संस्कृत संवादः । Sanskrit Samvadah
4.6K subscribers
3.07K photos
285 videos
307 files
5.82K links
Daily dose of Sanskrit.

Network
https://t.me/samvadah/11287

Linked group @samskrta_group
News and magazines @ramdootah
Super group @Ask_sanskrit
Download Telegram
🍃अविश्रामं वहेद्भारं शीतोष्णं च न विन्दति ।
ससन्तोषस्तथा नित्यं त्रीणि शिक्षेत गर्दभात्।।


🌞गर्दभः विश्रामरहितभारवाहकः, शीतलोष्णविषये न चिन्तयति।, सर्वदा सन्तोषेण भवति।एते त्रयः गुणाः गर्दभात् ज्ञातव्यविषयाः।

🌷गधा विश्राम किए बिना ही निरन्तर भार वहन करता है। शीतोष्ण के विषय में चिन्तित नहीं होता तथा सदा सन्तोष से रहता है। ये तीन बातें हमें गधे से सीखनी चाहिएं।

🌹Donkey is continuously carries load, tolerates the heat and cold always contented. These three things should be learnt from the donkey.

#Subhashitam
🌿आत्मनो मुखदोषेण बध्यन्ते शुकसारिकाः।
बकास्तत्र न बध्यन्ते मौनं सर्वार्थसाधनम्॥


🌞 शुकसारिका आत्मनो मुखदोषेण बध्यन्ते। बकाः तत्र न बध्यन्ते। मौनं सर्वार्थसाधनं वर्तते॥

🌷अपने मुँह (बन्द न रखने) के दोष के कारण तोता मैना आदि पक्षियाँ फँस जाते हैं। पर बगुला कभी नही फँसता। मौन रहना सभी प्रयोजनों को सिद्ध करता है।

🌹 The birds like parrots and myna get trapped by fault of their mouths (voices/sounds). Cranes do not get trapped. Silence is an instrument for obtaining all objects.

📍पञ्चतन्त्रम् । ४।४८॥ @Usha411 #Subhashitam
🌿असतोऽपि भवति गुणवान् सद्भ्योऽपि परं भवन्त्यसद्वृत्ताः।
पङ्कादुदेति कमलं क्रिमयः कमलादपि भवन्ति॥


🌞 असतः अपि दुर्जनादपि गुणवान् भवति। सद्भ्यः अपि सज्जनेभ्योऽपि परं किन्तु असद्वृत्ताः‌ दुर्गुणशीलाः भवन्ति। पङ्कात् कमलम् उदेति। क्रिमयः कीटादयः कमलाद् अपि भवन्ति॥

🌷पुण्यात्मा व्यक्ति निकृष्ट स्रोत से भी उत्पन्न हो सकता है और नीच आचरण वाला व्यक्ति पुण्यात्मा व्यक्ति से भी उत्पन्न हो सकता है। (सुन्दर) कमल (मलीन) कीचड़ से उत्पन्न होता है किन्तु कमल से भी कीड़े उत्पन्न होते देखे जाते हैं।

🌹 A virtuous person may spring even from a bad source and one of bad conduct even from the virtuous. The (beautiful) lotus springs from (dirty) mud, but worms are seen to spring even from a lotus.

📍महासुभाषितसङ्ग्रहः । ३६७४॥ #Subhashitam
🌿महाजनस्य सम्पर्कः कस्य नोन्नतिकारकः।
पद्मपत्रस्थितं तोयं धत्ते मुक्ताफलश्रियम्॥


🌞 महाजनस्य सत्पुरुषस्य सम्पर्कः सम्बन्धः कस्य न उन्नतिकारकः। पद्मपत्रस्थितं कमलपत्रे स्थितं तोयं जलकणं मुक्ताफलश्रियं मौक्तिकसौन्दर्यं धत्ते॥

🌷सज्जनों के साथ सम्पर्क रखना किसका प्रगतिकारक नहीं होता? कमल के पत्ते पर स्थित पानी की बूंद मोती के समान सुन्दर लगती है।

🌹 Whom does, being in association with good people, not bring progress? The water [droplet] on a lotus leaf shines like a pearl.

📍पञ्चतन्त्रम् । ३।६०॥ @Usha411 #Subhashitam
🌿गुरुर्बन्धुरबन्धूनां गुरुश्चक्षुरचक्षुषाम् ।
गुरुः पिता च माता च सर्वेषां न्यायवर्तिनाम्॥


🌞 गुरुः अबन्धूनां स्वजनरहितानां बन्धुः। गुरुः अचक्षुषां चक्षुरहितानां चक्षुः। सर्वेषां न्यायवर्तिनां सन्मार्गगामिनां गुरुः पिता च माता च ॥

🌷गुरु बन्धुरहित व्यक्ति के लिए बन्धु होते हैं। जिसकी आँखें नहीं- उसकी गुरु ही आँखें होते है। गुरु ही सभी सन्मार्गगामियों के लिए माता एवं पिता होते हैं।

🌹 Guru is the relative of those without relatives. He is the eyes of those without sight. He is the father and mother to all those who travel on a just path of life.

@Usha411 #Subhashitam
🌿अष्टौ गुणाः पुरुषं दीपयन्ति प्रज्ञा च कौल्यं च दमः श्रुतं च। पराक्रमश्चाबहुभाषिता च दानं यथाशक्ति कृतज्ञता च॥

🌞 प्रज्ञा आत्मानात्मविवेकजा च कौल्यं सत्कुलीनता च दमः बाह्येन्द्रियोपशमः श्रुतं श्रवणेन गृहीतं ज्ञानं च। पराक्रमः शौर्यं च अबहुभाषिता अल्पवक्तृत्वं च दानं यथाशक्ति कृतज्ञता कृतोपकारस्वीकृतिः च अष्टौ गुणाः पुरुषं दीपयन्ति प्रकाशयन्ति

🌷किसी व्यक्ति को आठ गुण प्रकाशित करते है- प्रज्ञा, कुलीनता, कर्मेन्द्रियों का निग्रह, शास्त्रज्ञान, पराक्रम, अधिक न बोलना, शक्ति अनुसार दान देना, और कृतज्ञता का भाव रखना।

🌹 Eight qualities brighten a person: Intellect, noble family, restraining senses, knowledge, valour, not talking too much, being charitable as per his (financial) strength and gratitude.

📍महाभारतम् । ५।३५।४५॥ #Subhashitam
🌿गणयन्ति न ये सूर्यं वृष्टिं शीतं च कर्षकाः।
यतन्ते सस्यलाभाय तैः साकं हि वसाम्यहम्॥


🌞 ये कर्षकाः कृषिकर्मकराः सूर्यं वृष्टिं जलवर्षणं शीतं च न गणयन्ति न चिन्तयन्ति सस्यलाभाय यतन्ते। अहं तैः साकं हि वसामि ॥

🌷जो किसान गर्मी, ठण्ड, वर्षा में भी खेती करने (अनाज उत्पादन करने) जाते हैं मै उनके साथ निवास करता हूँ।

🌹 I stay along with those farmers who, without considering the heat, rain, or cold, strive for obtaining the grain-produce.

@Usha411 #Subhashitam
🌿असद्भिः शपथेनोक्तं जले लिखितमक्षरम्।
सद्भिस्तु लीलया प्रोक्तं शिलालिखितमक्षरम्॥


🌞 असद्भिः दुर्जनैः शपथेन उक्तं जले लिखितम् अक्षरम् । सद्भिः सत्पुरुषैः तु लीलया विनोदेन प्रोक्तं शिलालिखितम् अक्षरम् ॥

🌷दुर्जनों द्वारा शपथ लेकर भी कही गयी बात जल के ऊपर लिखे हुए अक्षर के समान होती है। सत्पुरुषों द्वारा हास परिहास में कही गयी बात भी पत्थर पर लिखे हुए अक्षर के समान होती है।

🌹 Even when wicked people [assuringly] say [something] by swearing, it is [like] a letter written on water. But even the noble say [something] as a joke, it is like a letter carved on stone.

@Usha411 #Subhashitam
🌿किमत्र चित्रं यत्सन्तः परानुग्रहतत्पराः।
न हि स्वदेहसौख्याय जायन्ते चन्दनद्रुमाः॥


🌞 किम् अत्र चित्रं आश्चर्यकरं यत् सन्तः सज्जनाः परानुग्रहतत्पराः परोपकाराय तत्परा । चन्दनद्रुमाः चन्दनवृक्षाः स्वदेहसौख्याय स्वदेहानां सुखाय न हि जायन्ते ।

🌷क्या आश्चर्य है कि सन्तजन दूसरों पर कृपा करने में (सदैव) तत्पर रहते हैं? चन्दन के पेड स्वयं के शरीर को सुख देने के लिए नहीं उगते।

🌹 What is the wonder, in noble people being ever-ready to support and help others? Sandal wood trees do not grow to (give) comfort (to) their own bodies.

📍 विक्रमचरितम् । १३८॥ @Usha411 #Subhashitam
🌿 सर्वस्य हि परीक्ष्यन्ते स्वभावा नेतरे गुणाः।
अतीत्य हि गुणान् सर्वान् स्वभावो मूर्ध्नि वर्तते॥


🌞 सर्वस्य स्वभावाः हि परीक्ष्यन्ते इतरे अन्ये गुणाः न । गुणान् सर्वान् अतीत्य हि स्वभावः मूर्ध्नि शिरसि वर्तते ॥

🌷सब के स्वभाव ही परखें जाते है, न कि अन्य गुण। कारण कि सभी गुणों का अतिक्रमण कर स्वभाव ही सर्वोपरि रहता है।

🌹 Everyone's nature is tested, not other qualities. Surpassing all qualities, inner nature happens to be head of them.

📍 हितोपदेशः । १।२०॥ #Subhashitam
🌿दूरस्थो ज्ञायते सर्वः पर्वते ज्वलनादिवत्।
चूडामणिः शिरस्थोऽपि दृश्यते न स्वचक्षुषा॥


🌞 दूरस्थः दूरे स्थितः सर्वः पर्वते ज्वलनादिवत् अग्निवत् ज्ञायते। चूडामणिः शिरोरत्नं शिरस्थः अपि स्वचक्षुषा स्वस्य नेत्राभ्यां न दृश्यते ।

🌷जो दूर है, वो सब दिख जाता है, जैसे पर्वत पर लगी आग। किन्तु जो चूडामणि अपने ही सिर पर रखी है, वो भी स्वयं अपनी आंखो से नही देखी जा सकती है।

🌹 Everything faraway can be known, like the fire on the mountain. But crest-jewel cannot be seen by one’s own eyes.

📍 रामायणमञ्जरी । ४। ४७८॥ @Usha411 #Subhashitam
🌿 सर्वद्रव्येषु विद्यैव द्रव्यमाहुरनुत्तमम् ।
अहार्यत्वादनर्घ्यत्वादक्षयत्वाच्च सर्वदा॥


🌞 सर्वद्रव्येषु सर्वेषु वित्तेषु विद्या एव द्रव्यं वित्तम् आहुः अनुत्तमं श्रेष्ठम् । अहार्यत्वात् हर्त्तुम् अशक्यत्वाद् अनर्घ्यत्वाद् अत्यन्तपूज्यत्वाद् अक्षयत्वात् क्षयहीनत्वात् च सर्वदा ॥

🌷 सब द्रव्यों में विद्यारुपी द्रव्य सर्वोत्तम है, क्यों कि वह किसी से हरा नहीं जा सकता; उसका मूल्य नहीं हो सकता, और उसका कभी नाश नहीं होता।

🌹 They say, Knowledge is the supreme among all substances in the world because it is unstealable, invaluable, and always imperishable.

📍 हितोपदेशः । १।४॥ @Usha411 #Subhashitam
🌿 आचारः परमो धर्म आचारः परमं तपः।
आचारः परमा विद्या आचारः परमा गतिः॥


🌞 आचारः परमः धर्मः आचारः परमं तपः। आचारः परमा विद्या आचारः परमा गतिः॥

🌷 आचार ही परम धर्म, परम तपस्या, परम विद्या और परम गति है।

🌹 Conduct is the supreme dharma, conduct is the supreme austerity. Conduct is the supreme education; conduct is the supreme destiny.

📍 लिङ्गपुराणम् । १।८५।१२९॥ #Subhashitam