संस्कृत संवादः । Sanskrit Samvadah
5.1K subscribers
3.13K photos
297 videos
309 files
5.92K links
Largest Online Sanskrit Network

Network
https://t.me/samvadah/11287

Linked group @samskrta_group
News and magazines @ramdootah
Super group @Ask_sanskrit
Sanskrit Books @GranthaKutee
Download Telegram
@samskrt_samvadah संलापशाला - A Samskrit Voicechat room.

यदीच्छसि वशीकर्तुं, भाषणमेककर्मणा। 
यायास्संलापशालां वै, भवति यत्र भाषणम्।। 

45 निमेषाः
🕚 IST 11:00 AM   
🔰अटलबिहारी वाजपेयी
🗓18th अगस्त 2022, गुरुवासरः

🔴Voicechat would be recorded and shared on this channel.

📑यदि शक्येत चेत् संस्कतेन (अटलमहोदयस्य राजनैतिकस्य सामाजिकस्य वा जीवनस्य संघर्षस्य वा विषये वक्तव्यम्)। चर्चार्थं कृपया पूर्वसिद्धतां कृत्वा आगच्छन्तु।

वयं युष्माकं प्रतीक्षां कुर्मः। 😇
स्मारणतंत्रिकां स्थापयतु

👇🏼👇🏼👇🏼👇🏼👇🏼
https://t.me/samskrt_samvadah?voicechat

सङ्ग्रहः
https://archive.org/details/samlapshala_
🍃श्रद्धावाननसूयश्च श्रृणुयादपि यो नरः।
सोऽपि मुक्तः शुभाँल्लोकान्प्राप्नुयात्पुण्यकर्मणाम्
।।18.71।।

♦️sraddhavan anasuyas ca srnuyad api yo narah sopi muktah subhan lokan prapnuyat punya-karmanam || (18.71)

Also the man who hears this, full of faith and free from malice, he, too, liberated, shall attain to the happy worlds of those of righteous deeds.(18.71)

तथा जो श्रद्धावान् और अनसुयु (दोषदृष्टि रहित) पुरुष इसका श्रवणमात्र भी करेगा वह भी (पापों से) मुक्त होकर पुण्यकर्मियों के शुभ (श्रेष्ठ) लोकों को प्राप्त कर लेगा।।18.71।।

#geeta
🍃कच्चिदेतच्छ्रुतं पार्थ त्वयैकाग्रेण चेतसा।
कच्चिदज्ञानसंमोहः प्रनष्टस्ते धनञ्जय
।।18.72।।

♦️kaccid etac chrutam partha tvayaikagrena cetasa |
kaccid ajnana-sammohah pranastas te dhanamjaya || (18.72

Has this been heard, O Arjuna, with one-pointed mind? Has the delusion of thy ignorance been destroyed, O Dhananjaya?(18.72)

हे पार्थ क्या इसे (मेरे उपदेश को) तुमने एकाग्रचित्त होकर श्रवण किया और हे धनञ्जय क्या तुम्हारा अज्ञान जनित संमोह पूर्णतया नष्ट हुआ 18.72।।

#geeta
🚩 सत्य सनातन 🚩

🚩आज की हिन्दी तिथि🚩

🌥️ 🚩युगाब्द - ५१२४
🌥️ 🚩शक संवत - १९४४
🌥️ 🚩विक्रम संवत - २०७९
🚩तिथि - सप्तमी रात्रि 09:20 तक तत्पश्चात अष्टमी

दिनांक - 18 अगस्त 2022
दिन - गुरुवार
अयन - दक्षिणायन
ऋतु - वर्षा
मास - भाद्रपद
पक्ष - कृष्ण
नक्षत्र - भरणी रात्रि 11:35 तक तत्पश्चात कृतिका
योग - वृद्धि रात्रि 08:42 तक तत्पश्चात ध्रुव
राहु काल - दोपहर 02:20 से 03:57 तक
सूर्योदय - 06:17
सूर्यास्त - 07:10
दिशा शूल - दक्षिण दिशा में
ब्राह्ममुहूर्त - प्रातः 04:48 से 05:33 तक
@samskrt_samvadah संलापशाला - A Samskrit Voicechat room.

यदीच्छसि वशीकर्तुं, भाषणमेककर्मणा। 
यायास्संलापशालां वै, भवति यत्र भाषणम्।। 

45 निमेषाः
🕚 IST 11:00 AM   
🔰अटलबिहारी वाजपेयी
🗓18th अगस्त 2022, गुरुवासरः

🔴Voicechat would be recorded and shared on this channel.

📑यदि शक्येत चेत् संस्कतेन (अटलमहोदयस्य राजनैतिकस्य सामाजिकस्य वा जीवनस्य संघर्षस्य वा विषये वक्तव्यम्)। चर्चार्थं कृपया पूर्वसिद्धतां कृत्वा आगच्छन्तु।

वयं युष्माकं प्रतीक्षां कुर्मः। 😇
स्मारणतंत्रिकां स्थापयतु

👇🏼👇🏼👇🏼👇🏼👇🏼
https://t.me/samskrt_samvadah?voicechat

सङ्ग्रहः
https://archive.org/details/samlapshala_
Live stream scheduled for
🔰चित्रं दृष्ट्वा पञ्चवाक्यानि रचयत।
✍🏼सर्वे टिप्पणीसञ्चिकायां स्वोत्तराणि लेखितुं शक्नुवन्ति अथवा पुस्तिकायां लिखित्वा तस्य चित्रं स्वीकृत्य अपि प्रेषयितुं शक्नुवन्ति।
🗣सहैव तानि वाक्यानि उक्त्वा ध्वनिमाध्यमेन अपि प्रेषयत।

Read in English
हिन्दी में पढें


#chitram
Please open Telegram to view this post
VIEW IN TELEGRAM
🍃हिताहितं सुरवं दुःरवं आयुः तस्य हिताहितं। मानं च तच्च यत्रोक्तं आयुर्वेदः स उच्यते

Ayurveda is a Veda that provide the knowledge of good, bad, happy and unhappy life, it's promoters and non-promoters, measurement and nature.

हितायु, अहितायु, सुखायु एवं दुःखायुः इस प्रकार चतुर्विध आयु के हित तथा अहित, पथ्य और अपथ्य आयु का प्रमाण एवं स्वरुप जिसमें हो, वह आर्युवेद कहा जाता है।।

🔅हितायुः अहितायुः सुखायुः दुःखायुः एवं चतुर्धा आयुः वर्तन्ते तेषां कृते पथ्यस्य अपथ्यस्य स्वरूप प्रमाणं च यः ददाति सः अस्ति आयिर्वेदः।

#Subhashitam