संस्कृत संवादः । Sanskrit Samvadah
4.61K subscribers
3.07K photos
285 videos
307 files
5.82K links
Daily dose of Sanskrit.

Network
https://t.me/samvadah/11287

Linked group @samskrta_group
News and magazines @ramdootah
Super group @Ask_sanskrit
Download Telegram
अस्ति(अस् धातुः) क्रियापदस्य कर्मणि रूपं किम्।
Anonymous Quiz
17%
अस्यते
9%
अस्यति
62%
भूयते
12%
आस्यते
@samskrt_samvadah प्रारंभ करता है, संस्कृताश्रमः - संस्कृतशिक्षण की लघु कक्षाऐं

20 मिनट
🕚 09:00 PM 🇮🇳
🔰संख्या-अभ्यासः
🗓 29 अगस्त 2022, सोमवासरः


कृपया अलार्म लगा लें और विलंब से न आयें।
👇🏼👇🏼👇🏼👇🏼👇🏼
https://t.me/samskrt_samvadah?livestream=a5962d38e0f292a91c

🔴 कक्षाओं की प्रति हमारे युट्युब प्लेलिस्ट पर डाली जायेगी
https://youtube.com/playlist?list=PL6OCpxoxDlOZwPLLcoB8TtdqgxmdSR-7c
Live stream scheduled for
@samskrt_samvadah संलापशाला - A Samskrit Voicechat room.

यदीच्छसि वशीकर्तुं, भाषणमेककर्मणा। 
यायास्संलापशालां वै, भवति यत्र भाषणम्।। 

45 निमेषाः
🕚 IST 11:00 AM   
🔰 राजनेता
🗓 30th अगस्त 2022, मङ्गलवासरः

🔴Voicechat would be recorded and shared on this channel.

📑यदि शक्येत चेत् संस्कृतेन(कस्यचित् राजनेतुः/राजनेत्र्याः परिचयः कारणीयः)। चर्चार्थं कृपया पूर्वसिद्धतां कृत्वा आगच्छन्तु।

वयं युष्माकं प्रतीक्षां कुर्मः। 😇
स्मारणतंत्रिकां स्थापयतु

👇🏼👇🏼👇🏼👇🏼👇🏼
https://t.me/samskrt_samvadah?voicechat

सङ्ग्रहः
https://archive.org/details/samlapshala
🚩जय सत्य सनातन 🚩

🚩आज की हिन्दी तिथि

🌥️ 🚩युगाब्द - ५१२४
🌥️ 🚩शक संवत - १९४४
🌥️ 🚩विक्रम संवत - २०७९
🚩तिथि - तृतीया अपरान्ह 03:33 तक तत्पश्चात चतुर्थी

दिनांक - 30 अगस्त 2022
दिन - मंगलवार
अयन - दक्षिणायन
ऋतु - शरद
मास - भाद्रपद
पक्ष - शुक्ल
नक्षत्र - हस्त रात्रि 11:50 तक तत्पश्चात चित्रा
योग - शुभ रात्रि 12:05 तक तत्पश्चात शुक्ल
राहु काल - सुबह 07:56 से 09:31 तक
सूर्योदय - 06:21
सूर्यास्त - 07:00
दिशा शूल - पूर्व दिशा में
ब्राह्ममुहूर्त - प्रातः 04:50 से 05:36 तक
@samskrt_samvadah संलापशाला - A Samskrit Voicechat room.

यदीच्छसि वशीकर्तुं, भाषणमेककर्मणा। 
यायास्संलापशालां वै, भवति यत्र भाषणम्।। 

45 निमेषाः
🕚 IST 11:00 AM   
🔰 राजनेता
🗓 30th अगस्त 2022, मङ्गलवासरः

🔴Voicechat would be recorded and shared on this channel.

📑यदि शक्येत चेत् संस्कृतेन(कस्यचित् राजनेतुः/राजनेत्र्याः परिचयः कारणीयः)। चर्चार्थं कृपया पूर्वसिद्धतां कृत्वा आगच्छन्तु।

वयं युष्माकं प्रतीक्षां कुर्मः। 😇
स्मारणतंत्रिकां स्थापयतु

👇🏼👇🏼👇🏼👇🏼👇🏼
https://t.me/samskrt_samvadah?voicechat

सङ्ग्रहः
https://archive.org/details/samlapshala
🔰चित्रं दृष्ट्वा पञ्चवाक्यानि रचयत।
✍🏼सर्वे टिप्पणीसञ्चिकायां स्वोत्तराणि लेखितुं शक्नुवन्ति अथवा पुस्तिकायां लिखित्वा तस्य चित्रं स्वीकृत्य अपि प्रेषयितुं शक्नुवन्ति।
🗣सहैव तानि वाक्यानि उक्त्वा ध्वनिमाध्यमेन अपि प्रेषयत।

Read in English
हिन्दी में पढें


#chitram
🍃"बुधाग्रे न गुणान् ब्रूयात् साधु वेत्ति यत: स्वयम्।
मूर्खाग्रेऽपि च न ब्रूयाद्बुधप्रोक्तं न वेत्ति स:
।।"

"अपने गुण बुद्धिमान मनुष्य को न बताएं, वह उन्हें स्वतः जान लेगा । अपने गुण मूर्ख मनुष्य को भी न बताएं, वह उन्हें समझ नहीं सकेगा ।"

🔅स्वगुणान् बुद्धिमते जनाय न वदतु यतो हि सः स्वयमेव जानीयात् तथा तान् मूर्खजनेभ्यः अपि न वदतु यतो हि ते न अवगमिष्यन्ति एव।

#Subhashitam
कः शब्दः "अभि" उपसर्गयुक्तः नास्ति।
Anonymous Quiz
10%
अभ्युदयः
11%
अभ्युत्थानम्
13%
अभीक्षणम्
66%
अध्ययनम्