संस्कृत संवादः । Sanskrit Samvadah
4.61K subscribers
3.07K photos
285 videos
307 files
5.82K links
Daily dose of Sanskrit.

Network
https://t.me/samvadah/11287

Linked group @samskrta_group
News and magazines @ramdootah
Super group @Ask_sanskrit
Download Telegram
@samskrt_samvadah संलापशाला - A Samskrit Voicechat room.

यदीच्छसि वशीकर्तुं, भाषणमेककर्मणा। 
यायास्संलापशालां वै, भवति यत्र भाषणम्।। 

45 निमेषाः
🕛 IST 12:00 PM   
🔰 भाषासाम्यता
🗓 19th अक्टूबर 2022, बुधवासरः

🔴Voicechat would be recorded and shared on this channel.

📑यदि शक्येत चेत् संस्कृतेन(भवतां स्थानीया भाषा कथं संस्कृतेन सम्बद्धा अस्ति इति वदन्तु। )। चर्चार्थं कृपया पूर्वसिद्धतां कृत्वा आगच्छन्तु।

वयं युष्माकं प्रतीक्षां कुर्मः। 😇
स्मारणतंत्रिकां स्थापयतु

👇🏼👇🏼👇🏼👇🏼👇🏼
https://t.me/samskrt_samvadah?voicechat

सङ्ग्रहः
https://archive.org/details/samlapshala_
🍃अभ्यासाद्धार्यते विद्या कुलं शीलेन धार्यते ।
गुणेन ज्ञायते त्वार्यः कोपो नेत्रेण गम्यते


Learning is retained through putting into practice; family prestige is maintained through good behaviour; a respectable person is recognised by his excellent qualities; and anger is seen in the eyes.

अर्जित विद्या अभ्यास से सुरक्षित रहती है. घर की इज्जत अच्छे व्यवहार से सुरक्षित रहती है. अच्छे गुणों से इज्जतदार आदमी को मान मिलता है. किसीभी व्यक्ति का गुस्सा उसकी आँखों में दिखता है।

🔅अर्जिता विद्या अभ्यासेन एव रक्षिता भवति। उत्तमकुलस्य मानः चारित्र्येन भवति। श्रेष्ठगुणैः मनुष्यानाम् आदरः भवति। यः क्रुद्धः अस्ति तस्य नेत्रयोः कोपः दृश्यते।

#Subhashitam
विबुधः इत्युक्ते किम्
Anonymous Quiz
13%
नरः
37%
देवः
43%
मूर्खः
7%
न जाने
संस्कृत संवादः । Sanskrit Samvadah
Day - 22 1 अद:/ इदं अस्ति। This is present. 2 अद:/ इदं नास्ति। This is not present. 3 अद:/ इदं चलति। This is moving. 4 अद:/ इदं गच्छति। This is going. 5 अद:/ इदं धावति। This is running. 6 अद:/ इदं पिबति। This is drinking. 7 अद:/ इदं…
पूर्वाभ्यासाः

Day - 24

1 सर्वं तत्र विद्यते।
Everything is there.

2 सर्वं कुत्र आस्ते?
Where is everything?

3 सर्वं अद्य वर्तते।
Everything is today.

4 सर्वं इदानीं भवति।
Now everything is present.

5 सर्वं अत्र लभ्यते।
Everything is available here?

6 सर्वं अत्र न लभ्यते।
Everything is not available here.

7 सर्वं अत्र प्राप्यते।
Everything is obtained here.

8 सर्वं तत्र कथ्यते।
Everything is being said there.

9 सर्वं सर्वत्र सम्पद्यते।
Everything is happening everywhere.

10 सर्वं अत्र श्रूयते।
Everything is heared here.

Day - 25

1 देव: आकर्णयाति।
God is listening.

2 राम: आज्ञापायति।
Rama is commanding.

3 सीता अन्नं परिवेषयाति।
Sita is serving the boiled rice.

4 गोविन्द: वाहनं क्रीणाति।
Govinda is buying a vehicle.

5 रमेश: वाहनं विक्रीणीते।
Ramesh is selling the vehicle.

6 मल्लेश: इदानीं गर्वति।
Mallesh is becoming proudish now.

7 शुनक: अत्र गुवति।
Dog is shitting here.

8 देवता मह्यं ज्ञापयति।
Goddess is informing me .

9 अध्यापक: सर्वं जानाति।
Teacher is knowing everything.

10 पद्मा कवाटम् उद्घाटयति।
Padma is opening the door.

#vakyabhyas
Live stream scheduled for
प्रतिदिनं प्रातः ७:१५ वादने १५ निमेषात्मिकायै वार्तायै डी डी न्यूज् इति पश्यत।

https://youtu.be/OifRldYZQy4
@samskrt_samvadah संलापशाला - A Samskrit Voicechat room.

यदीच्छसि वशीकर्तुं, भाषणमेककर्मणा। 
यायास्संलापशालां वै, भवति यत्र भाषणम्।। 

45 निमेषाः
🕛 IST 12:00 PM
🔰वाक्याभ्यासः
🗓20th अक्टूबर 2022, गुरुवासरः

🔴Voicechat would be recorded and shared on this channel.

📑यदि शक्येत चेत् संस्कतेन (चित्रं दृष्ट्वा वाक्यानि वक्तव्यानि)। चर्चार्थं कृपया पूर्वसिद्धतां कृत्वा आगच्छन्तु।

वयं युष्माकं प्रतीक्षां कुर्मः। 😇
स्मारणतंत्रिकां स्थापयतु

👇🏼👇🏼👇🏼👇🏼👇🏼
https://t.me/samskrt_samvadah?voicechat

सङ्ग्रहः
https://archive.org/details/samlapshala_
🚩जय सत्य सनातन🚩
🚩आज की हिंदी तिथि

🌥 🚩यगाब्द-५१२४
🌥 🚩विक्रम संवत-२०७९
⛅️ 🚩तिथि - दशमी शाम 04:04 तक तत्पश्चात एकादशी

⛅️दिनांक - 20 अक्टूबर 2022
⛅️दिन - गुरुवार
⛅️शक संवत् - 1944
⛅️अयन - दक्षिणायन
⛅️ऋतु - शरद
⛅️मास - कार्तिक
⛅️पक्ष - कृष्ण
⛅️नक्षत्र - अश्लेषा सुबह 10:30 तक तत्पश्चात मघा
⛅️योग - शुभ शाम 05:53 तक तत्पश्चात शुक्ल
⛅️राहु काल - दोपहर 01:51 से 03:17 तक
⛅️सर्योदय - 06:38
⛅️सर्यास्त - 06:10
⛅️दिशा शूल - दक्षिण दिशा में
@samskrt_samvadah संलापशाला - A Samskrit Voicechat room.

यदीच्छसि वशीकर्तुं, भाषणमेककर्मणा। 
यायास्संलापशालां वै, भवति यत्र भाषणम्।। 

45 निमेषाः
🕛 IST 12:00 PM
🔰वाक्याभ्यासः
🗓20th अक्टूबर 2022, गुरुवासरः

🔴Voicechat would be recorded and shared on this channel.

📑यदि शक्येत चेत् संस्कतेन (चित्रं दृष्ट्वा वाक्यानि वक्तव्यानि)। चर्चार्थं कृपया पूर्वसिद्धतां कृत्वा आगच्छन्तु।

वयं युष्माकं प्रतीक्षां कुर्मः। 😇
स्मारणतंत्रिकां स्थापयतु

👇🏼👇🏼👇🏼👇🏼👇🏼
https://t.me/samskrt_samvadah?voicechat

सङ्ग्रहः
https://archive.org/details/samlapshala_
🍃विचित्रे खलु संसारे नास्ति किञ्चिन्निरर्थकम्।
अश्वश्चेत् धावने वीरो भारस्य वहने खरः॥

🔆(अस्मिन्) विचित्रे संसारे खलु किञ्चित् (अपि) निरर्थकं न अस्ति। अश्वः धावने वीरः (अस्ति) चेत् खरः भारस्य वहने (वीरः अस्ति)।

इस विचित्र दुनिया में कुछ भी बेकार नहीं है। यदि घोडा दौडने में कुशल है तो गधा भी बोझ ढोने में कुशल है।

In this weird world nothing is useless. If the horse is skillful in running then the donkey also is skillful in carrying load.

#subhashitam
विहा एतस्य कः अर्थः
Anonymous Poll
46%
स्वर्गः
17%
सोपानम्
26%
विशेषः
11%
देवः
असौ धावन् आगच्छति।
= वह दौड़ते हुए आ रहा है।

सा अत्र न दृश्यते।
= वह यहां नहीं दिख रही है।

त्वं अत्र किमर्थम् आसीनः?
= तुम यहां बैठे हुए क्यों हो?

अहं भूमौ हि सत्स्यामि।
= मैं धरती पर ही बैठूंगा।

🔷भवान्/भवती कुत्र आसितुम् इच्छति ?
= आप कहां बैठना चाहते/ती हैं ?


अस्मद्-बहुवचन
वाक्याभ्यासः

१- वयं शीघ्रम् आगच्छामः।
= हम सब जल्दी आ रहे हैं।

२- अस्मान् भवान् प्रतीक्षताम्।
= हमारी आप प्रतीक्षा कीजिए।

३- अस्माभिः श्लोकाः उच्यन्ते।
= हमारे द्वारा श्लोक बोले जाते हैं।
अस्माभिः आयुर्वेदशास्त्रं पठनीयम्।
= हमारे द्वारा आयुर्वेद शास्त्र पढ़ा जाना चाहिए (हमें आयुर्वेदशास्त्र पढ़ना चाहिए)

४- अस्मभ्यं स्तोत्रपठनं रोचते।
= हमें स्तोत्र पढ़ना अच्छा लगता है।

५- अस्मत् परं त्वं पठिष्यसि।
= हमारे बाद तुम पढ़ोगे।

६- अस्माकं दिनचर्या आयुर्वेदानुसारं भवेत्।
= हमारी दिनचर्या आयुर्वेद के अनुसार होनी चाहिए।

७- अस्मासु अम्बा सुरभारती कृपायताम्।
= हम सब पर माँ सरस्वती कृपा करें।

#vakyabhyas