संस्कृत संवादः । Sanskrit Samvadah
5.1K subscribers
3.13K photos
297 videos
309 files
5.92K links
Largest Online Sanskrit Network

Network
https://t.me/samvadah/11287

Linked group @samskrta_group
News and magazines @ramdootah
Super group @Ask_sanskrit
Sanskrit Books @GranthaKutee
Download Telegram
VID-20210526-WA0000.mp4
625.9 KB
😍👶🏻
Forwarded from kathaaH कथाः
मे २०१३ सम्भाषणसन्देशः
Forwarded from kathaaH कथाः
मे २०१४ सम्भाषणसन्देशः
एकः सज्जनः एकस्य गृहं गत्वा तस्य गृहस्य घण्टां नोदितवान्।

तदा गृहात् बहिः एकः बालकः आगत्य तं पृष्टवान् किं पितृभ्य। किमपि कार्यम् अस्ति वा?

सज्जनः- पुत्र। तव पिता कुत्र अस्ति, तं आह्वय किञ्चित् कार्यम् अस्ति।

बालकः- सः तु गृहे नास्ति। सः तु विपणिं गतवान्।

सज्जनः- तर्हि तव अग्रजम् आह्वय, तेन सह एव वार्तां करोमि।

बालकः- अग्रजः तु क्रीडितुं बहिः गतवान्।

सज्जनः- तर्हि तव माता तु अस्त्येव गृहे, ताम् आह्वय, तया सह वार्तां कृत्वा गच्छामि।

बालकः- सा अपि गृहे नास्ति, महिलानाम् एकस्मिन् सम्मेलने सा इदानीम् अस्ति।

सज्जनः तदा किञ्चित् कुपितः भूत्वा उक्तवान् – गृहस्य सर्वे यदि बहिः गतवन्तः तर्हि त्वं किमर्थं गृहे असि ? त्वम् अपि कुत्रापि गच्छ।

बालकः- आम्, पितृभ्य! अहमपि इदानीं मम मित्रस्य गृहे एव अस्मि।

-प्रदीपः!

😂😆🤣😁😂🤣😁

#hasya
Sanskrit-1820-1830
२६.५ सायंकाल आकाशवाणी संस्कृत
Wednesday, May 26, 2021

 सुबोधकुमार् जयस्वालः सि बी ऐ अधिकारी।




  नवदिल्ली> सि बि ऐ संस्थायाः मुख्यनिदेशकरूपेण 'महाराष्ट्र केडर्' ऐ पि एस् अधिकारी सुबोधकुमार जयस्वालः नियुक्तः। महाराष्ट्रस्य डि जी पि रूपेण सेवां कृतवान् सः इदानीं सि ऐ एस् एफ् इत्यस्य निदेशकप्रमुखरूपेण कार्यं करोति। 

 प्रधानमन्त्री, सर्वोच्चन्यायालयस्य मुख्यन्यायाधिपः, विपक्षनेता इत्येते अन्तर्भूयमाना समित्या अङ्गीकृतायाम् त्र्यङ्गयुतां नामावल्यां वरिष्ठः भवति जयस्वालः।

~ संप्रति वार्ता
🍃 वंदेऽहं देवं तं श्रीतं रन्तारं कालं भासा यः।
रामः रामाधीः आप्यागः लीलाम् आर अयोध्ये वासे ॥ १॥


🔸मैं उन भगवान श्रीराम के चरणों में प्रणाम करता हूं जिन्होंने अपनी पत्नी सीता के संधान में मलय और सहयाद्री की पहाड़ियों से होते हुए लंका जाकर रावण का वध किया तथा अयोध्या वापस लौट दीर्घ काल तक सीता संग वैभव विलास संग वास किया।


🍃 सेवाध्येयो रामालाली गोप्याराधी मारामोराः।
यस्साभालंकारं तारं तं श्रीतं वन्देऽहं देवम् ॥ १॥


🔸मैं भगवान श्रीकृष्ण - तपस्वी व त्यागी, रूक्मिणी तथा गोपियों संग क्रीड़ारत, गोपियों के पूज्य - के चरणों में प्रणाम करता हूं जिनके ह्रदय में मां लक्ष्मी विराजमान हैं तथा जो शुभ्र आभूषणों से मंडित हैं।

#Viloma_Kavya
Sanskrit-0655-0700
२७.५ आकाशवाणी संस्कृत
🚩आज की हिंदी तिथि

🌥️ 🚩युगाब्द - ५१२३
🌥️ 🚩विक्रम संवत - २०७८
🚩तिथि - प्रतिपदा दोपहर 01:02 तक तत्पश्चात द्वितीया

दिनांक - 27 मई 2021
दिन - गुरुवार
शक संवत - 1943
अयन - उत्तरायण
ऋतु - ग्रीष्म
मास - ज्येष्ठ
पक्ष - कृष्ण
नक्षत्र - ज्येष्ठा रात्रि 10:29 तत्पश्चात मूल
योग - सिद्ध शाम 06:48 तक तत्पश्चात साध्य
राहुकाल - दोपहर 02:16 से शाम 03:55 तक
सूर्योदय - 05:58
सूर्यास्त - 19:13
दिशाशूल - दक्षिण दिशा में
व्रत पर्व विवरण - देवर्षि नारदजी जयंती
Subscribe to सुधर्मा संस्कृत दैनिक समाचारपत्र @₹600/year from here
https://sudharmasanskritdaily.in/subscribe/
महर्षि नारदः


दैवे दैवसृष्टौ च विशेषप्रीतिमान् ऋषिपुङ्गवः नारदमहर्षिः । सः ब्रह्मणः मानसपुत्रः । महाविष्णोः परमभक्तः च । महतीनामिकां वीणां वादयन् सः नारायणनाम जपन् देशसञ्चारं करोति । मनुष्याणां हितकाङ्क्षिषु नारदस्य प्रथमं नाम । विष्णुतः प्राप्तां विद्यां सः अर्हान् मानवान् बोधितवान् । नारायणनाम स्मरन् त्रिषु लोकेषु अपि सञ्चरन् असहायानां सज्जनानाम् उपकारं करोति स्म सः ।
मानवेषु सच्चारित्र्ययुक्तः श्रेष्ठः पुरुषः कः इति यदा वाल्मीकिना पृष्टं तदा नारदः तं श्रीरामवृत्तान्तम् उक्तवान् । तस्य कथनात् प्रेरितः वाल्मीकिः तमसानदीतीरस्थे आश्रमे उपविश्य रामायणमहाकाव्यं रचितवान् ।
पाण्डवाः यदा नूतनस्य नगरस्य निर्माणार्थं चिन्तनं कुर्वन्तः आसन्, तदा नारदः तत्र गत्वा आत्मना दृष्टः इन्द्रपुरी अलकानगरी इत्यादीः दिव्यनगरीः वर्णितवान् । तदनन्तरं पाण्डवाः राजधानीम् इन्द्रप्रस्थं निर्मितवन्तः ।
'नारदः कलहप्रियः' इति अपवादवचनं श्रूयते लोके । वस्तुतः तु आपाततह् दर्शनात् नारदस्य कलहप्रियता दृश्यते चेदपि तस्य आन्तर्यस्य दर्शनात् ज्ञायते यत् लोककल्याणम् एव तस्य उद्देशः इति । सज्जनत्वरूपेण दुष्टतायाः परिवर्तनार्थं, धर्मस्य जयार्थं च नारदस्य कलहप्रियता मार्गं कल्पयति स्म । अत्र उदाहरणनि बहूनि । द्वापरयुगे बालः कृष्णः कुत्र वर्धमानः अस्ति इति ज्ञातुम् अशक्नुवन् कंसः यदा चिन्ताक्रान्तः आसीत् तदा नारदह् कृष्णस्य वासस्थलं कंसम् उक्तवान् । कृष्णस्य मारणार्थं त्वरां कुर्वन् कंसः स्वयं मरणं प्राप्तवान् । एवं लोकस्य पीडायाः निवारणार्थं, कंसस्य दुष्कृत्यानां समापनार्थं च नारदस्य 'कलहप्रियता' एव कारणं जाता ।
रावणस्य मरणार्थम् अपि परोक्षतया नारदः एव कारणम् आसीत् । कदाचित् रावणः नारदं पृष्टवान् यत् ओङ्कारस्य किं रहस्यं, किं च तात्पर्यम् इति । तदा नारदः उक्तवान् यत् तत् ज्ञातुं भवतः अर्हता नास्ति इति । एतत् श्रुत्वा कुपितः रावणह् नारदस्य जिह्वां च्छेदयितुम् उद्युक्तः । तदा नारदः शापं दत्तवान् - 'अचिरात् एव भवतः दशानाम् अपि शिरसां च्छेदः भवतु' इति ।
नारदस्य जिज्ञासा अधिका । कदाचित् सः महाविष्णुं पृष्टवान् - 'प्रपञ्चस्य सृष्टेः आधारः माया इति वचनं श्रूयते । सा माया कीदृशी ?' इति । तदा महाविष्णुः मन्दहासपूर्वकम् उक्तवान् - 'एतं विषयं भवान् स्वानुभवात् एव ज्ञास्यति' इति ।
कदाचित् नारदः यथापूर्वं भूलोकसञ्चारं कुर्वन् कस्मिंश्चित् ग्रामे सञ्चारं कुर्वन् आसीत् । तदा अकस्मात् महती वृष्टिः आगता । आश्रयम् इच्छन् नारदः कस्यचित् गृहस्य द्वारम् अङ्गुल्या ताडितवान् । काचित् सुन्दरी युवतिः द्वारम् उद्घाटितवती । तस्याः मातापित्रोः प्रार्थनां पुरस्कुर्वन् नारदः तां तरुणीं परिणीय तत्रैव वासम् आरब्धवान् । तस्य पुत्राः उत्पन्नाः । कौटुम्बिकजीवनस्य सुखदुःखादिकम् अनुभूतवान् सः । अथ कदाचित् रात्रौ उग्रः नदीप्रवाहः तस्य गृहम् आवृत्य अतिष्ठत् । पत्नीपुत्रादयः नदीप्रवाहेण नीताः । एतत् दृष्ट्वा दुःखं सोढुम् अशक्नुवन् नारदः विलपन् - 'हा हन्त ! मम पत्नीपुत्रादयः निर्गताः खलु ! हे भगवन् ! कीदृशः एषह् निष्करुणव्यवहारः भवतः' इति क्रन्दनं कृतवान् ।
अपरक्षणे एव भगवान् विष्णुः तस्य पुरतः प्रत्यक्षीभूय - 'नारद ! त्रिलोकसञ्चारिणः विवेकिनः भवतः का एषा दुर्दशा ? किम् एतत् अनुचितं विलपनम् ?' इति पृष्टवान् । तदा 'माया नाम का' इति सम्यक् अवगच्छन् नारदः विष्णुं साष्टाङ्गं नमस्कृत्य तस्य स्तोत्रं कृतवान् ।
'विवाहानन्तरं वर्षाभ्यन्तरे सत्यव्रतः आयुः समाप्तं भविष्यति' इति सावित्र्याः पितरम् अश्वपतिं नारदः एव उक्तवान् । ततः एव सावित्री मनस्थैर्यं प्राप्य यमं सम्मुखीकर्तुं, पत्युः प्राणान् प्रतिप्राप्तुं च शक्तवती । एवं बह्वीषु पुराणकथासु नारदस्य प्रस्तावः विशेषतः कृतः दृश्यते । भक्तिसाहित्यक्षेत्रे नारदभक्तिसूत्राणां विशेषमहत्त्वम् अस्ति ।
भावार्थभाषाः -सृष्टि से पूर्व अन्धकार से आच्छादित अन्धकारमय था, जलसमान अवयवरहित न जानने योग्य “आभु” नाम से परमात्मा के सम्मुख तुच्छरूप में एकदेशी अव्यक्त प्रकृतिरूप उपादान कारण था, जिससे सृष्टि आविर्भूत होती है, उसके ज्ञानमय तप से प्रथम महत्तत्त्व उत्पन्न हुआ ॥३॥

एक एव पदार्थस्तु त्रिधा भवति वीक्षितः।
कुणपं कामिनी मांसं योगिभिः कामिभिः श्वभिः।।



भावार्थ:- एक ही वस्तु को तीन जीव तीन दृष्टि से देखते हैं - स्त्री तन को योगी निंदित शव के रूप में देखते हैं, कामी उसे सुंदरी समझता है व कुत्ते उसे मांस पिण्ड मानते है।

(चाणक्यनीति - 14/15)
प्रेषक; गुरु दीनदयाल


🙏🌹प्रातःवंदन🌹🙏
🚩🇮🇳 जय मां भारती 🇮🇳🚩
चाणक्य नीति ⚔️
✒️ चतुर्दशः अध्याय

♦️श्लोक :- १३

स जीवति गुणा यस्य यस्य धर्म स जीवति।
गुण धर्म विहीनस्य जीवितं निष्प्रयोजनम्।।१३।।

♦️भावार्थ --जीवित वही है जिसमें गुण विद्यमान हैं जिसके जीवन में धर्म है वही जीता है। गुण और धर्म के बिना व्यक्ति का जीना निष्फल तथा व्यर्थ है।।

#Chanakya