संस्कृत संवादः । Sanskrit Samvadah
4.4K subscribers
3.04K photos
281 videos
304 files
5.77K links
Daily dose of Sanskrit.

Network
https://t.me/samvadah/11287

Linked group @samskrta_group
News and magazines @ramdootah
Super group @Ask_sanskrit
Download Telegram
. ।। ॐ ।।
कश्चन गृहस्थः कार्यार्थं गृहात् बहिः गच्छति । गमनसमये द्वारे टिप्पणीं ( note ) स्थापयति । “अत्र चोरिका मास्तु कृपया । अहं मुष्टियुद्धस्पर्धा-विजेता अस्मि ।”
( No theft here , please. I am a boxing champion. )

कश्चन चोरः तत्र आगच्छति । टिप्पणीं पठति । बहुमूल्य-वस्तूनि चोरयति । गमनसमये द्वारे काञ्चन अन्यां टिप्पणीं स्थापयति ।

प्रत्यागमनपश्चात् गृहस्थः टिप्पणीं पठति । तस्यां लिखितम् अस्ति ,
“मम अन्वेषणं मास्तु कृपया । अहं धावनस्पर्धा-विजेता अस्मि ।" ( No search of mine , please. I am a running champion. )
-------- संस्कृतानन्दः ।

#hasya
@samskrt_samvadah संलापशाला - A Samskrit Voicechat room.

यदीच्छसि वशीकर्तुं, भाषणमेककर्मणा। 
यायास्संलापशालां वै, भवति यत्र भाषणम्।। 

45 निमेषाः
🕚 IST 11:00 AM   
🔰श्रीकृष्णजन्माष्टमी
🗓19th अगस्त 2022, शुक्रवासरः

🔴Voicechat would be recorded and shared on this channel.

📑यदि शक्येत चेत् संस्कतेन (भगवतः श्रीकृष्णस्य जन्मदिनम् अस्माकं गृहे वयं कथम् आचरामः ) चर्चार्थं कृपया पूर्वसिद्धतां कृत्वा आगच्छन्तु।

वयं युष्माकं प्रतीक्षां कुर्मः। 😇
स्मारणतंत्रिकां स्थापयतु

👇🏼👇🏼👇🏼👇🏼👇🏼
https://t.me/samskrt_samvadah?voicechat

सङ्ग्रहः
https://archive.org/details/samlapshala_
🍃अर्जुन उवाच
नष्टो मोहः स्मृतिर्लब्धा त्वत्प्रसादान्मयाच्युत।
स्थितोऽस्मि गतसन्देहः करिष्ये वचनं तव
।।18.73।।

♦️arjuna uvaca
nasto mohah smrtir labdha tvat-prasadan mayacyuta |
sthitosmi gata-samdehah karisye vacanam tava || (18.73)

Arjuna said --
Destroyed is my delusion as I have gained my knowledge (memory) through Thy grace, O Krishna. I remain freed from doubts. I will act according to Thy word.(18.73)

अर्जुन ने कहा --
हे अच्युत आपके कृपाप्रसाद से मेरा मोह नष्ट हो गया है और मुझे स्मृति (ज्ञान) प्राप्त हो गयी है अब मैं संशयरहित हो गया हूँ और मैं आपके वचन (आज्ञा) का पालन करूँगा।।18.73।।

#geeta
🍃सञ्जय उवाच
इत्यहं वासुदेवस्य पार्थस्य च महात्मनः।
संवादमिममश्रौषमद्भुतं रोमहर्षणम्
।।18.74।।

♦️arjuna uvaca
nasto mohah smrtir labdha tvat-prasadan mayacyuta |
sthitosmi gata-samdehah karisye vacanam tava || (18.73)

Sanjaya said --
Thus I have heard this wonderful dialogue between Krishna and the high-souled Arjuna, which causes the hair to stand on end.(18.74)

संजय ने कहा --
इस प्रकार मैंने भगवान् वासुदेव और महात्मा अर्जुन के इस अद्भुत और रोमान्चक संवाद का वर्णन किया।।18.74।।

#geeta
🚩जय सत्य सनातन 🚩

🚩आज की हिन्दी तिथि 🚩

🌥️ 🚩युगाब्द - ५१२४
🌥️ 🚩शक संवत - १९४४
🌥️ 🚩विक्रम संवत - २०७९
🚩तिथि - अष्टमी रात्रि 10:59 तक तत्पश्चात नवमी

दिनांक - 19 अगस्त 2022
दिन - शुक्रवार
अयन - दक्षिणायन
ऋतु - वर्षा
मास - भाद्रपद
पक्ष - कृष्ण
नक्षत्र - कृतिका रात्रि 01:53 तक तत्पश्चात रोहिणी
योग - ध्रुव रात्रि 09:00 तक तत्पश्चात व्याघात
राहु काल - सुबह 11:07 से 12:43 तक
सूर्योदय - 06:17
सूर्यास्त - 07:09
दिशा शूल - पश्चिम दिशा में
ब्राह्ममुहूर्त - प्रातः 04:48 से 05:33 तक
@samskrt_samvadah संलापशाला - A Samskrit Voicechat room.

यदीच्छसि वशीकर्तुं, भाषणमेककर्मणा। 
यायास्संलापशालां वै, भवति यत्र भाषणम्।। 

45 निमेषाः
🕚 IST 11:00 AM   
🔰श्रीकृष्णजन्माष्टमी
🗓19th अगस्त 2022, शुक्रवासरः

🔴Voicechat would be recorded and shared on this channel.

📑यदि शक्येत चेत् संस्कतेन (भगवतः श्रीकृष्णस्य जन्मदिनम् अस्माकं गृहे वयं कथम् आचरामः ) चर्चार्थं कृपया पूर्वसिद्धतां कृत्वा आगच्छन्तु।

वयं युष्माकं प्रतीक्षां कुर्मः। 😇
स्मारणतंत्रिकां स्थापयतु

👇🏼👇🏼👇🏼👇🏼👇🏼
https://t.me/samskrt_samvadah?voicechat

सङ्ग्रहः
https://archive.org/details/samlapshala_
https://youtu.be/gGN7z4_kCoU
प्रतिदिनं प्रातः ७:१५ वादने १५ निमेषात्मिकायै वार्तायै डी डी न्यूज् इति पश्यत।
Live stream scheduled for
🔰चित्रं दृष्ट्वा पञ्चवाक्यानि रचयत।
✍🏼सर्वे टिप्पणीसञ्चिकायां स्वोत्तराणि लेखितुं शक्नुवन्ति अथवा पुस्तिकायां लिखित्वा तस्य चित्रं स्वीकृत्य अपि प्रेषयितुं शक्नुवन्ति।
🗣सहैव तानि वाक्यानि उक्त्वा ध्वनिमाध्यमेन अपि प्रेषयत।

Read in English
हिन्दी में पढें


#chitram
🍃एकं हन्यान्न वा हन्यादिषुः क्षिप्तो धनुष्मता। प्राज्ञेन तु मतिः क्षिप्ता हन्याद्गर्भगतानपि।।

The arrow shot by an archer may or may not kill a single man; but skilful intrigue devised by intelligent men can kill even those who are in the womb.

धनुर्धारीके धनुष्यसे सम्भव है किसी एक भी पुरुष को मारे या ना मारे।। परन्तु बुद्धिमान व्यक्तिके द्वारा किया हुआ बुद्धिका प्रयोग, गर्भस्थित प्राणियोंको भी नष्ट कर देता है।।

🔅धनुर्धारिणः चालिता शरेण कश्चन म्रियेत उत न परन्तु बुद्धिमद्भिः कृते न बुद्धिप्रयोगेण गर्भस्थः प्राणिरपि म्रियते

#Subhashitam
ह्यः तस्मिन् मार्गे द्वौ बालकौ गच्छन्तौ ________
Anonymous Quiz
15%
आसीत्
15%
आसन्
60%
आस्ताम्
10%
आस्तम्