संस्कृत संवादः । Sanskrit Samvadah
5.1K subscribers
3.13K photos
297 videos
309 files
5.92K links
Largest Online Sanskrit Network

Network
https://t.me/samvadah/11287

Linked group @samskrta_group
News and magazines @ramdootah
Super group @Ask_sanskrit
Sanskrit Books @GranthaKutee
Download Telegram
@samskrt_samvadah संलापशाला - A Samskrit Voicechat room.

कालावधिः : 45 निमेषाः
समयः : IST 11:00 AM 🕚
विषयः : वार्ताः
(News)
दिनाङ्कः : 14th March 2022,
सोमवासरः

Please Join the voicechat on time.

😇 यदि शक्येत चेत् संस्कृतेन ( प्रदेशीयां , राष्ट्रीयां, अन्ताराष्ट्रीयां वा वार्तां वदन्तु ) चर्चार्थं कृपया पूर्वसिद्धतां कृत्वा आगच्छन्तु।

वयं युष्माकं प्रतीक्षां कुर्मः। 😇

स्मारणतंत्रिकां स्थापयतु


👇🏼👇🏼👇🏼👇🏼👇🏼
https://t.me/samskrt_samvadah?voicechat
BVGch10vs10
Swami Brahamananda
श्रीमद्भगवद्गीता [10.10]
🍃तेषां सततयुक्तानां भजतां प्रीतिपूर्वकम्।
ददामि बुद्धियोगं तं येन मामुपयान्ति ते
।।10.10।।

♦️teShaaM satatayuktaanaaM bhajataaM priitipuurvakam|
dadaami buddhiyogaM taM yena maamupayaanti te10.10

I give the knowledge, to those who are ever united with Me and lovingly adore Me, by which they come to Me. (10.10)

उन (मुझ से) नित्य युक्त हुए और प्रेमपूर्वक मेरा भजन करने वाले भक्तों को मैं वह बुद्धियोग देता हूँ जिससे वे मुझे प्राप्त होते हैं।।10.10।।

#geeta
BVGch10vs11
Swami Brahamananda
श्रीमद्भगवद्गीता [10.11]
🍃तेषामेवानुकम्पार्थमहमज्ञानजं तमः।
नाशयाम्यात्मभावस्थो ज्ञानदीपेन भास्वता
।।10.11।।

♦️teShaamevaanukampaarthamahamaj~naanajaM tamaH|
naashayaamyaatmabhaavastho j~naanadiipena bhaasvataa10.11

Out of compassion for them I, who dwell within their heart, destroy the darkness born of ignorance by the shining lamp of knowledge. (10.11)

उनके ऊपर अनुग्रह करने के लिए मैं उनके अन्तकरण में स्थित होकर? अज्ञानजनित अन्धकार को प्रकाशमय ज्ञान के दीपक द्वारा नष्ट करता हूँ।।10.11।।

#geeta
🚩जय सत्य सनातन🚩

🚩आज की हिंदी तिथि

🌥️ 🚩युगाब्द-५१२३
🌥️ 🚩विक्रम संवत-२०७८
🚩तिथि - एकादशी 12:05 पी. एम. तक ततपश्चात द्वादशी

दिनांक 14 मार्च 2022
दिन - सोमवार
शक संवत - 1943
अयन - उत्तरायण
ऋतु - वसंत
मास - फाल्गुन
पक्ष - शुक्ल
नक्षत्र - पुष्य 10:08 पी. एम तक तपश्चात अश्लेषा
योग - अतिगण्ड 04:15 ए. एम मार्च 15 तत्पश्चात सुकर्मा
राहुकाल -8:20 ए.एम से 09:49 ए.एम. तक
सूर्योदय - 06:50 ए. एम.
सूर्यास्त - 06:48 पी.एम
चन्द्रोदय - 03:14 पी.एम.
चन्द्रोस्त - 5:01 ए.एम मार्च 15
दिशाशूल - पूर्व
@samskrt_samvadah संलापशाला - A Samskrit Voicechat room.

कालावधिः : 45 निमेषाः
समयः : IST 11:00 AM 🕚
विषयः : वार्ताः
(News)
दिनाङ्कः : 14th March 2022,
सोमवासरः

Please Join the voicechat on time.

😇 यदि शक्येत चेत् संस्कृतेन ( प्रदेशीयां , राष्ट्रीयां, अन्ताराष्ट्रीयां वा वार्तां वदन्तु ) चर्चार्थं कृपया पूर्वसिद्धतां कृत्वा आगच्छन्तु।

वयं युष्माकं प्रतीक्षां कुर्मः। 😇

स्मारणतंत्रिकां स्थापयतु


👇🏼👇🏼👇🏼👇🏼👇🏼
https://t.me/samskrt_samvadah?voicechat
Live stream scheduled for
सेवितव्यो महान् वृक्षः फलच्छायासमन्वितः।
यदि दैवात् फलं नास्ति छाया केन निवार्यते।।

संस्कृतार्थः -
फलसहितान् छायावृक्षान् एव आश्रयन्तु यतः अभाग्यवशात् फलानि न मिलन्ति चेदपि छाया अस्मान् आतपात् रक्षति एव किल?

#Subhashitam
परश्वः (16-03-2022)संलापशालायाः विषयः भविष्यति
"THE KASHMIR FILES" इति कृपया सर्वे आगच्छन्तु तथा यदि शक्यते चेत् चलचित्रं दृष्ट्वा अपि आगच्छन्तु।
हास्यकणिका
- सुजाता हळदीपुर , मुम्बई

जनक: — विशाल, अद्य तव अम्बायाः स्वास्थ्यं सम्यक् नास्ति वा ? होराद्वयं सा किमपि न उक्तवती । किमर्थम् ? मूर्ख , किं कृतवान् त्वम् ??
विशालः — तात, चिन्ता मास्तु। स्वस्था अस्ति सा । सा ओष्ठरङ्गम् ( लिप्स्टिक 💄) इष्टवती। अहम् अनवधानेन तस्यै फेविस्टिक-लेपम् दत्तवान्।
जनक: — अत्युत्तमम्। शतायुषी भव। ईश्वरकृपया ईदृश: सुपुत्र: सर्वे लभेयु:।

#hasya