संस्कृत संवादः । Sanskrit Samvadah
4.95K subscribers
3.12K photos
294 videos
308 files
5.9K links
Largest Online Sanskrit Network

Network
https://t.me/samvadah/11287

Linked group @samskrta_group
News and magazines @ramdootah
Super group @Ask_sanskrit
Sanskrit Books @GranthaKutee
Download Telegram
June 20, 2021

 कोविडस्य तृतीयतरङ्गः बालकान् अधिकतया न बाधिष्यते इति एयिम्स् संस्था- अन्ताराष्ट्रिय स्वास्थ्यसंघटनं च ।

  नवदिल्ली> कोविडस्य तृतीयतरङ्गः बालकान् तीव्रतया न बाधिष्यते इति अध्ययनफलम्। अन्ताराष्ट्रियस्वास्थ्यसंघटनं तथा एयिम्स् संस्था च  संयोज्य कृते अनुसन्धाने एव एतत् निगमनम् । बालकेषु शून्य-भावात्मकमानः प्रौढजनापेक्षया अधिकतया न भवति इति अभिज्ञैः उक्तम्।  प्रायेण बालकाः रोगबाधिधाः अपि ते न अजानन् । अध्ययनार्थं विविधेभ्यः राज्येभ्यः अयुतम् अंशाः सञ्चिताः । भारते चतुर्राज्येषु ४५००  आदर्शांशाः स्वीकृताः। अधिकतया विवरणसञ्चयनं अनुवर्तमानः अस्ति। द्वितीयतरङ्गानन्तरं नवदेहल्ल्यां प्रान्तप्रदेशेषु च शून्यभावात्मकमानम् अधिकोऽभवत् इत्यतः आगामिष्यमाणां तृतीयतरङ्गं प्रतिरोद्धुं सक्षमं भवति इति डो. पुनीत् मिश्रेण प्रोक्तम् ।

~ संप्रति वार्ता
Forwarded from Deleted Account
🚩आज की हिंदी तिथि

🌥️ 🚩युगाब्द - ५१२३
🌥️ 🚩विक्रम संवत - २०७८
🚩तिथि - एकादशी दोपहर 01:31 तक तत्पश्चात द्वादशी

दिनांक - 21 जून 2021
दिन - सोमवार
शक संवत - 1943
अयन - दक्षिणायन
ऋतु - वर्षा
मास - ज्येष्ठ
पक्ष - शुक्ल
नक्षत्र - स्वाती शाम 04:46 तक तत्पश्चात विशाखा
योग - शिव शाम 05:34 तक तत्पश्चात सिद्ध
राहुकाल - सुबह 07:38 से सुबह 09:19 तक
सूर्योदय - 05:59
सूर्यास्त - 19:21
दिशाशूल - पूर्व दिशा में
Forwarded from Deleted Account
काकचञ्चूवदास्येन
पिबेद्वायुं शनैः शनैः ।
चालयेदुदरं पश्चात्
वर्त्मना रेचयेच्छनैः ॥
15 ।।

वातसारं परं गोप्यं
देहनिर्मलकारणम् ।
सर्वरोगक्षयकरं ।
देहानलविवर्धकम् ॥
16 ॥

अन्वयः (संस्कृतवाक्यरचनापद्धतिः)

काकचञ्चूवद् आस्येन वायुं शनैः शनैः पिबेत्। पश्चात् उदरं चालयेत्। शनैः वर्त्मना रेचयेत् । परं गोप्यं देहनिर्मलकारणं सर्वरोगक्षयकरं वातसारं देहानलविवर्धकम् ।

प्रतिपदार्थः (अन्वयार्थः)

- काक - कौवे की
- चञ्चूवत् - चोंच की तरह
- आस्येन - मुख से
- वायुम् - वायु को
- शनैः शनैः - धीरे-धीरे
- पिबेत् - पीना चाहिए
- पश्चात् - बाद में
- उदरम् - उस वायु को पेट में
- चालयेत् - घुमाना चाहिए
- शनैः - धीरे से
- वर्त्मना - नाक के मार्ग से
- रेचयेत् - वायु छोड़ना चाहिए
- परम - अत्यंत
- गोप्यम् - गोपनीय
- देह - शरीर के
- निर्मल - शोधन के
- कारणम् - कारण हुए
- सर्व - समस्त
- रोग - रोगों के
- क्षयकरम् - क्षयकारी
- वातसारम् - यह वातसार क्रिया
- देह - शरीर में स्थित
- अनल - जठराग्नि को
- विवर्धकम् - बढ़ाता है

विवरण:

घेरंडसंहिता के पहले अध्याय से लिया गया यह श्लोक वातसार क्रिया को दर्शाता है, जो एक सरल योग क्रिया है जिसे किसी भी आयु का व्यक्ति कर सकता है। इस क्रिया में साधक को पहले अपने होंठों को कौवे की चोंच की तरह बनाकर धीरे-धीरे वायु को अंदर लेना होता है। पेट में इस वायु को कुछ क्षण के लिए रखकर फिर धीरे-धीरे नाक के माध्यम से बाहर छोड़ना होता है। योग का अर्थ है दो वस्तुओं को जोड़ना, यहाँ वायु और पेट को जोड़ा गया है। इस प्रक्रिया को वातसार क्रिया कहा जाता है। वायु पेट में प्रवेश करते समय शीतल होती है, और शरीर की उष्णता से गर्म होकर जठराग्नि को सक्रिय करती है, जिससे पाचन शक्ति में वृद्धि होती है। यह क्रिया शरीर को शांत और ठंडा रखती है और मल मूत्रादि क्रियाओं को सरलता से संपन्न करती है। घेरंडसंहिता में इस तरह की सुलभ योग क्रियाओं का वर्णन किया गया है।

अंतरराष्ट्रीय योग दिवस की शुभकामनाएँ।

MEANING:

Shape the mouth like a crow's beak and inhale slowly. Allow the air to flow gently into the stomach and then exhale slowly through the nose. This practice is known as Vatasara. It helps enhance the digestive fire (Jatharagni) of the practitioner. It is recommended for those who wish to practice daily. While normally air is inhaled through the nose and enters the lungs, this method directs the cool air to the stomach, stimulating digestion and providing relief from issues like constipation and piles. The root cause of such ailments is often undigested food in the body.

This technique aids in the complete digestion of food, serving as a fundamental method for natural body cleansing.

Happy International Yoga Day to all.

© Sanjeev GN #subhashitam
Only 1 page is shared because other page is advertisement in other language
अद्य अंतरराष्ट्रीययोगदिवसम् 🧘🏻🧘🏻‍♀

योगविद्या भारतवर्षस्य अमूल्यनिधिः । पुराकालादेव अविच्छित्ररुपेण गुरुपरम्परापूर्वकं प्रचलिताऽऽसीत् गुरुपरम्परेयम् । वस्तुत ऋषिमुनियोगिनामध्यवसायजनितं साधनालब्धं अन्तर्जगतो महत्त्वपूर्णमन्तर्विज्ञान भवति तथा । अनेन योगसमाधिना ऋषयो मन्त्रान् द्रष्टुं समर्था आसन् श्रीमद्भगवद्गीतायां योगस्य द्विविधत्वं वर्णितं श्रीकृष्णेन । यथा –ज्ञानयोगः, कर्मयोगश्च । तदुक्तम्

लोकेऽस्मिन् द्विविधा निष्ठा पुरा प्रोक्ता मयानघ ।
ज्ञानयोगेन सांख्यानां कर्मयोगेन योगिनाम् । (गीता-३/३)
परम्परनिरपेक्षं मोक्षसाधनत्वेन कर्मज्ञानयोगरुपं निष्ठाद्वयमुक्तम् । एकस्यैव प्रकारभेदमात्रम् । अधिकारिभेदात् योगद्वयमुक्तम् । शुध्दान्तः करणानां ज्ञानभूमिकामारुढानां ज्ञानपरिपाकार्थं ज्ञानयोग उपदिष्टः । सांख्यभूमिकामनारुढानां तु अन्तः करणशुध्दिद्वारा तदारोहणार्थं कर्मयोगः उक्तः । त्रिशिखाब्राह्मणोपनिषदि कर्मयोगस्य ज्ञानयोगस्य च लक्षण्मुक्तम् । यथा –

कर्म कर्त्तव्यमित्येव विहितेष्वेव कर्मसु ।
बन्धनं मनसो नित्यं कर्मयोगः स उच्यते ॥
यत्तु चित्तस्य सततमर्थे श्रेयसि बन्धनम् ।
ज्ञानयोगः स विज्ञेयः सर्वसिध्दिकरः शिवः ॥
वस्तुतः ज्ञाननिष्ठैः सन्न्यासिभिः यत् मौक्षाख्यं स्थानं साक्षादवाप्यते, कर्मयोगिभिरपि तदेव स्थानमवाप्यते । तदुक्तं गीतायाम् –

यत् सांख्यैः प्राप्यते स्थानं, तद् योगैरपि गम्यते । (गीता- ५/५) ज्ञानकर्मयोगौ एकफलौ सन्तौ पृथक् स्वतन्त्राविति अज्ञा एव प्रवदन्ति । कर्मयोगं सम्यगनुतिष्ठन् शुध्दचित्तः सन् ज्ञानद्वारा यदुभयोः फलं कैवल्यं तत् प्राप्नोति । अतः अनयोः भेदत्वं ज्ञानिनः न स्वीकुवर्न्ति ।
सांख्यायोगौ पृथग्वालाः प्रवदन्ति न पण्डिताः । (गी. -५/४)
अग्रे गत्वा द्वादशाध्याये भक्तियोगोऽपि वर्णितः भगवद्गीतायां श्रीकृष्णेन । श्रीमद्भागवतेऽपि ज्ञानकर्मभक्तिभेदेन त्रिविधो योग उपदिष्टः । तदुक्तं भागत्रते

योगस्त्रयो मया प्रोक्ता नृणां श्रेयो विधित्सया ।
ज्ञानं कर्म च भक्तिश्च नोपायोऽन्योऽस्ति कुत्रचित् ॥ (११/२०/६)
योगस्याङ्गानि संपादित करें
योगदर्शनानुसारेण योगस्य अष्टौ अङ्गानि सन्ति । तदुक्तं योगदर्शने यम्- नियम- आसन- प्राणायाम-प्रत्याहार –धारण् –ध्यान – समाधयोऽष्टाङ्गानि –(२/२) इति । एतेषां वहिरङ्गान्तरङ्गभेदेन द्विविधत्वं कल्प्यते । एषु यम- नियम – आसन –प्राणायाम –प्रत्याहरादीनि पञ्चाङ्गानि वहिरङ्गानि सन्ति । धारणा –ध्यान –समाधीति त्रीणि अन्तरङ्गाणि भवन्ति । यतो हि एतेषामन्तः करणेन साकमेव सम्बन्धो विद्यते । अतः एतेषामन्तरङ्गत्वम् । महर्षिणा पतञ्जलिना त्रयाणां कृते संयमः इत्युच्यते । तद्यथा – त्रयमेकत्र संयमः (३/४) । अष्टाङ्गयोगद्वारा प्रमाण- विपर्यय- विकल्प निद्रा – स्मृत्यादिपञ्चप्रवृत्तीनां निरोधं कृत्वा योगसमाधौ प्रविशति योगी ।

यमः
नियमः
आसनम्
प्राणायामः
प्रत्याहारः
धारणा
ध्यानम्
समाधिः

योगस्याधिकारी
कर्मफलमनपेक्षमाणः सन् अवश्यं कार्यतया विहितं कर्म यः करोति स एव योगी भवति । इन्द्रियभोगेषु तत्साधनेषु च कर्मसु यदा आसक्तिं न करोति, सर्वान् भोगविषयान् परित्यजति तदा स योगारुढं उच्यते । स एकान्ते स्थितः सन् सङ्गशून्यो भूत्वा मनः वशीकृत्य आशां परिग्रहञ्च परित्यज्य सततमात्मानं समाहितां कुर्यात् । तत्रासनमुपविश्य एकाग्रं विक्षेपरहितं मनः कृत्वा योगमथ्यसेत् । यस्य आहारः विहारश्च नियमितः, सर्वेषु कर्मसु यस्य चेष्टा नियमिता, यस्य शयनः जागरणञ्च नियमितं तस्य दुःखनिवर्त्तको योगो सिध्दयति । तदुक्तं भगवद्गीतायाम् –

युक्ताहारविहारस्य युक्तचेष्टस्य कर्मसु ।
युक्तस्वप्नावबोधस्य योगो भवति दुः खहा ॥ (गीता – ६/१७)

योगफलम्
योगात् परं वलं नास्ति । योगात् परो बन्धुः नास्ति । भगवतः शिवस्य योगमार्गादुत्तममार्गो न विद्यते । तदुक्तं सिद्धसिद्धान्तपद्धतौ –

योगमार्गात्परो मार्गो नास्ति नास्ति श्रुतौ स्मृतौ ।
शास्त्रेष्वेन्येषु सर्वेषु शिवेन कथितः पुरा ॥ (५/२१)
श्रीमद्भगवद्गीतायामपि श्रीकृष्णेन उक्तं यत् –

तपश्विभ्योऽधिको योगी ज्ञानिभ्योऽपि ततोऽधिकः ।
कर्मिभ्यश्चाधिको योगी तस्माद्योगी भवार्जुन ॥ (६/४६)
तपस्वि –ज्ञानि –कर्मिभ्यो योगी श्रेष्ठः । मोक्षप्राप्तिर्भवति योगस्य प्रधानं लक्ष्यम् । योगसाधनद्वारा शतजन्मार्जितं पापं विनश्यति । तदुक्तमुत्तरगीतायाम्

मुहूर्त्तमपि योगश्चेन्नासाग्रे मनसा सह ।
सर्वं तरति पाप्मानं तस्य जन्मशतार्जितम् ॥(२/१०)
योगो भवति मोक्षप्राप्तेः सरलो राजमार्गः । योगस्य ध्यानादिद्वारा परमात्मनः प्राप्तिः भवति । आसनमुद्राद्वारा शरीरं रोगविहीनं भवति । मनः शुद्ध निर्मलं च भवति । योगमार्गे नानाविधानां विभूतीनां लाभो भवति । अणिमा- लघिमा –महिमा –गरिमा –प्राप्ति-प्राकाम्य –वशित्वं –ईशित्वादीनामष्टसिद्धिनां प्राप्तिर्भवति ।
योगभेदाः
योगचतुष्टयस्य वर्णनं योगशास्त्रे विद्यते । यथा –(क) मन्त्रयोगः,(ख) हठयोगः, (ग) लययोगः, (घ) राजयोगश्च । योगशिक्षोपनिषदि उक्तम् –
मन्त्रो लयो हठो राजयोगान्ता भूमिकाः क्रमात् ।
एक एव चतुर्धायं महायोगोऽभिधीयते ॥
मन्त्रयोगः
हठयोगः
लययोगः
राजयोगः

उपसंहारः – समीक्षा
इदन्न दर्शनम् । अणिमाद्यष्टसिद्धयः न हि विज्ञानेन प्रमाणीकृताः । तास्तु इन्द्रजालादिप्राचीनपद्धतीनामवशेषा इति नवीनाः विचारवादिनः आक्षिपन्ति । परन्तु चित्तस्यान्तरालमभ्यस्य तं रहस्यं ज्ञापयितुं कृतः प्रयत्नः वैज्ञानिकः सन्, प्रज्ञायाः गभीरतायाः अपारं शक्तिसामर्थ्यं राजयोगः दर्शयति । आत्मशोधाय मुक्तिसाधनाय च सरलान् पथः मनोवैज्ञानिकरीत्या अनेन निरूपितम् । अमुमनुसृत्य यैर्यशः अवाप्तः तेऽस्य नैजतायाः प्रमाणम् । अष्टाङ्गयोगः अद्यापि महत्त्वमावहन् बहूनां समस्यानां निवारणे यशस्वी अस्ति । जैनबौद्धादिसर्वदर्शनानि अमुम् औपयुञ्जन्त इत्यतः राजयोग इत्याख्यामलभत । अद्यापि स्वास्थ्यक्षेत्रेष्वस्य प्रयोगः दृश्यते ।
🍃 भानुभानुतभाः वामा सदामोदपरः हतं।
तं ह तामरसाभक्क्षः अतिराता अकृत वासविम् ॥ २४॥


🔸सूर्य से भी तेज में प्रशंसित, रमणीक पत्नी (सीता) को निरंतर अतुल आनंद प्रदाता, जिनके नयन कमल जैसे उज्जवल हैं – उन्होंने इंद्र के पुत्र बाली का संहार किया।


विलोम श्लोक :—

🍃 विं सः वातकृतारातिक्षोभासारमताहतं।
तं हरोपदमः दासम् आव आभातनुभानुभाः ॥ २४॥


🔸उस कृष्ण ने – जिनके तेज के समक्ष सूर्य भी गौण है – जिसने अपने उत्तेजित सेवक गरुड़ की रक्षा की, जिस गरुड़ ने अपने डैनों की फड़फड़ाहट मात्र से शत्रुओं की शक्ति और गर्व को क्षीण किया था – जिस (कृष्ण) ने कभी शिव को भी पराजित किया था।

#Viloma_Kavya
चाणक्य नीति ⚔️

✒️ पंचदशः अध्याय

♦️श्लोक :- १८

छिन्नोपि चंदनतरुः न जहाति गंधम्
वृद्धोऽपि वापणपतिः न जहाति लीलाम् ।
यन्त्रार्पितो मधुरतां न जहाति चेक्षुः
क्षीणोऽपि न त्यजति शीलगुणान् कुलीनः ॥

♦️भावार्थ - चन्दन कट जाने पर भी अपनी सुगंध नहीं छोड़ते, हाथी बुढा होने पर भी अपनी लीला नहीं छोड़ता, गन्ना निचोड़े जाने पर भी अपनी मिठास नहीं छोड़ता, उसी प्रकार उत्तम कुल में पैदा हुआ व्यक्ति अपने उन्नत गुणों को नहीं छोड़ता भले ही उसे कितनी भी गरीबी में क्यों ना बसर करना पड़े।

#Chanakya
Forwarded from kathaaH कथाः
जून् २०१४ सम्भषणसन्देश:
ओ३म्

361. संस्कृत वाक्याभ्यासः

राजीवः – नमो नमः ।

नीरजः – नमस्ते , नमो नमः। कथम् असि ?
= नमस्ते , नमो नमः । कैसे हो तुम ?

राजीवः – अहं कुशली अस्मि।
= मैं कुशल हूँ।

नीरजः – अत्र आश्रमे किं करोषि त्वम् ?
= यहाँ आश्रम में क्या कर रहे हो ?

राजीवः – अयम् आश्रमः नास्ति। एषा मम क्षेत्रवाटिका अस्ति।
= यह आश्रम नहीं है। यह मेरा फार्म हाउस है।

नीरजः – तव क्षेत्रवाटिका ??
= तुम्हारा फार्म हाउस ??

राजीवः – आम् । नगरे तु अध्ययनार्थं निवसामि।
= हाँ , नगर में तो मैं पढ़ने के लिये रहता हूँ।

– प्रति शनिवासरे अत्र आगच्छामि।
= हर शनिवार को यहाँ आ जाता हूँ।

– रविवासर पर्यन्तम् अत्रैव तिष्ठामि।
= रविवार तक यहाँ ही रहता हूँ।

नीरजः – अन्येषु दिनेषु अत्र कः निवसति?
= अन्य दिनों में यहाँ कौन रहता है ?

राजीवः – पितामहः निवसति। सः धेनूनां पालनं करोति।
= दादाजी रहते हैं। वे गायों का पालन करते हैं।

– मम पितामही निवसति। सा दुग्धं दोग्धि ।
= मेरी दादीजी रहती हैं। वे दूध दुहति हैं।

– आदिनं वृक्षाणां रक्षणं कुरुतः ।
= पूरे दिन वृक्षों की रक्षा करते हैं।

नीरजः – तव माता-पितरौ कुत्र स्तः ?
= तुम्हारे माता पिता कहाँ है ?

राजीवः – पश्य … ओ … तत्र दृश्येते ।
= देखो … ओ … वहाँ दिख रहे हैं ।

नीरजः – तौ किं कुरुतः ?
= वे दोनों क्या कर रहे हैं ?

राजीवः – तौ तत्र बीजवपनं कुरुतः ।
= वे दोनों बीज बो रहे हैं।

नीरजः – तव भगिनी न दृश्यते।
= तुम्हारी बहन नहीं दिख रही है।

राजीवः – पश्य ताम् ….. सा तु दोलायां दोलायते ।
= उसको देखो…. वह तो झूले में झूल रही है।

नीरजः – तव कृषिवाटिकायां तु बहु मोदः अस्ति।
= तुम्हारे फार्म हॉउस में तो बहुत मजा है।

ओ३म्

362. संस्कृत वाक्याभ्यासः

रात्रौ तस्य उदरे पीड़ा भवति स्म।
= रात में उसके पेट में पीड़ा हो रही थी।

उदरशूलेन सः पीडितः आसीत् ।
= पेट दर्द से वह पीडित था।

रात्रौ सः एरण्डतैलं पीतवान्।
= रात में उसने अंडी का तेल पिया।

प्रातः त्रिवादने तस्य उदरं स्वच्छं जातम् ।
= सुबह तीन बजे उसका पेट साफ हो गया।

भोजनसमारोहे सः पित्तकं खादितवान् ।
= भोजन समारोह में उसने पीज़ा खाया था।

तस्य शरीरे पित्तम् अवर्धत।
= उसके शरीर में पित्त बढ़ गया।

वायुविकारः अपि अवर्धत।
= वायुविकार भी बढ़ गया।

अधुना सः स्वस्थः अस्ति।
= अब वह स्वस्थ है।

प्राणायामं करोति ।
= प्राणायाम कर रहा है।

पीज़ा खादनेन पित्तम् अवर्धत अतः तस्य नाम पित्तकम् ।
= पीज़ा खाने से पित्त बढ़ गया अतः उसका नाम पित्तकम्

ओ३म्

363. संस्कृत वाक्याभ्यासः

ह्यः अनन्त कुलकर्णी महोदयस्य दूरवाणी आसीत्।
= कल अनंत कुलकर्णी जी का फोन था।

पूनातः सः वदति स्म।
= वे पूना से बोल रहे थे।

ते सर्वेषां विषये पृच्छन्ति स्म।
= वे सबके लिये पूछ रहे थे।

भवतः भार्या कथम् अस्ति ?
= आपकी श्रीमती जी कैसी हैं ?

पुत्रः किं करोति ?
= बेटा क्या कर रहा है ?

पङ्कजः किं करोति ?
= पंकज क्या करता है ?

तम् अहं स्मरामि इति सूचयतु।
= उसको मैं याद करता यह बताना ।

तत्र संस्कृतकार्यं कथं चलति ?
= वहाँ संस्कृत कार्य कैसा चल रहा है ?

अहं पुनः भवतः नगरम् आगन्तुम् इच्छामि।
= मैं पुनः तुम्हारे नगर आना चाहता हूँ।

यदा आगमिष्यामि तदा सूचयिष्यामि।
= जब आऊँगा तब सूचित करूँगा।

ओ३म्

364. संस्कृत वाक्याभ्यासः

पुत्रः – अम्ब ! किं फलम् आनयानि ?
= माँ ! कौनसा फल लाऊँ ?

एकं फलम् आनयानि वा अनेकानि ?
= एक फल लाऊँ या अनेक ?

माता – अद्य सेवफलमेव आनय ।
= आज सेव ही लाओ ।

पुत्रः – नैव , भवती आदिनम् एकमेव फलं खादति।
= नहीं , आप सारा दिन एक ही फल खाती हैं।

– अहं विविधानि फलानि आनेष्यामि।
= मैं विविध फल लाऊँगा।

माता – कदलीफलं बहु गलितं भवति।
= केला बहुत गला हुआ होता है।

– मा आनय ।
= मत लाना ।

पुत्रः – अम्ब ! अहं स्वादुफलं आनेष्यामि।
= माँ , मैं चीकू लाऊँगा।

सीताफलम् , अमृतफलं च आनेष्यामि।
= सीताफल और नासपाती लाऊँगा।

माता – तुभ्यं यथा रोचते पुत्र !
= तुम्हें जैसा ठीक लगे बेटा !

#vakyabhyas
अद्य तस्य पुण्यतिथि🙏🏼🥀

केशवबलिरामहेडगेवारः (Keshav Baliram Hedgewar) (१८८९-१९४०) राष्ट्रियस्वयंसेवकसङ्घस्य संस्थापकः । सङ्घस्य आद्यसरसङ्घचालकः अस्ति केशव बलिराम हेडगेवार । तस्य जीवनस्य एकमात्रं लक्ष्यम् आसीत् – हिन्दु-अस्मितायाः पुनर्जागरणद्वारा हिन्दुसमाजः सुसङ्घटितः सन् परमवैभवस्थितिं यथा प्राप्नुयाद् तथा कर्तव्यम् इति । अनेन उद्देशेन एव तेन १९२५ तमस्य वर्षस्य विजयदशम्यां महाराष्ट्रराज्यस्य नागपुरे राष्ट्रियस्वयंसेवकसङ्घं स्थापितवान् ।

जन्म — १ एप्रिल् १८८९ नागपुरम्
मृत्युः — २१ जून् १९४० (आयुः ५१) नागपुरम्
वृत्तिः — राजनैतिज्ञः

बाल्यजीवनम्
१८८९ तमे वर्षे युगादिदिने केशवस्य जन्म नागपुरे जातम् । पिता बलिरामपन्तः, माता रेवतीबाई । पिता महान् संस्कृतविद्वान् आसीत् । अग्निहोत्रिणः तस्य प्रमुखं कार्यम् आसीत् वेदाध्ययनम् अध्यापनञ्च । एतस्य कुटुम्बस्य मूलग्रामः तेलङ्गणाराज्ये निजामाबादजनपदे कन्दकूर्ती इति। पूर्वजाः केभ्यश्चित् अन्वयेभ्यः प्राक् नागपुरम् आगतवन्तः। अनयोः दम्पत्योः षड् अपत्यानि। तिस्रः कन्याः, त्रयः पुत्राः च। पुत्राः महादेवः, सितारामः, कनीयतमः केशवः च। केशवस्य त्रयोदशतमे वर्षे तस्य पितरौ प्लेग (plague) इति रोगस्य प्रकोपे दिवङ्गतौ। तस्य पितृव्यः आबाजी हेडगेवारः तस्य संवर्धनम् अकरोत्।

शिक्षणम्
केशवस्य शालेयशिक्षणं नील-सिटी-हायस्कूल इति शालायाम् अभवत्। शालापरीक्षणदिने सर्वेभ्यः छात्रेभ्यः सः 'वन्दे मातरम्' इति राष्ट्रभक्तिपूर्णाम् उद्घोषणां कारितवान्। एतत् आङ्ग्लशासनादेशाविरुद्धम् आसीत्। तेन कारणेन कुपितेन आङ्ग्लसर्वकारेण सः शालातः बहिष्कृतः। अतः सः यवतमाळनगरे राष्ट्रिय-विद्यालये शालेयं शिक्षणं पूर्णं कृतवान्। अनन्तरं १९१०तमे वर्षे महाविद्यालयीनं शिक्षणं प्राप्तुं सः नँशनल मेडिकल कॉलेज कलकत्ता इत्यत्र गतवान्। तदर्थं डॉ. मुञ्जेमहोदयानां (हिन्दुमहासभायाः नेता) मार्गदर्शनं साहाय्यं च आसीत्। तत्र १९१६तमे वर्षे L.M.S. इति उपाधिं प्राप्तवान्। एकवर्षं छात्रप्रशिक्षणावधिं समाप्य सः वैद्यः भूत्वा नागपुरं प्रत्यागतवान्।
अद्य तयोः जन्मदिनम् 🥳

विष्णु प्रभाकर: (१९१२ -२००९ ) एक: प्रमुख: कथाकार: उपन्यासकार: च अस्‍ति।



अभिनन्दनः वर्धमानः भारतीयवायुसेनायाः विङ्ग् कमाण्डर्। सः वैमानिकाक्रमणतः रक्षणवेलायां पाकिस्ताने पतितः दिनद्वयं यावत् पाकिस्तानस्य अधीने आसीत्।

बाल्यं
अभिनन्दनस्य जन्म काञ्चिपुरतः १९ किमी दूरे विद्यमाने तिरुपमनूर् इति ग्रामे अभवत्। तस्य पिता वायुसेनायाः अधिकारी माता च वैद्या। अभिनन्दनस्य पत्नी अपि वायुसेनायाम् अस्ति। न्याशनल् डिफेन्स् अकाडेमी द्वारा पदवीं समाप्य अभिनन्दनः २००४ तमे वर्षे वायुसेनां प्रविष्टवान्। आदौ सः Su-30 MKI विमानस्य चालकः आसीत्। तदनन्तरं मिग् विमाने चालकः अभवत्।

बन्धनम्
भारतेन पुल्वामा आक्रमणं विरुद्ध्य उग्रशिबिराणामुपरि वैमानिकं क्षिप्राक्रमणम् कृतम्। ततः पाकिस्तानेन फेब्रवरी २७ तमे दिनाङ्के F-16 विमानयानसाहाय्येन भारतस्योपरि आक्रमणस्य प्रयासः कृतः। अभिन्दनः मिग् विमानेन पाकिस्तानीयविमानम् अमारयत्। तदैव पाकिस्तानसीमानं प्रविष्टः अभिनन्दनः प्याराच्यूट् साहाय्येन पाकिस्तानभूमौ अपतत्। तत्र तस्य बन्धनं प्रवृत्तम्।

विमोचनम्
वाघासीमा
जिनीवासन्धिमनुसृत्य अभिनन्दनः भारतं प्रतिप्रेषणीयः इति भारतीयसर्वकारेण उक्तम्। फेब्रवरी २८ तमे दिनाङ्के पाकिस्तानस्य प्रधानमन्त्री अभिनन्दनः भारतं श्वः प्रेष्यते इति उदघोषयत्। तदनुसारं मार्च् १ दिनाङ्के रात्रौ ९.०० वादनसमये अभिनन्दनः वाघा सीमनि भारतं प्रति दत्तः।

विडियोचित्राणि
पाकिस्ताने बन्धनसमये अभिनन्दनस्य कतिचन वीडियोचित्राणि कृत्वा पाकिस्तानेन प्रकाशितानि। कस्मिंश्चित् चित्रे तस्य रक्तसिक्तं मुखम् आसीत्। अन्यत्र चित्रे सः चायं पिबन् आसीत्। परन्तु अभिनन्दनेन चित्रेषु तस्य नाम, वायुसेनायाः स्थानम्. धर्मः एव उक्तः। अन्यत् किमपि सः न अवोचत्।

श्मश्रूः
अभिनन्दनस्य श्मश्रूः चापाकारेण कपोलार्धभागं व्याप्ता। अभिनन्दनस्य बन्धनान्तरं एतस्य श्मश्रूशैली भारते प्रसिद्धा वर्तते