संस्कृत संवादः । Sanskrit Samvadah
5.1K subscribers
3.13K photos
297 videos
309 files
5.92K links
Largest Online Sanskrit Network

Network
https://t.me/samvadah/11287

Linked group @samskrta_group
News and magazines @ramdootah
Super group @Ask_sanskrit
Sanskrit Books @GranthaKutee
Download Telegram
🚩जय सत्य सनातन🚩

🚩आज की हिंदी तिथि

🌥️ 🚩युगाब्द-५१२४
🌥️ 🚩विक्रम संवत्-२०७९
🚩तिथि - प्रतिपदा रात्रि 01:21 तक तत्पश्चात् द्वितीया
दिनांक - 29 जुलाई 2022
दिन - शुक्रवार
शक संवत् - 1944
अयन - दक्षिणायन
ऋतु - वर्षा
मास - श्रावण
पक्ष - शुक्ल
नक्षत्र - पुष्य प्रातः 09:47 तक तत्पश्चात् अश्लेषा
योग - सिद्धि शाम 06:36 तक तत्पश्चात् व्यतिपात
राहु काल - प्रातः 11:07 से 12:36 तक
सूर्योदय - 06:09
सूर्यास्त - 07:24
दिशा शूल - पश्चिम दिशा में
ब्राह्ममुहूर्त - प्रातः 04:43 से 05:26 तक
निशिता मुहूर्त - रात्रि 12:25 से 01:08 तक
🍃विद्या विवादाय धनं मदाय शक्तिः परेषां परिपीडनाय । खलस्य साधोः विपरीतमेतद् ज्ञानाय दानाय च रक्षणाय।।

🔅दुष्टस्य विद्या विवादार्थम् एव भवति । तस्य धनं मदाय । शक्तिः च अन्यान पीडयितम एव । परन्तु सज्जनस्य तु विद्या ज्ञानदानाय, धनं दानार्थं शक्तिः रक्षणार्थं च भवति ।।

#Subhashitam
तव प्रियं यातायातसाधनं किम् अस्ति
Anonymous Poll
27%
🚂
14%
🚞
12%
🛫
8%
🛺
23%
🚗
16%
🏍️
@samskrt_samvadah प्रारंभ करता है, संस्कृताश्रमः - संस्कृतशिक्षण की लघु कक्षाऐं

20 मिनट
🕚 09:00 PM 🇮🇳
🔰उपसर्गाणाम् अर्थः
🗓 29 जुलै 2022, शुक्रवासरः

🔴 कक्षाओं की प्रति हमारे युट्युब प्लेलिस्ट पर डाली जायेगी
https://youtube.com/playlist?list=PL6OCpxoxDlOZwPLLcoB8TtdqgxmdSR-7c

https://t.me/samskrt_samvadah?livestream=a5962d38e0f292a91c

कृपया अलार्म लगा लें और विलंब से न आयें।

👇🏼👇🏼👇🏼👇🏼👇🏼
https://t.me/samskrt_samvadah?voicechat
Live stream scheduled for
@samskrt_samvadah संलापशाला - A Samskrit Voicechat room.

यदीच्छसि वशीकर्तुं, भाषणमेककर्मणा। 
यायास्संलापशालां वै, भवति यत्र भाषणम्।। 

45 निमेषाः
🕚 IST 11:00 AM
🔰स्वमातृभाषा
🗓30th July 2022, शनिवासरः

🔴Voicechat would be recorded and shared on this channel.

📑यदि शक्येत चेत् संस्कतेन (स्वमातृभाषायाः वैशिष्ट्यं प्रसिद्धग्रन्थं साहित्यिकविषयं च वदन्तु)। चर्चार्थं कृपया पूर्वसिद्धतां कृत्वा आगच्छन्तु।

वयं युष्माकं प्रतीक्षां कुर्मः। 😇
स्मारणतंत्रिकां स्थापयतु

👇🏼👇🏼👇🏼👇🏼👇🏼
https://t.me/samskrt_samvadah?voicechat

सङ्ग्रहः
https://archive.org/details/samlapshala_
🍃यया तु धर्मकामार्थान् धृत्या धारयतेऽर्जुन।
प्रसङ्गेन फलाकाङ्क्षी धृतिः सा पार्थ राजसी
।।18.34।।

♦️yaya tu dharmakamarthandhrtya dharayaterjuna |
prasangena phalakanksi dhrtih sa partha rajasi || (18.34)

But that, O Arjuna, by which, on account of attachment and desire for reward, one holds fast to Dharma (duty), enjoyment of pleasures and earning of wealth that firmness, O Arjuna, is Rajasic (passionate).(18.34)

हे पृथापुत्र अर्जुन कर्मफल का इच्छुक पुरुष अति आसक्ति (प्रसंग) से जिस धृति के द्वारा धर्म अर्थ और काम (इन तीन पुरुषार्थों) को धारण करता है वह धृति राजसी है।।18.34।।

#geeta
🍃यया स्वप्नं भयं शोकं विषादं मदमेव च।
न विमुञ्चति दुर्मेधा धृतिः सा पार्थ तामसी
।।18.35।।

♦️yaya svapnam bhayam sokam visadam madameva ca |
na vimumcati durmedha dhrtih sa partha ttamasi|| (18.35)

That, by which a stupid man does not abandon sleep, fear, grief, despair and also conceit that firmness, O Arjuna, is Tamasic.(1835)

हो पार्थ दुर्बुद्धि पुरुष जिस धारणा के द्वारा स्वप्न भय शोक विषाद और मद को नहीं त्यागता है वह धृति तामसी है।।18.35।।

#geeta