संस्कृत संवादः । Sanskrit Samvadah
5.1K subscribers
3.13K photos
297 videos
309 files
5.92K links
Largest Online Sanskrit Network

Network
https://t.me/samvadah/11287

Linked group @samskrta_group
News and magazines @ramdootah
Super group @Ask_sanskrit
Sanskrit Books @GranthaKutee
Download Telegram
🚩जय सत्य सनातन🚩
🚩आज की हिंदी तिथि

🌥 🚩यगाब्द-५१२४
🌥 🚩विक्रम संवत-२०७९
⛅️ 🚩तिथि - चतुर्दशी जून 12 रात्रि 12:27 से 13 जून रात्रि 09:02 तक

⛅️दिनांक 13 जून 2022
⛅️दिन - सोमवार
⛅️शक संवत - 1944
⛅️अयन - उत्तरायण
⛅️ऋतु - ग्रीष्म
⛅️मास - ज्येष्ठ
⛅️पक्ष - शुक्ल
⛅️नक्षत्र - अनुराधा रात्रि 09:24 तक तत्पश्चात ज्येष्ठा
⛅️योग - सिद्ध दोपहर 01:43 तक तत्पश्चात साध्य
⛅️राहुकाल - सुबह 07:35 से 09:17 तक
⛅️सर्योदय - 05:54
⛅️सर्यास्त - 07:26
⛅️दिशाशूल - पूर्व दिशा में
⛅️बरह्म मुहूर्त- प्रातः 04:30 से 05:12 तक
@samskrt_samvadah संलापशाला - A Samskrit Voicechat room.

यदीच्छसि वशीकर्तुं, भाषणमेककर्मणा। 
यायास्संलापशालां वै, भवति यत्र भाषणम्।। 

45 निमेषाः
🕚 IST 11:00 AM
🔰स्पर्धापरीक्षाभ्यासः
🗓13th june 2022, सोमवासरः

🔴Voicechat would be recorded and shared on this channel.

📑यदि शक्येत चेत् संस्कृतेन (स्पर्धापरीक्षायाः अभ्याससमये बालानां मनसि कः प्रभावः भवति तथा परीक्षा अधुना व्यापारवत् अभवत्)। चर्चार्थं कृपया पूर्वसिद्धतां कृत्वा आगच्छन्तु।

वयं युष्माकं प्रतीक्षां कुर्मः। 😇
स्मारणतंत्रिकां स्थापयतु

👇🏼👇🏼👇🏼👇🏼👇🏼
https://t.me/samskrt_samvadah?voicechat
Live stream scheduled for
https://youtu.be/55JbqR4iDJ0
प्रतिदिनं प्रातः ७:१५ वादने १५ निमेषात्मिकायै वार्तायै डी डी न्यूज् इति पश्यत।
🔰चित्रं दृष्ट्वा पञ्चवाक्यानि रचयत।
✍🏼सर्वे टिप्पणीसञ्चिकायां स्वोत्तराणि लेखितुं शक्नुवन्ति अथवा पुस्तिकायां लिखित्वा तस्य चित्रं स्वीकृत्य अपि प्रेषयितुं शक्नुवन्ति।
🗣सहैव तानि वाक्यानि उक्त्वा ध्वनिमाध्यमेन अपि प्रेषयत।

Read in English
हिन्दी में पढें


#chitram
ओ३म्

संस्कृताभ्यासः

भविष्यकाल

अहं द्रक्ष्यामि।
= मैं देखूँगा / देखूँगी।

अहं भारतस्य उन्नतिं द्रक्ष्यामि।
= मैं भारत की उन्नति देखूँगा / देखूँगी।

अहं छपाक चलचित्रं न द्रक्ष्यामि
= मैं छपाक फ़िल्म नहीं देखूँगा /देखूँगी।

एकदा अहं हिमालयं द्रक्ष्यामि।
= एक बार मैं हिमालय देखूँगा / देखूँगी।

हिमालये सः यतिं द्रक्ष्यति।
= हिमालय में वह यति को देखेगा।

पुरीनगरे सा मन्दिरं द्रक्ष्यति।
= पुरी में वह मन्दिर देखेगी।

वर्षासमये किशोरः मयूरस्य नृत्यं द्रक्ष्यति।
= वर्षा के समय किशोर मोर का नृत्य देखेगा।

नेत्रचिकित्सायाः अनन्तरं सः सर्वं द्रक्ष्यति।
= आँखों की चिकित्सा के बाद वह सब कुछ देखेगा।

आगामिनी वर्षे सः मानसरोवरं द्रक्ष्यति।
= आगामी वर्ष में वह मानसरोवर देखेगा।

श्वः सा लोकनृत्यं द्रक्ष्यति।
= कल वह लोकनृत्य देखेगी।


ओ३म्

अमृतमहोत्सवः संस्कृतमहोत्सवः

इदानीं ये युवकाः युवत्यः सन्ति ते आँग्लशासनस्य पीडां न जानन्ति।
= इस समय जो युवक युवतियाँ हैं वे अंग्रेजों के शासन की पीड़ा नहीं जानते हैं।

तेषु अनेके युवकाः युवत्यः आँग्लशासनस्य प्रशंसां कुर्वन्ति।
= उनमें से अनेक युवक युवतियाँ अंग्रेजी शासन की प्रशंसा करते हैं।

आँग्लशासने कृषकानां परिस्थितिः दयनीया आसीत्।
= अंग्रेज शासन में किसानों की परिस्थिति दयनीय थी।

तेषां क्षेत्रे यत्किमपि उद्भवति स्म तद् सर्व आँग्लजनाः हरन्ति स्म।
= उनके खेत में जो भी पैदा होता था वो सब अंग्रेज छीन लेते थे।

अथवा तदर्थं बहु अधिकं करं अधिगृहणन्ति स्म।
= या उसके लिये बहुत अधिक लगान वसूलते थे।

भूस्वामिनः विलासं कुर्वन्ति स्म , कृषकाः परिश्रमं कुर्वन्ति स्म।
= जमींदार मौज करते थे , किसान परिश्रम करते थे।

आँग्लजनाः नीतिः "विभाजनं कृत्वा शासनं कुर्वन्तु" इति आसीत्।
= अंग्रेजों की नीति "फूट डालो और राज करो" की थी।

समाजे यत्र अपि सौहार्दः भवति तत्र ते विभेदं कारयन्ति स्म।
= समाज में जहाँ भी सौहार्द होता था वहाँ वे फुट डलवाते थे।

तेन समाजे क्लेशः वर्धते स्म , नृपाणां मध्ये अपि कलहः भवति स्म।
= उससे समाज में क्लेश बढ़ता था , राजाओं के बीच भी कलह होता था।

आँग्लशासकाः बहु कष्टदायकं विधानं रचयन्ति स्म।
= अंग्रेज बहुत ही कष्टदायक कानून बनाते थे।

तेन जनाः सुखेन न निवसन्ति स्म।
= जिस कारण लोग सुख से निवास नहीं करते थे।

महिलाभिः सह अपि दुराचारः भवति स्म।
= महिलाओं के साथ भी दुराचार होता था।

अतएव अधुनातनं शासनं बहु योग्यम् अस्ति।
= इसलिये अभी का शासन बहुत अच्छा है।


ओ३म्

अमृतमहोत्सवः संस्कृतमहोत्सवः

ह्यः बालिकादिनम् आसीत्।
= कल बालिका दिन था।

बालिकाः , बालकाश्च सर्वेभ्यः रोचन्ते।
= बालिकाएँ और बालक सबको अच्छे लगते हैं।

बालिकानां , बालकानां विकासाय शिक्षा आवश्यकी भवति।
= बालिकाओं , बालकों के विकास के लिये शिक्षा आवश्यक होती है।

संस्कारः अपि आवश्यकः भवति।
= संस्कार भी आवश्यक होता है।

( संस्काराः अपि आवश्यकाः भवन्ति।
= संस्कार भी आवश्यक होते हैं। )

स्वाधीनतासंग्रामे अनेकाः बालिकाः अपि भागं गृहीतवत्यः।
= स्वाधीनतासंग्राम में अनेक बालिकाओं ने भी भाग लिया था।

यथा राज्ञी लक्ष्मीबाई , कनकलता बरुआ, भीखाजी कामा , तारारानी, कमलादेवी चट्टोपाध्याय इत्यादयः।
= जैसे रानी लक्ष्मीबाई , कनकलता बरुआ, भीखाजी कामा , तारारानी, कमलादेवी चट्टोपाध्याय इत्यादि।

एतासां साहसं दृष्ट्वा आँग्लजनाः अपि बिभ्यति स्म।
= इनका साहस देखकर अंग्रेज लोग भी डर जाते थे।

एताः महिलाः न केवलं वीरांगनाः आसन् अपितु विदुष्यः अपि आसन्।
= ये महिलाएँ न केवल वीरांगनाएँ थीं अपितु विदुषी भी थीं।

अद्य याः बालिकाः सन्ति ताः अपि वीरांगनाः भवन्तु।
= आज जो बालिकाएँ हैं वे भी वीरांगना बनें।

सुशिक्षिताः भवन्तु।
= सुशिक्षित बनें।

भारतस्य उन्नत्यर्थं संस्कृतम् अपि पठन्तु।
= भारत की उन्नति के लिये संस्कृत भी पढ़ें।

#vakyabhyas
Media is too big
VIEW IN TELEGRAM
एतत् मम प्रियं दृश्यं पुष्पा नाम चलचित्रात्। एतस्मिन् रुचिकरं संस्कृतगीतम् अस्ति।
अत्र तस्य विषये आङ्ग्लभाषायाः लेखम्
अत्र गीतं पठत
@samskrt_samvadah प्रारंभ करता है, संस्कृताश्रमः - संस्कृतशिक्षण की लघु कक्षाऐं

20 मिनट
🕚 09:00 PM 🇮🇳
🔰चतुर्थीविभक्तिः
🗓13th जून् 2022, सोमवासरः

🔴 कक्षाओं की प्रति हमारे युट्युब प्लेलिस्ट पर डाली जायेगी
https://youtube.com/playlist?list=PL6OCpxoxDlOZwPLLcoB8TtdqgxmdSR-7c

कृपया अलार्म लगा लें और विलंब से न आयें।

👇🏼👇🏼👇🏼👇🏼👇🏼
https://t.me/samskrt_samvadah?voicechat
Live stream scheduled for
@samskrt_samvadah संलापशाला - A Samskrit Voicechat room.

यदीच्छसि वशीकर्तुं, भाषणमेककर्मणा। 
यायास्संलापशालां वै, भवति यत्र भाषणम्।। 

45 निमेषाः
🕚 IST 11:00 AM
🔰आदर्शाः युवकाः/युवत्यः
🗓14th june 2022, मङ्गलवासरः

🔴Voicechat would be recorded and shared on this channel.

📑यदि शक्येत चेत् संस्कृतेन (देशस्य युवकाः/युवत्यः कीदृशाः भवेयुः येन अस्माकं समाजः देशः च उन्नतिं प्राप्नुयाताम्)। चर्चार्थं कृपया पूर्वसिद्धतां कृत्वा आगच्छन्तु।

वयं युष्माकं प्रतीक्षां कुर्मः। 😇
स्मारणतंत्रिकां स्थापयतु

👇🏼👇🏼👇🏼👇🏼👇🏼
https://t.me/samskrt_samvadah?voicechat