संस्कृत संवादः । Sanskrit Samvadah
5.1K subscribers
3.13K photos
297 videos
309 files
5.92K links
Largest Online Sanskrit Network

Network
https://t.me/samvadah/11287

Linked group @samskrta_group
News and magazines @ramdootah
Super group @Ask_sanskrit
Sanskrit Books @GranthaKutee
Download Telegram
ट्वीटर्-कलरवः- मम कूजनम्-

गीता भगवती वदति-
संशयात्मा विनश्यति-इति। किं तेन सन्देहमात्र-करणेनाहं विनश्यामि?
नहि नहि। सर्वदा सर्वत्र सन्देहकरणेनैव विनाशः।
तर्हि सदा कक्षायां प्रश्नान् पृच्छामि तर्हि विनश्यामि?
नहि नहि। सर्वत्र नकारात्मक-संशयशीलतया, विश्वासस्य अत्यन्तमभावेन चैव विनाशः।
#sanskrittalk
Usha Sanka 411
@411Usha
🌺पुराणगाथावली🌺
अनसूया
अत्रिमहामुनेः पत्नी अनसूया। सा परमपतिव्रता वात्सल्यमयी च। सर्वान् अपि प्रीत्या पश्यन्ती सा जनप्रिया आसीत्।
तस्याः पातिव्रत्यं मातृवात्सल्यं च जगति परिचाययितुम् इच्छन्तः ब्रह्मविष्णुमहेश्वराः कदाचित ब्राह्मणवेषेण अत्रिमुनेः आश्रमम आगतवन्तः। अनसूया श्रद्धया भक्त्या च तान् अतिथीन् सत्कृत्य आगमनकारणं पृष्टवती।
“भवत्याः गृहे विश्रान्तिः स्वीकरणीया इति उद्देशेन वयम् अत्र आगतवन्तः। भवती अस्मान् अके स्वीकृत्य लालयतु। एषा एव अस्माकम् इच्छा" इति ते उक्तवन्तः एकवरेण।
तदा अनसूया मन्दहासं प्रकटयन्ती- "तथैव अस्तु। भवताम् अभीष्टं पूरयामि” इति उक्त्वा तेषाम् उपरि मन्त्राक्षता: स्थापितवती।-अपरक्षणे ते त्रयः अपि शिशुरूपेण परिवृत्ताः। अनसूया वात्सल्येन एकैकम् अपि उन्नीय अङ्के लालयन्ती मातृप्रेम्णा क्षीरं पाययित्वा आन्दोलिकायां शायितवती।
अनसूयायाः माहात्म्येन मुग्धाः त्रिमूर्तयः नैजखरूपं धृत्वा अपेक्षितं वरं प्रष्टुम् उक्तवन्तः। 'भवन्तः त्रयः अपि मम पुत्रत्वेन जन्म प्राप्नुवन्तु' इति प्रार्थितवती सा। अनन्तरकाले तस्याः गर्भतः ब्रह्मांशेन सोमः,विष्णोः अंशेन दत्तात्रेयः, शिवस्य अंशेन दुर्वासाः च उत्पन्नाः।
कालान्तरे सीता रामः लक्ष्मण: च अत्रेः आश्रमस्य दर्शनं कृतवन्तः। तदा अनसूया सीतां नीतिधर्मान् उपदिश्य म्लानतारहितं पुष्पम् उपायनरूपेण दत्तवती।
संस्कृत’चन्दमामातः’📚
अनिलः- भोः सुनिल! त्वं तरणं जानासि वा?

सुनिलः- नैव। मया कदापि न अभ्यसिता तरणकला।

अनिलः- तरणं न जानासि त्वम्! अस्माकं गृहस्य शुनकः अपि तरणं जानाति।

सुनिलः- त्वं जानासि वा तरणम्? (अनिलम् उद्दिश्य)

अनिलः- आम्। अहं तु जानामि एव।

सुनिलः- तर्हि तव च शुनकयोर्मध्ये पार्थक्यम् एव न दृश्यते।

-प्रदीपः!

😆😁😄😂😁🤣😄😂

#hasya
June 15, 2021

 कोविड् - 'डेल्टा'विभेदः ७५ राष्ट्रेषु।

   लण्टन्> भारते प्रथमं दृष्टः कोविड्विषाणुविभेदः 'डेल्टा' इति कृतनामधेयः एतदाभ्यन्तरे ७४ राष्ट्रेषु संक्रमित इति वृत्तान्तः। डेल्टायाः केचन उपविभागाःचीनम्, आफ्रिक्का, यू एस्, स्कान्डिनेविया, पसफिक्प्रान्तः इत्यादिषु स्थानेषु अधिगताः इति आवेदनानि वर्तन्ते। 

  अमेरिक्कायां नूतनतया दृढीक्रियमाणेषु १०% डेल्टाविभेद इति सूच्यते। किञ्च तत्र साप्ताहिकद्वये रोगिणां संख्या युगलीकरोति च। ब्रिट्टने नूतनरोगिषु ९० प्रतिशतं डेल्टाविभेदः भवति। इतःपर्यन्तं प्रत्यभिज्ञातेषु विभेदेषु अधिकतमः व्यापनशक्तिमत्तः एष इति यू एस् मध्ये ब्रौण् विश्वविद्यालये गवेषकप्रमुखः आशिष् जाहः उक्तवान्।

~ संप्रति वार्ता
हितोपदेशः - HITOPADESHAH

मूल श्लोकः:

विज्ञैः स्निग्धैरुपकृतमपि द्वेष्यतामेति कश्चित्।
साक्षादन्यैरपकृतमपि प्रीतिमेवोपयाति।।
चित्रं चित्रं किमथचरितं नैकभावाश्रयाणां।
सेवाधर्मः परमगहनो योगिनामप्यगम्यः।। 393/146।।

अर्थः:

ज्ञानी और अच्छे मित्रों से उपकार करवा कर भी कभी-कभी कोई मनुष्य उनसे शत्रुता करता है। दूसरी ओर, वह उन्हीं से प्रेमभाव रखता है जिन्होंने उसे अपकार किया हो। चंचल मन और विभिन्न भावनाओं से ग्रसित व्यक्तियों का जीवन सचमुच बहुत विचित्र होता है। इसलिए, "सेवा" नाम का धर्म इतना गहन है कि पंडितों के लिए भी इसे समझना कठिन है।

Translation:

The logic behind "service" is so deep that it eludes even wise men. The life of a fickle-minded person is indeed strange—sometimes, they despise knowledgeable and good friends despite the favors they receive, while at other times, they feel affection for those who have wronged them.

ॐ नमो भगवते हयाननाय।

© Sanjeev GN #Subhashitam
🚩आज की हिंदी तिथि

🌥️ 🚩युगाब्द - ५१२३
🌥️ 🚩विक्रम संवत - २०७८
🚩तिथि - षष्ठी रात्रि 10:45 तक तत्पश्चात सप्तमी

दिनांक - 16 जून 2021
दिन - बुधवार
शक संवत - 1943
अयन - उत्तरायण
ऋतु - ग्रीष्म
मास - ज्येष्ठ
पक्ष - शुक्ल
नक्षत्र - मघा रात्रि 10:15 तक तत्पश्चात पूर्वाफाल्गुनी
योग - हर्षण सुबह 08:09 तक तत्पश्चात वज्र
राहुकाल - दोपहर 12:39 से दोपहर 02:20 तक
सूर्योदय - 05:58
सूर्यास्त - 19:20
दिशाशूल - उत्तर दिशा में
Subscribe to सुधर्मा संस्कृत दैनिक समाचारपत्र @₹600/year from here
https://sudharmasanskritdaily.in/subscribe/
🍃 गोद्युगोमः स्वमायः अभूत् अश्रीगखरसेनया।
सह साहवधारः अविकलः अराजत् अरातिहा ॥ १९॥


🔸पृथ्वी व स्वर्ग के सुदूर कोने तक व्याप्त कीर्ति के स्वामी राम द्वारा खर की सेना को श्रीविहीन परास्त करने से, उनकी एक गौरवशाली, निडर, शत्रु संहारक के रूप में शालीन छवि चमक उठी।


विलोम श्लोक :—

🍃 हा अतिरादजरालोक विरोधावहसाहस।
यानसेरखग श्रीद भूयः म स्वम् अगः द्युगः ॥ १९॥


🔸हे (कृष्ण), सर्वकामनापूर्ति करने वाले देवों के गर्व का शमन करने वाले, जिनका वाहन वेदात्मा गरुड़ है, जो वैभव प्रदाता श्रीपति हैं, जिन्हें स्वयं कुछ ना चाहिए, आप इस दिव्य वृक्ष को धरती पर ना ले जाएँ।

#Viloma_Kavya
चाणक्य नीति ⚔️

✒️ पंचदशः अध्याय

♦️श्लोक :- १३

धन्या द्विजमयी नौका विपरीता भवार्णते।
तरन्त्यधोगताः सर्वे उपरिस्थाः पतन्त्यधः।।१३।।

♦️भावार्थ -- यह द्विज रुपी नौका धन्य है, जो संसाररुपी समुद्र में उल्टी रीति से चलती है। उल्टी रीति क्या है? इसके नीचे रहने वाले सब तर जाते हैं, भव-सागर से पार हो जाते हैं, किन्तु ऊपर रहने वाले नीचे गिर जाते हैं।

#Chanakya
Forwarded from kathaaH कथाः
जून् २०२० सम्भषणसन्देश:
ओ३म्
३३८. संस्कृत वाक्याभ्यासः

हिमा कृषकस्य पुत्री अस्ति

तस्याः पिता प्रतिदिनं क्षेत्रं गच्छति।

हिमा प्रातः विद्यालयं गच्छति।

मध्याह्ने पित्रे भोजनं दातुं सा अपि क्षेत्रं गच्छति।

पित्रा सह सा अपि भोजनं करोति।

सा भोजनपात्राणि नीत्वा कुटीरम् आगच्छति।

गृहम् आगत्य मातुः साहाय्यं करोति।

सायंकाले सा धावति।

बहु वेगेन धावति।

प्रातः पञ्चवादने उत्थाय पुनः धावति।

हिमायाः पार्श्वे साधनानि न सन्ति।

तथापि सा अखिलविश्व-धावनस्पर्धायां स्वर्णपदकं प्राप्तवती।

हिमायै कोटिशः अभिनन्दनानि ।


ओ३म्
३३९. संस्कृत वाक्याभ्यासः

दानेन धनं वर्धते ।
= दान से धन बढ़ता है।

दानेन यशः वर्धते ।
= दान से यश बढ़ता है।

बाल्यात् प्रभृतिः विकासः इदम् उपदेशं श्रृणोति स्म।
= बचपन से विकास यह उपदेश सुनता था।

चतुर्भ्यः वर्षेभ्यः पूर्वं विकासः व्यवसायम् आरब्धवान् ।
= चार वर्ष पहले विकास ने व्यवसाय प्रारम्भ किया।

विकासः अर्जितात् धनात् प्रतिदिनं दानं ददाति।
= विकास कमाए हुए धन से प्रतिदिन दान देता है।

सः निर्धनेभ्यः छात्रेभ्यः धनं ददाति।
= वह निर्धन छात्रों को धन देता है।

विकासः रुग्णेभ्यः धनं ददाति।
= विकास रोगियों को धन देता है।

गोशालायै दानं ददाति।
= गौशाला को दान देता है।

दानेन विकासस्य व्यवसायः विकसति।
= दान से विकास का व्यवसाय विकसित होता है।

विकासः बहु सुखम् अनुभवति।
= विकास बहुत सुख अनुभव करता है।


ओ३म्
३४०. संस्कृत वाक्याभ्यासः

किमपि कर्म फलविहीनं न भवति।
= कोई भी कर्म फल बिना का नहीं होता है।

यद् किमपि वयं कुर्मः तस्य फलं तु मिलति एव।
= जो भी हम करते हैं उसका फल तो मिलता ही है।

कर्म विना कोsपि न जीवति।
= कर्म के बिना कोई नहीं जीता है।

कर्म विना कोsपि जीवितुं न शक्नोति।
= कर्म के बिना कोई जी नहीं सकता है।

अनुचितस्य कर्मणः फलम् अनुचितमेव भवति।
= अनुचित कर्म का फल अनुचित ही होता है।

उचितस्य कर्मणः फलम् उचितमेव भवति।
= उचित कर्म का फल उचित ही होता है।

उचितम् अनुचितं विचिन्त्य एव कर्म करणीयम् ।
= उचित अनुचित का विचार कर के ही कर्म करना चाहिये।

अस्माकं कर्मणा अन्ये अपि लाभं प्राप्नुवन्ति ।
= हमारे कर्म से अन्यों को भी लाभ होता है।

संस्कृतप्रचारकः अन्येषां लाभाय एव संस्कृतं पाठयति।
= संस्कृत प्रचारक दूसरों के लाभ के लिये ही संस्कृत पढ़ाता है।

योगप्रचारकः योगं कारयति जनाः लाभान्विताः भवन्ति।
= योगप्रचारक योग कराता है लोग लाभान्वित होते हैं।

चिकित्सकः चिकित्सां करोति , रुग्णः स्वस्थः भवति।
= चिकित्सक चिकित्सा करता है रोगी स्वस्थ होता है।

पुण्यकर्मणि ये रताः प्राप्स्यन्ति पुण्यं फलम् ।
= पुण्य कर्म में जो रत हैं वे पुण्य फल ही पाएँगे।


ओ३म्
३४१. संस्कृत वाक्याभ्यासः

किमपि कर्म फलविहीनं न भवति।
= कोई भी कर्म फल बिना का नहीं होता है।

यद् किमपि वयं कुर्मः तस्य फलं तु मिलति एव।
= जो भी हम करते हैं उसका फल तो मिलता ही है।

कर्म विना कोsपि न जीवति।
= कर्म के बिना कोई नहीं जीता है।

कर्म विना कोsपि जीवितुं न शक्नोति।
= कर्म के बिना कोई जी नहीं सकता है।

अनुचितस्य कर्मणः फलम् अनुचितमेव भवति।
= अनुचित कर्म का फल अनुचित ही होता है।

उचितस्य कर्मणः फलम् उचितमेव भवति।
= उचित कर्म का फल उचित ही होता है।

उचितम् अनुचितं विचिन्त्य एव कर्म करणीयम् ।
= उचित अनुचित का विचार कर के ही कर्म करना चाहिये।

अस्माकं कर्मणा अन्ये अपि लाभं प्राप्नुवन्ति ।
= हमारे कर्म से अन्यों को भी लाभ होता है।

संस्कृतप्रचारकः अन्येषां लाभाय एव संस्कृतं पाठयति।
= संस्कृत प्रचारक दूसरों के लाभ के लिये ही संस्कृत पढ़ाता है।

योगप्रचारकः योगं कारयति जनाः लाभान्विताः भवन्ति।
= योगप्रचारक योग कराता है लोग लाभान्वित होते हैं।

चिकित्सकः चिकित्सां करोति , रुग्णः स्वस्थः भवति।
= चिकित्सक चिकित्सा करता है रोगी स्वस्थ होता है।

पुण्यकर्मणि ये रताः प्राप्स्यन्ति पुण्यं फलम् ।
= पुण्य कर्म में जो रत हैं वे पुण्य फल ही पाएँगे।


ओ३म्
३४२. संस्कृत वाक्याभ्यासः

वीथ्यां जलम् आगतम्
= गली में पानी आ गया।

कुतः आगतम् ?
= कहाँ से आया ?

पश्यामि ।
= देखता हूँ।

ओह …. दुर्गन्धः आगच्छति।
= ओह … दुर्गन्ध आ रही है।

एतद् जलं नास्ति।
= ये पानी नहीं है।

मलम् अस्ति।
= मल है।

वीथ्याः मलनालात् मलिनं जलं बहिः आगच्छति।
= गली की गटर लाइन से गंदा पानी बाहर आ रहा है।

मलकोषः पूरितः जातः।
= गटर भर गया है।

वीथ्यां मलिनं जलं प्रवहति तर्हि जनाः कथं बहिः गमिष्यन्ति।
= गली में गंदा पानी बह रहा है तो लोग बाहर कैसे जाएँगे।

नगरसेवासदनं गच्छामि ….
= नगर सेवा सदन जाता हूँ …

निवेदयिष्यामि ….
= निवेदन करूँगा ….

#Vakyabhyas
एवा पित्रे विश्वदेवाय वृष्णे
यज्ञैर्विधेम नमसा हविर्भिः।
बृहस्पते सुप्रजा वीरवन्तो
वयं स्याम पतयो रयीणाम्॥
(4/50/6)

विनियोगः

एवा पित्रैति मन्त्रस्य गृत्समदऋषिः बृहस्पतिर्विष्णुर्देवता त्रिष्टुप् छन्दः अन्तःपटनिबर्हणार्थे जपे विनियोगः ।

पदच्छेदः

एव। आ। पित्रे। विश्वदेवाय। वृष्णे। यज्ञैः विधेम। नमसा। हविर्भिः। बृहस्पते। सुप्रजाः। वीरवन्तः। वयम्। स्याम। पतयः। रयीणाम् ।

अन्वयः (संस्कृतवाक्यरचनापद्धतिः)

पित्रे विश्वदेवाय वृष्णे एव यज्ञैः हविर्भिः च नमसा आविधेम । हे बृहस्पते वयं सुप्रजाः वीरवन्तः च रयीणां पतयः स्याम ।

अन्वयार्थः
- पित्रे - समस्त ब्रह्मांडों के पिता या जनक
- विश्व - समस्त जीवियों के
- देवाय - देवता
- वृष्णे - खुशियों की वर्षा करनेवाले को
- एव - ही
- यज्ञैः - यज्ञों से
- हविर्भिः - आहुतियों से
- - तथा
- नमसा - नमस्कारों से
- आविधेम - सेवा करेंगे
- हे बृहस्पते - हे बृहस्पति नाम के श्रीमन्महाविष्णु जी
- वयम् - हम सब
- सुप्रजाः - उत्तम संतानों से भरें
- वीरवन्तः - शक्ति तथा वीर्य से भरें
- - तथा
- रयीणाम् - सभी प्रकार के संपत्तियों के
- पतयः - स्वामी
- स्याम - बनें

विवरण:

श्रीमहाविष्णु जी का पुरुष अवतार सबसे पहला था, जो समस्त ब्रह्मांड के सृजन के समय प्रकट हुआ था। उस समय की गणना मनुष्यों, देवताओं, गंधर्वों आदि की समझ से परे है। जब ब्रह्मांड की उत्पत्ति हुई थी, तभी विराट पुरुष के ज्ञानानंदमय शरीर से वेदों का आविर्भाव हुआ था। लेकिन ये वेद आजकल की पुस्तकों के रूप में नहीं थे, बल्कि शब्दों के रूप में ब्रह्मांड में ही स्थित थे।

इसके बाद ऋषि-मुनियों ने ध्यान में मग्न होकर इन शब्दों को मन से देखा, समझा और उन शब्दों को ऋचाओं में बदल दिया। जिस ऋषि ने जिन ऋचाओं को मन से देखा, उस ऋषि को उन ऋचाओं के समूह के मंत्रों का दृष्टा कहा जाता है। अतः ऋग्वेद के चौथे मंडल के पचासवें मंत्र की छठी ऋक् का विश्लेषण यहाँ ऊपर किया गया है, इस ऋक् के दृष्टा श्री गृत्समद ऋषि हैं। यह मंत्र या सूक्त 11 ऋचाओं से सुसज्जित है और सभी ऋचाएँ बृहस्पति नामक देवता को संबोधित हैं और उनके गुणों तथा कार्यों से संबंधित हैं।

त्रिष्टुप् छंद वेदों में अधिकतर उपयोग होने वाला एक छंद है, जिसमें प्रत्येक पाद में 11 अक्षर होते हैं। ऋग्वेद में यह छंद एक, दो, तथा तीन पादों में भी कहीं-कहीं पर उपलब्ध है, लेकिन इस ऋक् में सभी पाद उपस्थित हैं।

पूजा की समाप्ति के बाद भगवान की मूर्तियों को वस्त्रों में लपेट कर पूजामंडप या पीठ पर रखा जाता है। पुनः पूजा के समय इस वस्त्र को हटाया जाता है, और उस समय इस ऋक् या इस 50वें मंत्र या सूक्त का पाठ किया जाता है।

लौकिक काव्यों में उपसर्ग क्रियापदों के साथ होते हैं, जैसे प्रहरति, आहूयते, संस्मरते आदि, परंतु वेदों के साहित्य में या वेदकाव्य में ऐसे नियम नहीं होते। इसीलिए इस ऋक् में "एव" पद के बाद "आ" उपसर्ग है, जो "विधेम" क्रियापद के साथ मिलकर "आविधेम" बनता है।

इस ऋक् में गृत्समद ऋषि भगवान श्रीमहाविष्णु या बृहस्पति देवता से प्रार्थना करते हैं।

समस्त जीवों और देवताओं के देवता, जो सभी को खुशियाँ प्रदान करते हैं और इसीलिए समस्त ब्रह्मांड के पिता हैं, उनके लिए हम यज्ञ कर के आहुतियों का निवेदन करेंगे और नमस्कार करेंगे। हे बृहस्पति जी, हम वीर्यवान (बलवान), सत्संतानयुक्त और सभी प्रकार की संपत्तियों के मालिक बनें।

इस ऋक् में ऋषिवर्य श्री गृत्समद ने कहीं भी उत्तम पुरुष का एकवचन क्रियापद का प्रयोग नहीं किया है। अर्थात् यह एक सामूहिक प्रार्थना मंत्र है, जो सभी जीवों के उन्नति और खुशियों के लिए की गई है। यही तो हमारी भारतीय संस्कृति का संकेत है, जहाँ एक व्यक्ति केवल अपने लिए ही नहीं, बल्कि समस्त ब्रह्मांड में स्थित जीवों के कल्याण के लिए प्रार्थना करता है।

आइए, इस ऋक् का हम भी मनन और पाठ कर के ब्रह्मांड में जहाँ कहीं भी जीव हों, उनके लिए प्रार्थना करें।

ॐ शान्तिः शान्तिः शान्तिः

ॐ नमो भगवते हयतुण्डाकृतिने


© Sanjeev GN #Subhashitam
अद्य तस्य पुण्यतिथि🙏🏼🥀

चित्तरञ्जन दास  (वङ्ग: চিত্তরঞ্জন দাস Chittorônjon Dash) (प्रसिद्धनाम- देशबन्धु) (५ नवेम्बर् १८७० -१६ जून् १९२५) एकः राजनैतिकज्ञः आसीत् । भारतस्य स्वाधीनतायाः प्राग् स्वराज् इति दलस्य प्रतिष्ठाता अपि आसीत् एषः । तदानीन्तने काले एषः आदेशे विख्यातः न्यायवादी आसीत् । बहुधनोपार्जनकारी न्यायवादी भूत्वाऽपि सः धनं अकातरेण साहाय्यप्रार्थीनां कृते यच्छति स्म । तस्मात् एव चित्तरञ्जन दास वङ्गदेशस्य इतिहासे दानवीरः इत्योऽपि नाम्ना ख्यातः अस्ति ।
मित्रम् – किं भो ! इदानीं काव्यं किमर्थं न करोषि ? किं अभवत् ?

कविः – यस्याः कृते काव्यं कुर्वन् आसम् , तस्याः विवाहः अभवत् ।

मित्रम् – रे भो ! तस्याः स्मरणं कृत्वा अद्यापि काव्यं लिखतु , सम्यक् भवेत् ।

कविः – भवान् न जानाति वा ? तया साकम् एव मम विवाहः अभवम् ।

😆😁😄😂😁🤣😄😂

#hasya
हितोपदेशः - HITOPADESHAH

मूल श्लोकः:

कृतशतमसत्सुनष्टं।
सुभाषितशतं च नष्टमबुधेषु।।
वचनशतमवचनकरे।
बुद्धिशतमचेतने नष्टम्।। 394/147।।

अर्थः:

दुष्ट को किये गये सैंकड़ों उपकार व्यर्थ हो जाते हैं, मूर्ख को दिये गये सैंकड़ों उत्तम उपदेश भी निष्फल हो जाते हैं, जो हितवचन नहीं मानता, उसके लिए किये गये सैंकड़ों हितवचन व्यर्थ जाते हैं, और मूर्ख व्यक्ति को दी गई सैकड़ों बुद्धिमान बातें भी बेकार हो जाती हैं।

Translation:

Hundreds of good deeds are wasted when done for a wicked person, hundreds of wise sayings are lost on a fool, hundreds of well-meaning words are useless to someone who doesn’t listen, and hundreds of wisdom-filled teachings are wasted on the mindless.

ॐ नमो भगवते हयास्याय।

#Subhashitam