संस्कृत संवादः । Sanskrit Samvadah
4.95K subscribers
3.12K photos
294 videos
308 files
5.9K links
Largest Online Sanskrit Network

Network
https://t.me/samvadah/11287

Linked group @samskrta_group
News and magazines @ramdootah
Super group @Ask_sanskrit
Sanskrit Books @GranthaKutee
Download Telegram
🍃दुष्कुलीनः कुलीनो वा मर्यादां यो न लङ्घयेत्।
धर्मापेक्षी मृदुर्ह्रीमान् स कुलीनशतात् वरः॥


🌞भवतु नाम मनुष्यस्य जन्म उच्चकुले नीचकुले वा यदि सः न कदाचित् मर्यादां लङ्घते धर्मानुकूलं व्यवहारं करोति मृदुभाषी स्यात् तथैव कुकर्माचरणे लज्जाम् अनुभवेत् तादृशः जनः उच्चकुलोत्पन्नेभ्यः शतात् अपि श्रेष्ठः भवति।

🌷भले ही कोई नीच अथवा उच्च कुल में पैदा हुआ हो, यदि वह श्रेष्ठ नियमों का उल्लंघन नहीं करता है, धर्मानुकूल चलता है, कोमल हृदय है और कुकर्मों के प्रति लज्जा दिखाता है, तो वह उच्च कुलों में उत्पन्न सैंकड़ों व्यक्तियों से भी श्रेष्ठ है ।

🌹Irrespective of inferior or superior birth clan, if one does not violate laid down rules, acts as per Dharma, exhibits kindness towards all and shuns and hates bad habits then he is far superior to hundreds of people born in superior clan.

📍विदुरनीतिः । ७।४६॥ #Subhashitam
१। सर्वे भवन्तु सुखिनः।
• May all be happy.
• सभी सुखी हों।

२। हस्ताक्षराभियानं चालयाम।
• Let us conduct a signature campaign.
• हम एक हस्ताक्षर अभियान चलाएं।

३ | भाषणं तु पूर्णम् अधुना चलतु भवान् मया सह।
• Speech is over now, (please) come along with me.
• भाषण पूर्ण हुआ अब आप मेरे साथ चलें।

४। प्रयोगशालायाम् दुर्गन्धः अस्ति।
• There is a bad odour in the laboratory.
• प्रयोगशाला में एक दुर्गंध है।

५ | ननाद ढक्कां नवपञ्चवारम्।
• He played (sounded) the drum (damaru) fourteen times.
• उसने डमरू चौदह बार बजाया।

६ | सा तु बहुभाषापट्वी वर्तते।
• She, however, is proficient in several languages.
• वह (महिला) कई भाषाओं में प्रवीण है।

७। पत्रसूचीम् आसन्दे कः अस्थापयत्।
• Who kept the mail list on chair?
• पत्रों की सूची को किसने आसन्द पर रखी।

८। दर्पणे सः वानरः आत्मानं पश्यति।
• That monkey sees himself in the mirror.
• वह  वानर दर्पण में अपने आप को देखता है।

९। क्षुरपत्रेण श्मश्रु कर्तयत यूयम्।
• You all should shave your beard with the blade.
• तुम लोग क्षुरपत्र से अपनी श्मश्रु बनाओ।

१०। चतुरः पादान् प्रसार्य शेते मे धेनुः।
• My cow sleeps by stretching all its four legs out.
• मेरी गाय अपने चार पैरों को फैलाकर सोती है।

@samvadah #vakyabhyas
Live stream scheduled for
मित्रम्। भवता कदाचित् ईषद् हृदयाघातोऽनुभूतः किम्।
कौतुकः। आं भवान् अपि अनुभवितुं शक्नोति।
मित्रम्। कथमेवं भोः।
कौतुकः। चिन्तयतु भवान् कस्यचिद् गृहं गच्छति तथा च तद्गृहे संयावस्य निर्माणं भवति भवान् घ्रातुमपि शक्नुयात् किन्तु स भवतः कृते सुपिष्टकम् (Biscuit) इति आनयेत्।
तथा जाते सति लघुः हृदयाघातो हि अनुभूयते।

😂😂😂

#hasya
@samvadah organises संलापशाला - A Sanskrit Voicechat Room

🔰विषयः मठपीठपरिचयः
🗓२५/०६/२०२४ ॥ IST ११:०० AM   
🔴 It's recording would be shared on our channel.
📑कृपया दैववाचा( चतुर्षु एकस्य मठस्य कस्यचित् पीठस्य परिचयं वा कारणीयम्) एतद्विषयम् अभिक्रम्य आगच्छत।

https://t.me/samvadah?livestream

पूर्वचर्चाणां सङ्ग्रहः अधोदत्तः
https://archive.org/details/samlapshala_
This media is not supported in your browser
VIEW IN TELEGRAM
देव्याः सुषमायाः सुपुत्र्या बांसुरीदेव्या संस्कृतेन सांसदत्वेन शपथं गृहीतम्।
#Celebrating_Sanskrit
🍃देहिनोऽस्मिन्यथा देहे कौमारं यौवनं जरा ।
तथा देहान्तरप्राप्तिर्धीरस्तत्र न मुह्यति ॥


🌞मनुष्यशरीरं शाश्वतं नास्ति तस्य नाशः मृत्युः निश्चितः एव शरीर यथा आत्मनः अस्मिन् देहे कौमारं भवति तस्मिन् समाप्ते सति यौवनम् आयाति तस्मिन् समाप्ते सति जरा वृद्धत्वमागच्छति ततश्च मृत्युः अर्थात् मरणं तु शरीरस्य भवति न तु आत्मनः अतः धीराः शरीरे मृते सति न शोकं कुर्वन्ति।

🌹The body never remains the same and the soul never changes its form. Even a child in the mother’s womb is already undergoing the process of death )i.e. some of it’s cells are dying and others are being generated). When childhood ends, youth appears; when youth ends, old age begins, and when old age ends in death, transformation into another body takes place. Birth and death happen to the body, not to the soul.

🌷शरीर कभी एकरूप नहीं रहता और शरीरी कभी अनेक रूप होता नहीं। शरीर प्रतिक्षण मर रहा है। गर्भ में आते ही मरने का क्रम शुरू हो जाता है। बाल्यावस्था मर जाये, तो युवावस्था आ जाती है; युवावस्था मर जाये, तो वृद्धावस्था आ जाती है; वृद्धावस्था मर जाये, तो देहान्तरवस्था आ जाती है। जन्मना, मरना शरीर का धर्म है, हमारा नहीं।

📍श्रीमद्भगवद्गीता ‌। २।१३॥ #Subhashitam
पतिपत्नी देवालयं गन्तारौ श्वः।
पतिपत्नी इति शब्दस्य स्थाने किमागच्छेत्।
Anonymous Quiz
69%
पतिपत्न्यौ
9%
पतिपत्नि
10%
पतिपत्नी
12%
पतिपत्न्ये
१। धनाढ्याः विनम्राः स्युः।
• The wealthy should be humble.
• धनवानों को विनम्र होना चाहिए।

२। सत्सङ्गतिः कथय किं न करोति पुंसाम्।
• You tell (me), what good company does not do to people?
• बताओ अच्छी संगत लोगों के लिए क्या नहीं करती।

३। मम मातरमहं सम्यक् जानामि।
• I know my mother well.
• मैं अपनी माँ को अच्छी प्रकार जानता हूँ।

४। तातः कटपुटीकरणपटुः अस्ति।
• Father is an expert in folding the mat.
• पिता दरी को घरी करने में निपुण हैं।

५। शिवस्यैषा मुद्रा भद्राय राजते।
• This stamp of Shiva suits (is meant for) good people.
• शिव की यह मुद्रा भले लोगों के लिए है।

६। भारतेन मङ्गलयानं कदा प्रेषितम्।
• When was the Mangalyaan sent by India?
• भारत के द्वारा मंगलयान कब भेजा गया था।

७। रोटिकां पात्रस्य अन्तः स्थापय।
• Keep the bread inside the container.
• रोटी को बर्तन के अंदर रखो।

८। फलरसं तु यथेष्टं पिबामि।
• I drink as much fruit juice as I like.
• मैं इच्छानुसार फलों का रस पीता हूँ।

९। विद्यालयस्यूतः बाल्यकालं स्मारयति।
• The school bag reminds me of my childhood.
• विद्यालय का थैला मुझे मेरे बचपन की याद दिलाता है।

१०। त्वया वृथा एव समयः याप्यते।
• Time is wasted by you unnecessarily.
• तुम समय व्यर्थ कर रहे हो।

@samvadah #vakyabhyas
Live stream scheduled for
विचित्रावार्ता
केचन जना नारिकेलं कालिङ्गं च एतयोः क्रयणसमये तथा कर्णपार्श्वे आनयन्ति यथा तद् वदद् एव अस्ति यद् अहं सम्यगस्मि क्रीणीहि माम्।

#hasya
@samvadah organises संलापशाला - A Sanskrit Voicechat Room

🔰 विषयः वाक्याभ्यासः
🗓२६/०६/२०२४ ॥ IST ११:०० AM   
🔴 It's recording would be shared on our channel.
📑कृपया दैववाचा चर्चार्थं एतद्विषयम् (चित्राणि दृष्ट्वा वाक्यानि वदितव्यानि) अभिक्रम्य आगच्छत।

https://t.me/samvadah?livestream

पूर्वचर्चाणां सङ्ग्रहः अधोदत्तः
https://archive.org/details/samlapshala_