणे तु बहूत्तमं वातावरणमस्ति ।
= लेकिन इस क्षण तो बहुत अच्छा वातावरण अस्ति ।

हनुमान् श्रीरामं ध्यायति।
=हनुमान् जी राम का ध्यान करते हैं।

त्वं मातरं सरस्वतीं ध्यायसि वा?
=क्या तुम मां सरस्वती का ध्यान करते हो?

अहं श्रीहनुमन्तं ध्यायामि।
=मैं हनुमान् जी का ध्यान करता हूँ।

#vakyabhyas
https://youtu.be/uBsELm12hgQ

अद्यतनी संलापशाला

#samlapshala
Live stream scheduled for