संस्कृत संवादः । Sanskrit Samvadah
4.61K subscribers
3.07K photos
285 videos
307 files
5.82K links
Daily dose of Sanskrit.

Network
https://t.me/samvadah/11287

Linked group @samskrta_group
News and magazines @ramdootah
Super group @Ask_sanskrit
Download Telegram
@samskrt_samvadah संलापशाला - A Samskrit Voicechat room.

यदीच्छसि वशीकर्तुं, भाषणमेककर्मणा। 
यायास्संलापशालां वै, भवति यत्र भाषणम्।। 

45 निमेषाः
🕚 IST 11:00 AM
🔰 देशभक्तिपूर्णा कथा
🗓07th August 2022, रविवासरः

🔴Voicechat would be recorded and shared on this channel.

📑यदि शक्येत चेत् संस्कतेन ( देशं प्रति अस्माकं कर्तव्यं देशं प्रति प्रेम कथं भवेत् अथवा कोऽपि देशभक्त्याः लघु कथा) कृपया पूर्वसिद्धतां कृत्वा आगच्छन्तु।

वयं युष्माकं प्रतीक्षां कुर्मः। 😇
स्मारणतंत्रिकां स्थापयतु

👇🏼👇🏼👇🏼👇🏼👇🏼
https://t.me/samskrt_samvadah?voicechat

सङ्ग्रहः
https://archive.org/details/samlapshala_
Live stream scheduled for
संस्कृत संवादः । Sanskrit Samvadah pinned «🌳 Linktree – linktr.ee/samvadah ⭐️ संस्कृत संवादः – विवरणम् ⭐️ संस्कृतसंवादस्य गणः — चर्चायै गणः – विवरणम् ⭐️ संस्कृतसंवादः संहतः — Supergroup – विवरणम् ⭐️ Facebook page – विवरणम् ⭐️ इंस्टाग्राम – विवरणम् ⭐️ वाट्सैप् समूहः – विवरणम् ⭐️ वाट्सैप् चैनल – विवरणम्…»
This media is not supported in your browser
VIEW IN TELEGRAM
🔰चित्रं दृष्ट्वा पञ्चवाक्यानि रचयत।
✍🏼सर्वे टिप्पणीसञ्चिकायां स्वोत्तराणि लेखितुं शक्नुवन्ति अथवा पुस्तिकायां लिखित्वा तस्य चित्रं स्वीकृत्य अपि प्रेषयितुं शक्नुवन्ति।
🗣सहैव तानि वाक्यानि उक्त्वा ध्वनिमाध्यमेन अपि प्रेषयत।

Read in English
हिन्दी में पढें


#chitram
@samskrt_samvadah संलापशाला - A Samskrit Voicechat room.

यदीच्छसि वशीकर्तुं, भाषणमेककर्मणा।
यायास्संलापशालां वै, भवति यत्र भाषणम्।।

1 होरा
🕚 IST 11:00 AM
🔰संस्कृतदिवसोत्सवः
🗓09th August 2022, मङ्गलवासरः

🔴Voicechat would be recorded and shared on this channel.

@samskrt_samvadah has planned to celebrate Samskrit Day with all Samskrit premis. Those interested to perform samskrit dance/drama/song or any other cultural events related to Samskrit you may message @BhavaniSSR before 8pm, 8th August 2022.

वयं युष्माकं प्रतीक्षां कुर्मः। 😇
स्मारणतंत्रिकां स्थापयतु

#SamskritDayCelebration2022
👇🏼👇🏼👇🏼👇🏼👇🏼
https://t.me/samskrt_samvadah?voicechat

सङ्ग्रहः
https://archive.org/details/samlapshala_
संस्कृत संवादः । Sanskrit Samvadah pinned «@samskrt_samvadah संलापशाला - A Samskrit Voicechat room. यदीच्छसि वशीकर्तुं, भाषणमेककर्मणा। यायास्संलापशालां वै, भवति यत्र भाषणम्।। 1 होरा 🕚 IST 11:00 AM 🔰संस्कृतदिवसोत्सवः 🗓09th August 2022, मङ्गलवासरः 🔴Voicechat would be recorded and shared on…»
शुनकः मुखे किं नयति।
Anonymous Quiz
14%
परशुं
16%
खड्गं
62%
खनित्रं
8%
शूलं
संस्कृतानन्दः

असमराज्ये ब्रह्मपुत्रनदस्य बहु महत्वम् अस्ति।
= आसाम राज्य में ब्रह्मपुत्र नदी का बहुत महत्व है।

ब्रह्मपुत्रनदः बहु विशालः नदः अस्ति।
= ब्रह्मपुत्र नदी बहुत विशाल नदी है।

नदस्य प्रवाहमार्गे अनेके पर्वताः अपि सन्ति।
= नदी के प्रवाह के रास्ते में अनेक पर्वत भी हैं।

तथैव प्रवाहमार्गे द्वीपानि अपि सन्ति।
= उसी प्रकार प्रवाह के रास्ते में अनेक द्वीप भी हैं।

"माजुली" द्वीपं तेषु एकम् अस्ति।
= "माजुली" द्वीप उनमें से एक है।

तद् तु विश्वस्य विशालतमं नदद्वीपम् अस्ति।
= वो तो विश्व का सबसे बड़ा नदी द्वीप है।

बहु रमणीयं द्वीपम् अस्ति। प्राकृतिकं सौन्दर्यम् अपि बहु अद्भुतम् अस्ति।
= बहुत रमणीय द्वीप है। प्राकृतिक सौंदर्य भी बहुत अद्भुत है।

पर्यटकाः अत्र भ्रमणार्थं गच्छन्ति।
= पर्यटक यहाँ घूमने जाते हैं।

कृतमुखानि अत्र लभ्यन्ते।
= मुखौटे यहाँ मिलते हैं।

अत्रत्यं पर्यावरणम् अपि बहु स्वच्छम् अस्ति।
= यहाँ का पर्यावरण भी बहुत स्वच्छ है।

पश्यन्तु माजुली द्वीपस्य कानिचन चित्राणि।
= माजुली द्वीप के कुछ चित्र देखिये।


संस्कृतानन्दः

"गृहे गृहे त्रिरङ्गध्वजः" इति अभियानं प्रचलन् अस्ति।
= घर घर तिरंगा - यह अभियान चल रहा है।

अधुना पर्यन्तं वयं गृहे राष्ट्रध्वजम् उत्तोलयितुं न शक्नुमः स्म।
= अब तक हम घर में राष्ट्र ध्वज फहरा नहीं सकते थे।

राष्ट्रध्वजस्य आचारसंहितायां परिवर्तनं कृतम् अस्ति।
= राष्ट्रध्वज की आचारसंहिता में परिवर्तन किया गया है।

स्वाधीनतादिवसे वयं सर्वे स्व स्व गृहे तिरङ्गोत्तोलनं करिष्यामः।
= स्वाधीनता दिवस पर हम सभी अपने अपने घर पर तिरंगा फहराएँगे।

कृपया सर्वे ध्वजोत्तोलनम् अवश्यमेव कुर्वन्तु।
= कृपया सभी ध्वजोत्तोलन अवश्य ही करें।

ध्वजोत्तोलनस्य केचन नियमाः सन्ति।
= ध्वजोत्तोलन के कुछ नियम हैं।

ध्वजस्य हरितवर्णः अधः भवेत्।
= ध्वज का हरा रङ्ग नीचे हो।

ध्वजस्य केसरवर्णः उपरि एव भवेत्।
= ध्वज का केसरी रङ्ग ऊपर ही हो।

ध्वजः सर्वदा उन्नतावस्थायामेव भवेत्।
= ध्वज हमेशा उन्नत अवस्था में ही रहे।

ध्वजः कदापि अवनतः मा भवेत्।
= ध्वज कभी भी गिरे नहीं।

ध्वजः कदापि जीर्णः क्षीर्णः मा भवेत्।
= ध्वज कभी भी टूटा फूटा ( फटा चिरा) ना हो।

कदापि मलिनं ध्वजं मा उत्तोलयन्तु।
= कभी भी मैला ध्वज न फहराएँ।

ध्वजः पुरातनः भवति तर्हि नूतनं ध्वजम् उत्तोलयन्तु।
= ध्वज पुराना हो जाए तो नया ध्वज फहरा दें।

कृपया सर्वे एकसप्ताह पर्यन्तम् अवश्यमेव स्वगृहे त्रिरङ्ग ध्वजम् उत्तोलयन्तु।
= कृपया सभी एक सप्ताह तक अवश्य ही अपने घर पर तिरंगा झंडा फहराएँ।

#vakyabhyas
@samskrt_samvadah संलापशाला - A Samskrit Voicechat room.

यदीच्छसि वशीकर्तुं, भाषणमेककर्मणा। 
यायास्संलापशालां वै, भवति यत्र भाषणम्।। 

45 निमेषाः
🕚 IST 11:00 AM
🔰 सुभाषितान्ताक्षरी
🗓08th August 2022, सोमवासरः

🔴Voicechat would be recorded and shared on this channel.

📑( उपस्थितानां विभाजनं समुहयोः भविष्यति। सुभाषितस्य अन्तिमं अक्षरेण अन्य सुभाषितस्य आरम्भः करणीयः) कृपया पूर्वसिद्धतां कृत्वा आगच्छन्तु।

वयं युष्माकं प्रतीक्षां कुर्मः। 😇
स्मारणतंत्रिकां स्थापयतु

👇🏼👇🏼👇🏼👇🏼👇🏼
https://t.me/samskrt_samvadah?voicechat

सङ्ग्रहः
https://archive.org/details/samlapshala_
Audio
🍃बुद्ध्या विशुद्धया युक्तो धृत्याऽऽत्मानं नियम्य च।
शब्दादीन् विषयांस्त्यक्त्वा रागद्वेषौ व्युदस्य च
।।18.51।।

♦️buddhya visuddhaya yukto dhrtyatmanam niyamya ca |
sabdadinvisayamstyaktva ragadvesau vyudasya ca || (18.51)


Endowed with a pure intellect, controlling the self by firmness, relinishing sound and other objects and abandoning attraction and hatred.(18.51)

विशुद्ध बुद्धि से युक्त धृति से आत्मसंयम कर शब्दादि विषयों को त्याग कर और रागद्वेष का परित्याग कर।।18.51।।

#geeta
Audio
🍃विविक्तसेवी लघ्वाशी यतवाक्कायमानसः।
ध्यानयोगपरो नित्यं वैराग्यं समुपाश्रितः
।।18.52।।

♦️viviktasevi laghvasi yatavakkayamanasah |
dhyanayogaparo nityam vairagyam samupasritah || (18.52)

Dwelling in solitude, eating but little, with speech, body and mind subdued, always engaged in meditation and concentration, resorting to dispassion.(18.52)

विविक्त सेवी लघ्वाशी (मिताहारी) जिसने अपने शरीर वाणी और मन को संयत किया है ध्यानयोग के अभ्यास में सदैव तत्पर तथा वैराग्य पर समाश्रित।।18.52।।

#geeta