संस्कृत संवादः । Sanskrit Samvadah
4.4K subscribers
3.04K photos
281 videos
304 files
5.76K links
Daily dose of Sanskrit.

Network
https://t.me/samvadah/11287

Linked group @samskrta_group
News and magazines @ramdootah
Super group @Ask_sanskrit
Download Telegram
🚩जय सत्य सनातन🚩

🚩आज की हिंदी तिथि

🌥️ 🚩युगाब्द-५१२४
🌥️ 🚩विक्रम संवत-२०७९
🚩तिथि - तृतीया सुबह 06:10 तक तत्पश्चात चतुर्थी रात्रि 02:59 तक

दिनांक 17 जून 2022
दिन - शुक्रवार
शक संवत - 1944
अयन - उत्तरायण
ऋतु - ग्रीष्म
मास - आषाढ़
पक्ष - कृष्ण
नक्षत्र - उत्तराषाढा दोपहर 09:56 तक तत्पश्चात श्रवण
योग - इन्द्र शाम 05:18 तक तत्पश्चात वैधृति
राहु काल - दोपहर 02:22 से 04:04 तक
सूर्योदय - 05:54
सूर्यास्त - 07:27
दिशा शूल - दक्षिण दिशा में
ब्रह्म मुहूर्त - प्रातः 04:31 से 05:12 तक
Live stream scheduled for
@samskrt_samvadah संलापशाला - A Samskrit Voicechat room.

यदीच्छसि वशीकर्तुं, भाषणमेककर्मणा। 
यायास्संलापशालां वै, भवति यत्र भाषणम्।। 

45 निमेषाः
🕚 IST 11:00 AM
🔰संस्कृतकथा,सुभाषितम्, हास्यकणिका इत्यादयः
🗓17th june 2022, शुक्रवासरः

🔴Voicechat would be recorded and shared on this channel.

📑यदि शक्येत चेत् संस्कृतेन (संस्कृतकथां, सुभाषितं, हास्यकणिकां ,स्वस्य कञ्चित् उत्तमम् अनुभवं ,प्रेरकप्रसङ्गं ,लौकिकन्यायं वा वदन्तु) । चर्चार्थं कृपया पूर्वसिद्धतां कृत्वा आगच्छन्तु।

वयं युष्माकं प्रतीक्षां कुर्मः। 😇
स्मारणतंत्रिकां स्थापयतु

👇🏼👇🏼👇🏼👇🏼👇🏼
https://t.me/samskrt_samvadah?voicechat
🍃"आत्मनाऽऽत्मानमन्विच्छेन्मनोबुद्धीन्द्रियैर्यतैः।
आत्मा ह्वोवात्मनो बन्धुरात्मैव रिपुरात्मनः
॥"

"मन-बुद्धि तथा इंद्रियों को आत्म-नियंत्रित करके स्वयं ही अपने आत्मा को जानने का प्रयत्न करें, क्योंकि आत्मा ही हमारा हितैषी और आत्मा ही हमारा शत्रु भी है ।"

🔅मनः इन्द्रियाणि तथा बुद्धिं स्ववशे कृत्वा कोऽहम् इत्यस्य अन्वेषणं करणीयम् , यतः आत्मा एव अस्माकं शत्रुः मित्रं च भवतः।

#Subhashitam
ओ३म्
संस्कृताभ्यासः
भविष्यकाल

अहं पास्यामि।
= मैं पियूँगा / मैं पियूँगी।

अहं न पास्यामि।
= मैं नहीं पियूँगा / मैं नहीं पियूँगी।

अहं निम्बरसं पास्यामि।
= मैं नीम का रस पियूँगा / पियूँगी।

अहं रात्रिकाले दुग्धं पास्यामि।
= मैं रात को दूध पियूँगा / पियूँगी।

अहं चायं न पास्यामि
= मैं चाय नहीं पियूँगा / पियूँगी।

सः कदलीफलस्य रसं पास्यति
= वह केले का जूस पियेगा।

मशकः रात्रौ रक्तं पास्यति।
= मच्छर रात में खून पियेगा।

रणजीतः उष्णं जलं पास्यति।
= रणजीत गरम पानी पियेगा।

सोमलता भगिनी पायसं पास्यति।
= सोमलता खीर पीयेगी।

स्मृतिः शीतलं जलं पास्यति।
= स्मृति ठंडा पानी पीयेगी।

शिशुः मातुः दुग्धं पास्यति।
= शिशु माँ का दूध पियेगा।


ओ३म्
संस्कृताभ्यासः
भूतकाल

अहं पीतवान् / पीतवती
= मैंने पी लिया / मैंने पिया

अहं क्रोधं पीतवान् / पीतवती
= मैंने क्रोध पी लिया।

अहं तु प्रातःकाले एव पीतवान् / पीतवती
= मैंने तो सुबह ही पी लिया

सरिता दशमूलारिष्टं पीतवती।
= सरिता ने दशमूल काढ़ा पिया।

रूपेशः गोमूत्रं पीतवान् ।
= रूपेश ने गोमूत्र पिया।

गङ्गायां स्नानं कृत्वा सः गङ्गाजलं पीतवान्
= गङ्गा में स्नान करके उसने गंगाजल पिया।

उषा पानकं पीतवती।
= उषा ने शरबत पिया।

बालिका शनैःशनैः दुग्धं पीतवती।
= बालिका ने धीरे धीरे दूध पिया।

रात्रौ मशकः मम रक्तं पीतवान्।
= रात में मच्छर ने मेरा खून पिया।


ओ३म्
संस्कृताभ्यासः
आज्ञार्थ

अहं पिबानि ?
= मैं पियुँ ?

अहं चायं पिबानि वा ?
= मैं चाय पियुँ क्या ?

अहं कदा चायं पिबानि ?
= मैं कब चाय पियुँ ?

न ... मा पिबतु।
= नहीं मत पीजिये।

कृपया अशुद्धं जलं मा पिबतु।
= कृपया अशुद्ध जल न पियें।

बहु उष्णम् अस्ति , अधुना मा पिबतु।
= बहुत गरम है , अभी मत पीजिये।

आगच्छतु ... दाड़िमरसं पिबतु।
= आईये . . अनार का जूस पीजिये।

उत्थाय जलं मा पिबतु ... उपविश्य पिबतु।
= खड़े होकर पानी मत पीजिये बैठकर पीजिये।

ग्रीष्मकाले वारंवारं जलं पिबतु।
= ग्रीष्मकाल में बार बार पानी पीजिये।

वर्षासमये वर्षाजलं पिबतु।
= बरसात में वर्षा का पानी पीजिये।

बहु अम्लीयं रसं मा पिबतु।
= बहुत खट्टा जूस मत पीजिये।

#vakyabhyas
@samskrt_samvadah प्रारंभ करता है, संस्कृताश्रमः - संस्कृतशिक्षण की लघु कक्षाऐं

20 मिनट
🕚 09:00 PM 🇮🇳
🔰पञ्चमीविभक्तिः
🗓17th जून् 2022, शुक्रवासरः

🔴 कक्षाओं की प्रति हमारे युट्युब प्लेलिस्ट पर डाली जायेगी
https://youtube.com/playlist?list=PL6OCpxoxDlOZwPLLcoB8TtdqgxmdSR-7c

कृपया अलार्म लगा लें और विलंब से न आयें।

👇🏼👇🏼👇🏼👇🏼👇🏼
https://t.me/samskrt_samvadah?voicechat
Live stream scheduled for
Teacher - What is a line ?
Student - A dot, that's going for a walk is a line.
Teacher - Then what are parallel lines ?
Student - A dot going for a walk with his girlfriend.

#hasya
VID-20220617-WA0002.mp4
6.5 MB
वाराणस्यां ‎सम्प्रति कोरोनासुरक्षानिर्देशानां घोषणा अपि भारतीयविमानपत्तनप्राधिकरणेन संस्कृते क्रियते। प्रथमे संस्कृते तदनन्तरं हिन्द्याम् अन्ततः आङ्ग्ले। काशी संस्कृतभाषायाः मुख्यस्थानत्वात् एषः प्रयासः विमानपत्तनेन क्रियते येन यात्रिकाः जानन्ति यत् ते संस्कृतिसंस्कृतयोः च भूमिं प्राप्तवन्तः। #Celebrating_Sanskrit
Please open Telegram to view this post
VIEW IN TELEGRAM
@samskrt_samvadah संलापशाला - A Samskrit Voicechat room.

यदीच्छसि वशीकर्तुं, भाषणमेककर्मणा। 
यायास्संलापशालां वै, भवति यत्र भाषणम्।। 

45 निमेषाः
🕚 IST 11:00 AM
🔰वंशश्रेणि-अन्तरम् (Generation gap)
🗓18th June 2022, शनिवासरः

🔴Voicechat would be recorded and shared on this channel.

📑यदि शक्येत चेत् संस्कृतेन (वंशश्रेण्याः अन्तरं कथं पूरयितुं शक्नुमः , एतस्य अन्तरस्य कः प्रभावः भवति।) चर्चार्थं कृपया पूर्वसिद्धतां कृत्वा आगच्छन्तु।

वयं युष्माकं प्रतीक्षां कुर्मः। 😇
स्मारणतंत्रिकां स्थापयतु

👇🏼👇🏼👇🏼👇🏼👇🏼
https://t.me/samskrt_samvadah?voicechat
🍃अहिंसा सत्यमक्रोधस्त्यागः शान्तिरपैशुनम्।
दया भूतेष्वलोलुप्त्वं मार्दवं ह्रीरचापलम्
।।16.2।।

♦️ahinsa satyamakrodhastyagah santirapaisunam.
daya bhutesvaloluptvan mardavaṅ hriracapalam৷৷16.2৷৷

Harmlessness, truth, absence of anger, renunciation, peacefulness, absence of crookedness, compassion towards beings, non-covetousness, gentleness, modesty, absence of fickleness.(16.2)

अहिंसा सत्य क्रोध का अभाव त्याग शान्ति अपैशुनम् (किसी की निन्दा न करना) भूतमात्र के प्रति दया अलोलुपता मार्दव (कोमलता) लज्जा अचंचलता।।

#geeta