संस्कृत संवादः । Sanskrit Samvadah
5.1K subscribers
3.13K photos
297 videos
309 files
5.92K links
Largest Online Sanskrit Network

Network
https://t.me/samvadah/11287

Linked group @samskrta_group
News and magazines @ramdootah
Super group @Ask_sanskrit
Sanskrit Books @GranthaKutee
Download Telegram
🍃प्रवृत्तिं च निवृत्तिं च कार्याकार्ये भयाभये।
बन्धं मोक्षं च या वेत्ति बुद्धिः सा पार्थ सात्त्विकी
।।18.30।।

♦️pravrttim ca nivrttim ca karyakarye bhayabhaye |
bandham moksam ca ya vetti buddhih sa partha sattviki || (18.30)

The intellect which knows the path of work and renunciation, what ought to be done and what ought not to be done, fear and fearlessness, bondage and liberation that intellect is Sattvic (pure), O Arjuna.(18.30)

हे पार्थ जो बुद्धि प्रवृत्ति और निवृत्ति कार्य और अकार्य भय और अभय तथा बन्ध और मोक्ष को तत्त्वत जानती है वह बुद्धि सात्विकी है।।18.30।।

#geeta
🍃यया धर्ममधर्मं च कार्यं चाकार्यमेव च।
अयथावत्प्रजानाति बुद्धिः सा पार्थ राजसी
।।18.31।।

♦️yaya dharmamadharmam ca karyam cakaryameva ca |
ayathavatprajanati buddhih sa partha rajasi || (18.31)

That, by which one wrongly understands Dharma and Adharma and also what ought to be done and what ought not to be done that intellect, O Arjuna, is Rajasic (passionate).(18.31)

हे पार्थ जिस बुद्धि के द्वारा मनुष्य धर्म और अधर्म को तथा कर्तव्य और अकर्तव्य को यथावत् नहीं जानता है वह बुद्धि राजसी है।।18.31।

#geeta
🚩जय सत्य सनातन🚩

🚩आज की हिंदी तिथि

🌥️ 🚩युगाब्द-५१२४
🌥️ 🚩विक्रम संवत-२०७९
🚩तिथि - अमावस्या रात्रि 11:24 तक तत्पश्चात प्रतिपदा

दिनांक - 28 जुलाई 2022
दिन - गुरुवार
शक संवत - 1944
अयन - दक्षिणायन
ऋतु - वर्षा
मास - श्रावण
पक्ष - कृष्ण
नक्षत्र - पुनर्वसु सुबह 07:05 तक तत्पश्चात पुष्य
योग - वज्र शाम 05:57 तक तत्पश्चात सिद्धि
राहु काल - दोपहर 02:25 से 04:05 तक
सूर्योदय - 06:09
सूर्यास्त - 07:24
दिशा शूल - दक्षिण दिशा में
ब्रह्म मुहूर्त - प्रातः 04:43 से 05:26 तक
निशिता मुहूर्त - रात्रि 12:25 से 01:08 तक
@samskrt_samvadah संलापशाला - A Samskrit Voicechat room.

यदीच्छसि वशीकर्तुं, भाषणमेककर्मणा। 
यायास्संलापशालां वै, भवति यत्र भाषणम्।। 

45 निमेषाः
🕚 IST 11:00 AM
🔰क्रीडालुपरिचयः
(Player's introduction)
🗓27th July 2022, गुरुवासरः

🔴Voicechat would be recorded and shared on this channel.

📑यदि शक्येत चेत् संस्कतेन (कस्यचित्/कस्याश्चित् क्रीडालोः जीवनविवरणं कर्तव्यम्)। चर्चार्थं कृपया पूर्वसिद्धतां कृत्वा आगच्छन्तु।

वयं युष्माकं प्रतीक्षां कुर्मः। 😇
स्मारणतंत्रिकां स्थापयतु

👇🏼👇🏼👇🏼👇🏼👇🏼
https://t.me/samskrt_samvadah?voicechat

सङ्ग्रहः
https://archive.org/details/samlapshala_
Live stream scheduled for
🔰चित्रं दृष्ट्वा पञ्चवाक्यानि रचयत।
✍🏼सर्वे टिप्पणीसञ्चिकायां स्वोत्तराणि लेखितुं शक्नुवन्ति अथवा पुस्तिकायां लिखित्वा तस्य चित्रं स्वीकृत्य अपि प्रेषयितुं शक्नुवन्ति।
🗣सहैव तानि वाक्यानि उक्त्वा ध्वनिमाध्यमेन अपि प्रेषयत।

Read in English
हिन्दी में पढें


#chitram
🍃परोपकाराय फलन्ति वृक्षाः
परोपकाराय वहन्ति नद्यः
परोपकाराय दुहन्ति गावः
परोपकारार्थमिदं शरीरम्
।।

🔅वृक्षाः अन्येभ्यः उपकारं कर्तुम् एव फलन्ति । नद्यः अपि परोपकारार्थम् एव प्रवहन्ति ।धेनवः परसाहाय्यार्थम् एव क्षीरं यच्छन्ति । अतः एतत् शरीरं परोपकाराय एव म |

#Subhashitam
दश ________ भवन्ति।
Anonymous Quiz
16%
दिक्
57%
दिशाः
27%
दिशः
1%
दिश्