https://astrolekha.com/blog/108-names-of-devi-pratyangira-in-hindi-meaning-free-pdf-download/
श्यामाभ्यां वेदहस्तां त्रिनयनलसितां सिंहवक्त्रोर्ध्वकेशीं शूलं मुण्डं च सर्पं डमरूभुजयुतां कुन्तलात्युग्रदंष्ट्ऱाम् । रक्तेष्वालीढजिह्वां ज्वलदनलशिखां गायत्रीसावित्रियुक्तां ध्यायेत्प्रत्यङ्गिरां तां मरणरिपुविषव्याधिदारिद्र्यनाशाम् ॥ shyaamaabhyaam vedahastaam trinayanalasitaam simhavaktrordhvakesheem shoolam mund’am cha sarpam d’amaroobhujayutaam kuntalaatyugradamsht’r’aam . rakteshvaaleed’hajihvaam jvaladanalashikhaam gaayatreesaavitriyuktaam dhyaayetpratyangiraam taam maranaripuvishavyaadhidaaridryanaashaam ..