संस्कृत संवादः । Sanskrit Samvadah
4.95K subscribers
3.12K photos
294 videos
308 files
5.9K links
Largest Online Sanskrit Network

Network
https://t.me/samvadah/11287

Linked group @samskrta_group
News and magazines @ramdootah
Super group @Ask_sanskrit
Sanskrit Books @GranthaKutee
Download Telegram
Subscribe to सुधर्मा संस्कृत दैनिक समाचारपत्र @₹600/year from here
https://sudharmasanskritdaily.in/subscribe/
📚 श्रीमद बाल्मीकि रामायणम 📚

🔥 बालकाण्ड: 🔥
।। षोडशः सर्गः ।।

🍃 भार्याणामनुरूपाणामश्रीतेति प्रयच्छ वै।
तासु त्वं लप्स्य पुत्रान्यदर्थं यजसे नृप॥२०॥

⚜️ भावार्थ - और इसको अपने अनुरूप रानियों को खिलाइये। इसके प्रभाव से आपकी रानियों के पुत्र उत्पन्न होंगे, जिसके लिये आपने यह यज्ञ किया है ॥२०॥

🍃 तथेति नृपतिः प्रीतः शिरसा प्रतिगृह्य ताम्।
पात्रीं देवानसंपूर्णा देवदत्तां हिरण्मयीम् ॥२१॥

⚜️ भावार्थ - इस बात को सुन महाराज ने प्रसन्न हो, उस देवताओं की बनाई हुई और भेजी हुई खीर से भरे सुवर्णपात्र को ले अपने माथे चढ़ाया॥२१॥

#ramayan
📙 ऋग्वेद

सूक्त - २५ , प्रथम मंडल ,
मंत्र - १५ , देवता - वरुण

🍃 उत यो मानुषेष्वा यशश्चक्रे असाम्या। अस्माकमुदरेष्वा.. (१५)

⚜️ भावार्थ - वरुण ने मनुष्यों की उदरपूर्ति के लिए पर्याप्त अन्न पैदा किया है। वे विशेष रूप से हमारी उदरपूर्ति करते हैं। (१५)

#Rgveda
चाणक्य नीति ⚔️
✒️ चतुर्दशः अध्याय

♦️श्लोक :- ५

जले तैलं खले गुह्यं पात्रे दानं मनगपि।
प्राज्ञे शास्त्रं स्वयं याति विस्तारे वस्तुशक्तिः ।।५।।

♦️भावार्थ - जल में तेल, दुर्जन के पास गुप्त रहस्य, सत्पात्र को दिया गया दान और बुद्धिमान को शास्त्र का ज्ञान ये थोड़े हों तो भी वस्तु की शक्ति से स्वयं विस्तार को प्राप्त हो जाते हैं।

#Chanakya
संस्कृत संवादः । Sanskrit Samvadah
Less than 48 hours and We have 200+ supporters. Thanks for all your support. But This is not enough We must share this campaign with everyone known to us. We have social media platforms to make this campaign a dream come true. Share it on Facebook, Twitter…
All of you a very Thanks.

650+ supporters in less than 72 hours is a huge number for us.

All of the supporters are really a true Sanskrit lover. Soon We shall reach 1000 supporters and then We shall send an email regarding this to the government.

Till then Share it as much as you can. I hope We shall soon achieve a dream of a Sanskrit TV channel.

http://Change.org/Doordarshan_Sanskrit
संस्कृत संवादः । Sanskrit Samvadah pinned «Namaste Learn Sanskrit In 12 Days Without Having Any Prior Sanskrit Knowledge *It's Free And Online for beginners* TOPIC : *Samskrita Sambhashana Varga: (Spoken Samskritam Course)* (Level 1) Duration: *18-May-2021 to 29-May-2021* We have arranged three…»
ओ३म्

178. संस्कृत वाक्याभ्यासः

सः छात्रः

दशमकक्षायां पठति

परीक्षां दत्वा गृहं गच्छति।

मार्गे तस्य प्रवेशपत्रं पतति।

सः रोदिति।

सः प्रवेशपत्रम् अन्वेषयति।

सः अत्र गच्छति।

सः तत्र गच्छति।

सः विद्यालयं गच्छति

परीक्षा खण्डे सः पश्यति।

तत्र अपि न मिलति।

सः पुनः गृहं प्रति गच्छति।

बहु रोदिति।

मार्गे एका बालिका मिलति

सा पृच्छति …

किमर्थं रोदिति भ्रातः ?

सः उत्तरं ददाति

मम प्रवेशपत्रं पतितम्

ओ , प्रवेशपत्रं !!!

अहं मार्गे प्राप्तवती …

स्वीकरोतु भ्रातः !

सः छात्रः प्रसन्नः भवति।

धन्यवादः भगिनि !

सा बालिका “स्वागतम्” वदति।

ओ३म्

179. संस्कृत वाक्याभ्यासः
भूमौ शर्करायाः कणः पतितः।
= भूमि पर चीनी का दाना गिर गया।

एका पिपीलिका आगच्छति।
= एक चींटी आती है ।

कणं पश्यति , जिघ्रति च।
= दाना देखती है और सूँघती है।

सा स्वं बिलं प्रति गच्छति।
= वह अपने बिल को जाती है।

पुनः आगच्छति।
= फिर से आती है।

तया सह दश पिपीलिकाः अपि आगच्छन्ति।
= उसके साथ दस चींटियाँ भी आती हैं

सर्वाः पिपीलिकाः तत्रैव शर्कराकणं खादन्ति।
= सभी चींटियाँ वहीं पर चीनी के दाने को खा लेती हैं

सर्वाः पिपीलिकाः एकसाकं गच्छन्ति।
= सभी चींटियाँ एक साथ जाती हैं

इतोsपि अधिकं भारं वोढुं शक्नुवन्ति।
= इससे भी अधिक भार वहन कर सकती हैं

( नेतुं शक्नुवन्ति = ले जा सकती हैं)

बिले सहस्राधिकपिपीलिकाः वसन्ति।
= बिल में हजार से अधिक चींटियाँ रहती हैं

ओ३म्

180. संस्कृत वाक्याभ्यासः

एकस्य नाम राजगुरुः आसीत् ।
= एक का नाम राजगुरु था

द्वितीयस्य नाम सुखदेवः आसीत्।
= दूसरे का नाम सुखदेव था।

तृतीयस्य नाम भगतसिंहः आसीत्।
= तीसरे का नाम भगतसिंह था।

एते सर्वे भारतस्य स्वाधीनतार्थं प्राणाहुतिं दत्तवन्तः।
= इन सबने भारत की स्वाधीनता के लिये प्राणों की आहुति दी।

लाला लाजपतरायस्य हन्तारं भगतसिंहः हतवान्।
= लाला लाजपतराय को मारने वाले को भगतसिंह ने मारा।

ब्रिटेनदेशे केन्द्रीय विधानसभागारे विस्फोटं कृतवन्तः।
= ब्रिटेन के सेन्ट्रल असेम्बली में विस्फोट किया।

तदर्थम् एते गृहीताः।
= इसलिये ये पकड़े गए।

कारागारे बहु प्रताड़नां प्राप्तवन्तः।
= जेल में बहुत प्रताड़ना पाई।

एते त्रयः मृत्युदण्डं प्राप्तवन्तः।
= इन तीनों को फाँसी की सजा हुई।

अद्य प्राणोत्सर्गदिनम् अस्ति।
= आज शहीद दिन है।

अद्य बलिदानदिनम् अस्ति
= आज शहीद दिन है।

अमरहुतात्मेभ्यः वयं सादरं वन्दामहे।
= अमर हुतात्माओं को हम सादर वन्दन करते हैं।

ओ३म्

181. संस्कृत वाक्याभ्यासः

वाच् इत्युक्ते वाणी , ज्ञानम्

निधिः इत्युक्ते कोषः

वाचोनिधिः इत्युक्ते ज्ञानस्य कोषः

वाचोनिधिः मम ज्येष्ठतमः भ्राता अस्ति।
= वाचोनिधि मेरे सबसे बड़े भाई हैं

पूर्वं सः वित्तकोषे कार्यं करोति स्म।
= पहले वे बैंक में काम करते थे।

अधुना स्वेच्छया निवृत्तिं स्वीकृत्य सः सेवाकार्यं करोति।
= अब वे स्वेच्छा से निवृत्ति लेकर सेवाकाम करते हैं।

डीएवी विद्यालयस्य संचालनं करोति।
= डीएवी विद्यालय का संचालन करते हैं।

जीवनप्रभात संस्थानम् अपि संचालयति।
= जीवनप्रभात संस्थान का संचालन भी करते हैं।

जीवनप्रभाते निराश्रिताः बालकाः बालिकाः निवसन्ति।
= जीवनप्रभात में निराश्रित बालक बालिकाएँ रहते हैं

अद्य तस्य जन्मदिनम् अस्ति।
= आज उनका जन्मदिन है।

प्रातः डीएवी विद्यालये यज्ञ: भविष्यति।
= सुबह डीएवी विद्यालय में यज्ञ होगा।

जीवनप्रभाते सायंकाले यज्ञ: भविष्यति।
= जीवनप्रभात में शाम को यज्ञ होगा।

वाचोनिध्यै जन्मदिनस्य कोटिशः मङ्गलकामनाः।
= वाचोनिधि जी को जन्मदिन की कोटि कोटि मंगलकामनाएँ।

ओ३म्

182. संस्कृत वाक्याभ्यासः

अयोध्यायाम् अजायत सः कः ?

दशरथस्य पुत्रः सः कः ?

यस्य मातुः नाम कौशल्या सः कः ?

यस्य भ्रातुः नाम लक्ष्मणः सः कः ?

यस्य जाया सीता सः कः ?

यस्य गुरोः नाम वसिष्ठः सः कः ?

विश्वामित्रः अपि यस्य गुरुः आसीत् सः कः ?

लवः कुशः च यस्य पुत्रौ आस्तां सः कः ?

यः धनुर्धारी आसीत् सः कः ?

यः रावणं हतवान् सः कः ?

रामनवमी पर्वणः सर्वेभ्यः मङ्गलकामनाः ।

ओ३म्

183. संस्कृत वाक्याभ्यासः

सा दुग्धं क्वथति ।
= वह दूध उबालती है।

दुग्धं बालकाय ददाति।
= दूध बच्चे को देती है।

अवशिष्टं दुग्धं स्वयं पिबति।
= बचा हुआ दूध अपने आप पीती है

पात्रे सारः संलिप्तः अस्ति।
= बर्तन में मलाई चिपकी है।

बालकाय सारः रोचते।
= बच्चे को मलाई पसंद है।

सा चमसेन सारं क्षुरति।
= वह चम्मच से मलाई खुरचती है।

सारं बालकाय ददाति।
= मलाई बच्चे को देती है।

बालकः सारं खादति।
= बच्चा मलाई खाता है।

सा माता अपि सारं खादति।
= वह माँ भी मलाई खाती है।

#vakyabhyas
शृगालस्य कूटनीतिः


एकस्मिन् महारण्ये कश्चिदेकः चतुरः श्रृगालः वसति स्म | व्याघ्रः वृकः नकुलः मूषकश्चेति तस्य चत्वारि मित्राणि आसन् | एकदा आहारेप्सवः ते तृणप्रदेशे चरन्तं बलिनं हरिणमेकं दृष्टवन्तः | वेगशीलः सः मृगः कथं मारणीयः इति मित्रवृन्दः चिन्ताग्रस्तोऽभवत् । कुशाग्रमतिः शृगालः उपायमेकं चिन्तितवान् | तदनुसारं यदा हरिणः शयानः तदा मूषकः तस्य पादेषु दशनं कृतवान् । व्रणपीडितो हरिणः धावने मन्दगतिः अभवत् । तदा व्याघ्रः हरिणं सकृदेव हतवान् । कपटहृदयः शृगालः भक्ष्यविभजनमनिच्छन् कूटनीतिं व्यदधात् । सः अशनातुरान् व्याघ्रनकुलमूषकवृकान् शिष्टधर्मं बोधयन् स्नात्वा आगन्तुं व्यपादिशत् । तथेति स्नानार्थं निर्गताः सर्वे । तेषु व्याघ्रः सर्वप्रथमः शुचीभूय प्रत्यागच्छत् ।

शृगालः - हे वीरवर ! मूषकमुखात् श्रुतं मया यत् स एव मृगहन्तकः न तु अमानी व्याघ्रः इति ।

तच्छ्रुत्वा व्याघ्रः अन्यैर्हतं न खादामि इति उक्त्वा ततः निरगच्छत् । तदा आगतः मूषकः ।

शृगालः - हे मूषक ! मृगमांसं विषसमं च मूषकमेव खादामीति नकुलभाषणमासीत् ।

तदाकर्ण्य मूषकः सत्वरेण स्वबिलं प्राविशत् । तदनन्तरमागतः वृकः ।

शृगालः - हे वृकराज ! व्याघ्रोऽसौ क्रुद्धो अद्य । अस्मान् हन्तुकामः सः अचिरेणैव इह आयास्यति ।

तच्छ्रुत्वा वृकः ततः पलायितः । इदानीं नकुलः आगतः ।

शृगालः - हे नकुल ! मया सह युद्धे अन्ये सर्वे पराजिताः । यदि त्वं समर्थोऽसि मां निर्जित्य मृगाहारमिमं भक्षयस्व ।

व्याघ्रवृकौ येन पराजिताः सः मया जेतुं दुःशकः इति भीत्वा नकुलः ततः पलायितः । शृगालः निष्कण्टकः सर्वं पिशितं जग्ध्वा संतृप्तोऽभवत् ।
अनारम्भो हि कार्याणां प्रथमं बुद्धिलक्षणं । प्रारम्भस्य अन्तगमनं द्वितीयं बुद्धिलक्षणं ॥

Meaning:
Not starting over ambitious projects is the first sign of intelligence. But once started, sustaining interest till it is completed is the second sign.
दूरदर्शने बालकः मातापितृभ्यां सह रामायणं पश्यन् आसीत्।
तदानीं ताडकारक्षसी आगता। तां दृष्ट्वा बालकः तस्य पितरौ पृष्टवान् सा का इति।
तस्य माता अवदत् पुत्र! एषा तव पितृष्वसा इति।
तस्य पिता अवदत् पुत्र! एषा तव मातृष्वसा इति।
तदा गृहे किम् अभवत्? रामायणं समाप्तं महाभारतं च आरभते स्म।

#hasya
संस्कृत संवादः । Sanskrit Samvadah
Less than 48 hours and We have 200+ supporters. Thanks for all your support. But This is not enough We must share this campaign with everyone known to us. We have social media platforms to make this campaign a dream come true. Share it on Facebook, Twitter…
Update
Because of YOU, We reached the milestone of 1000 supporters but this is not the end of the campaign.

We have sent an email regarding this petition to the government with the list of all the signatures and your valuable comments.

Now We have to support and share this petition as much as possible and also encourage others to do the same. It will keep pressure on the government.

Our next milestone will be 5000 supporters till Monday.

Use this hashtag for the campaign everywhere.
#Doordarshan_sanskrit

http://Change.org/Doordarshan_Sanskrit
Kaadambari (Baana)


सर्वथा न कञ्चन न स्पृशति शरीरधर्माणमुपतापाः

Sarvathaa na kanchana na sprishati shareeradharmaanamupataapaah

It is not possible that one, who is subject to the vagaries of a body, will not ever suffer any disease or discomfort


सुखमुपदिश्यते परस्य

Sukhamupadishyate parasya

It is easy to preach to others


बहुभाषिणो न श्रद्दधति लोकः

Bahubhashino na shraddadhaati lokah

People do not listen to one who talks too much.


मिथ्यापि तत्तथा यथा गृहीतं लोकेन

Mithyaapi tattathaa yathaa griheeetam lokena

Untruth takes the same form as the one given to it by people.
Sanskrit-0655-0700
२०.५ आकाशवाणी संस्कृत
Subscribe to सुधर्मा संस्कृत दैनिक समाचारपत्र @₹600/year from here
https://sudharmasanskritdaily.in/subscribe/
🚩आज की हिंदी तिथि

🌥️ 🚩युगाब्द - ५१२३
🌥️ 🚩विक्रम संवत - २०७८
🚩तिथि - अष्टमी दोपहर 12:23 तक तत्पश्चात नवमी


दिनांक - 20 मई 2021
दिन - गुरुवार
शक संवत - 1943
अयन - उत्तरायणम्
ऋतु - ग्रीष्म
मास - वैशाख
पक्ष - शुक्ल
नक्षत्र - मघा शाम 03:58 तक तत्पश्चात पूर्वाफाल्गुनी
योग - व्याघात रात्रि 11:28 तक तत्पश्चात हर्षण
राहुकाल - दोपहर 02:14 से शाम 03:54 तक
सूर्योदय - 06:00
सूर्यास्त - 19:10
दिशाशूल - दक्षिण दिशा में
https://youtu.be/bDsdfhFTXiE
Switch to DD News daily at 7:15 AM (Morning) for 15 minutes sanskrit news.