संस्कृत संवादः । Sanskrit Samvadah
5.1K subscribers
3.13K photos
297 videos
309 files
5.92K links
Largest Online Sanskrit Network

Network
https://t.me/samvadah/11287

Linked group @samskrta_group
News and magazines @ramdootah
Super group @Ask_sanskrit
Sanskrit Books @GranthaKutee
Download Telegram
@samskrt_samvadah संलापशाला - A Samskrit Voicechat room.

यदीच्छसि वशीकर्तुं, भाषणमेककर्मणा। 
यायास्संलापशालां वै, भवति यत्र भाषणम्।। 

45 निमेषाः
🕚 IST 11:00 AM
🔰स्पर्धापरीक्षाभ्यासः
🗓13th june 2022, सोमवासरः

🔴Voicechat would be recorded and shared on this channel.

📑यदि शक्येत चेत् संस्कृतेन (स्पर्धापरीक्षायाः अभ्याससमये बालानां मनसि कः प्रभावः भवति तथा परीक्षा अधुना व्यापारवत् अभवत्)। चर्चार्थं कृपया पूर्वसिद्धतां कृत्वा आगच्छन्तु।

वयं युष्माकं प्रतीक्षां कुर्मः। 😇
स्मारणतंत्रिकां स्थापयतु

👇🏼👇🏼👇🏼👇🏼👇🏼
https://t.me/samskrt_samvadah?voicechat
🍃यदादित्यगतं तेजो जगद्भासयतेऽखिलम्।
यच्चन्द्रमसि यच्चाग्नौ तत्तेजो विद्धि मामकम्
।।15.12।।

♦️yadadityagatan tejo jagadbhasayate khilam.
yaccandramasi yaccagnau tattejo viddhi mamakam ৷৷15.12৷৷

That light which residing in the sun illumines the whole world, that which is in the moon and in the fire know that light to be Mine.(15.12)

जो तेज सूर्य में स्थित होकर सम्पूर्ण जगत् को प्रकाशित करता है तथा जो तेज चन्द्रमा में है और अग्नि में है उस तेज को तुम मेरा ही जानो।।15.12।।

#geeta
🍃गामाविश्य च भूतानि धारयाम्यहमोजसा।
पुष्णामि चौषधीः सर्वाः सोमो भूत्वा रसात्मकः
।।15.13।।

♦️gamavisya ca bhutani dharayamyahamojasa.
pusnami causadhih sarvah somo bhutva rasatmakah৷৷15.13৷৷

Permeating the earth I support all beings by (My) energy; and having become the watery moon I nourish all herbs.(15.13)

मैं ही पृथ्वी में प्रवेश करके अपने ओज से भूतमात्र को धारण करता हूँ और रसस्वरूप चन्द्रमा बनकर समस्त औषधियों का अर्थात् वनस्पतियों का पोषण करता हूँ।।15.13।।

#geeta
🚩जय सत्य सनातन🚩
🚩आज की हिंदी तिथि

🌥 🚩यगाब्द-५१२४
🌥 🚩विक्रम संवत-२०७९
⛅️ 🚩तिथि - चतुर्दशी जून 12 रात्रि 12:27 से 13 जून रात्रि 09:02 तक

⛅️दिनांक 13 जून 2022
⛅️दिन - सोमवार
⛅️शक संवत - 1944
⛅️अयन - उत्तरायण
⛅️ऋतु - ग्रीष्म
⛅️मास - ज्येष्ठ
⛅️पक्ष - शुक्ल
⛅️नक्षत्र - अनुराधा रात्रि 09:24 तक तत्पश्चात ज्येष्ठा
⛅️योग - सिद्ध दोपहर 01:43 तक तत्पश्चात साध्य
⛅️राहुकाल - सुबह 07:35 से 09:17 तक
⛅️सर्योदय - 05:54
⛅️सर्यास्त - 07:26
⛅️दिशाशूल - पूर्व दिशा में
⛅️बरह्म मुहूर्त- प्रातः 04:30 से 05:12 तक
@samskrt_samvadah संलापशाला - A Samskrit Voicechat room.

यदीच्छसि वशीकर्तुं, भाषणमेककर्मणा। 
यायास्संलापशालां वै, भवति यत्र भाषणम्।। 

45 निमेषाः
🕚 IST 11:00 AM
🔰स्पर्धापरीक्षाभ्यासः
🗓13th june 2022, सोमवासरः

🔴Voicechat would be recorded and shared on this channel.

📑यदि शक्येत चेत् संस्कृतेन (स्पर्धापरीक्षायाः अभ्याससमये बालानां मनसि कः प्रभावः भवति तथा परीक्षा अधुना व्यापारवत् अभवत्)। चर्चार्थं कृपया पूर्वसिद्धतां कृत्वा आगच्छन्तु।

वयं युष्माकं प्रतीक्षां कुर्मः। 😇
स्मारणतंत्रिकां स्थापयतु

👇🏼👇🏼👇🏼👇🏼👇🏼
https://t.me/samskrt_samvadah?voicechat
Live stream scheduled for
https://youtu.be/55JbqR4iDJ0
प्रतिदिनं प्रातः ७:१५ वादने १५ निमेषात्मिकायै वार्तायै डी डी न्यूज् इति पश्यत।
🔰चित्रं दृष्ट्वा पञ्चवाक्यानि रचयत।
✍🏼सर्वे टिप्पणीसञ्चिकायां स्वोत्तराणि लेखितुं शक्नुवन्ति अथवा पुस्तिकायां लिखित्वा तस्य चित्रं स्वीकृत्य अपि प्रेषयितुं शक्नुवन्ति।
🗣सहैव तानि वाक्यानि उक्त्वा ध्वनिमाध्यमेन अपि प्रेषयत।

Read in English
हिन्दी में पढें


#chitram
ओ३म्

संस्कृताभ्यासः

भविष्यकाल

अहं द्रक्ष्यामि।
= मैं देखूँगा / देखूँगी।

अहं भारतस्य उन्नतिं द्रक्ष्यामि।
= मैं भारत की उन्नति देखूँगा / देखूँगी।

अहं छपाक चलचित्रं न द्रक्ष्यामि
= मैं छपाक फ़िल्म नहीं देखूँगा /देखूँगी।

एकदा अहं हिमालयं द्रक्ष्यामि।
= एक बार मैं हिमालय देखूँगा / देखूँगी।

हिमालये सः यतिं द्रक्ष्यति।
= हिमालय में वह यति को देखेगा।

पुरीनगरे सा मन्दिरं द्रक्ष्यति।
= पुरी में वह मन्दिर देखेगी।

वर्षासमये किशोरः मयूरस्य नृत्यं द्रक्ष्यति।
= वर्षा के समय किशोर मोर का नृत्य देखेगा।

नेत्रचिकित्सायाः अनन्तरं सः सर्वं द्रक्ष्यति।
= आँखों की चिकित्सा के बाद वह सब कुछ देखेगा।

आगामिनी वर्षे सः मानसरोवरं द्रक्ष्यति।
= आगामी वर्ष में वह मानसरोवर देखेगा।

श्वः सा लोकनृत्यं द्रक्ष्यति।
= कल वह लोकनृत्य देखेगी।


ओ३म्

अमृतमहोत्सवः संस्कृतमहोत्सवः

इदानीं ये युवकाः युवत्यः सन्ति ते आँग्लशासनस्य पीडां न जानन्ति।
= इस समय जो युवक युवतियाँ हैं वे अंग्रेजों के शासन की पीड़ा नहीं जानते हैं।

तेषु अनेके युवकाः युवत्यः आँग्लशासनस्य प्रशंसां कुर्वन्ति।
= उनमें से अनेक युवक युवतियाँ अंग्रेजी शासन की प्रशंसा करते हैं।

आँग्लशासने कृषकानां परिस्थितिः दयनीया आसीत्।
= अंग्रेज शासन में किसानों की परिस्थिति दयनीय थी।

तेषां क्षेत्रे यत्किमपि उद्भवति स्म तद् सर्व आँग्लजनाः हरन्ति स्म।
= उनके खेत में जो भी पैदा होता था वो सब अंग्रेज छीन लेते थे।

अथवा तदर्थं बहु अधिकं करं अधिगृहणन्ति स्म।
= या उसके लिये बहुत अधिक लगान वसूलते थे।

भूस्वामिनः विलासं कुर्वन्ति स्म , कृषकाः परिश्रमं कुर्वन्ति स्म।
= जमींदार मौज करते थे , किसान परिश्रम करते थे।

आँग्लजनाः नीतिः "विभाजनं कृत्वा शासनं कुर्वन्तु" इति आसीत्।
= अंग्रेजों की नीति "फूट डालो और राज करो" की थी।

समाजे यत्र अपि सौहार्दः भवति तत्र ते विभेदं कारयन्ति स्म।
= समाज में जहाँ भी सौहार्द होता था वहाँ वे फुट डलवाते थे।

तेन समाजे क्लेशः वर्धते स्म , नृपाणां मध्ये अपि कलहः भवति स्म।
= उससे समाज में क्लेश बढ़ता था , राजाओं के बीच भी कलह होता था।

आँग्लशासकाः बहु कष्टदायकं विधानं रचयन्ति स्म।
= अंग्रेज बहुत ही कष्टदायक कानून बनाते थे।

तेन जनाः सुखेन न निवसन्ति स्म।
= जिस कारण लोग सुख से निवास नहीं करते थे।

महिलाभिः सह अपि दुराचारः भवति स्म।
= महिलाओं के साथ भी दुराचार होता था।

अतएव अधुनातनं शासनं बहु योग्यम् अस्ति।
= इसलिये अभी का शासन बहुत अच्छा है।


ओ३म्

अमृतमहोत्सवः संस्कृतमहोत्सवः

ह्यः बालिकादिनम् आसीत्।
= कल बालिका दिन था।

बालिकाः , बालकाश्च सर्वेभ्यः रोचन्ते।
= बालिकाएँ और बालक सबको अच्छे लगते हैं।

बालिकानां , बालकानां विकासाय शिक्षा आवश्यकी भवति।
= बालिकाओं , बालकों के विकास के लिये शिक्षा आवश्यक होती है।

संस्कारः अपि आवश्यकः भवति।
= संस्कार भी आवश्यक होता है।

( संस्काराः अपि आवश्यकाः भवन्ति।
= संस्कार भी आवश्यक होते हैं। )

स्वाधीनतासंग्रामे अनेकाः बालिकाः अपि भागं गृहीतवत्यः।
= स्वाधीनतासंग्राम में अनेक बालिकाओं ने भी भाग लिया था।

यथा राज्ञी लक्ष्मीबाई , कनकलता बरुआ, भीखाजी कामा , तारारानी, कमलादेवी चट्टोपाध्याय इत्यादयः।
= जैसे रानी लक्ष्मीबाई , कनकलता बरुआ, भीखाजी कामा , तारारानी, कमलादेवी चट्टोपाध्याय इत्यादि।

एतासां साहसं दृष्ट्वा आँग्लजनाः अपि बिभ्यति स्म।
= इनका साहस देखकर अंग्रेज लोग भी डर जाते थे।

एताः महिलाः न केवलं वीरांगनाः आसन् अपितु विदुष्यः अपि आसन्।
= ये महिलाएँ न केवल वीरांगनाएँ थीं अपितु विदुषी भी थीं।

अद्य याः बालिकाः सन्ति ताः अपि वीरांगनाः भवन्तु।
= आज जो बालिकाएँ हैं वे भी वीरांगना बनें।

सुशिक्षिताः भवन्तु।
= सुशिक्षित बनें।

भारतस्य उन्नत्यर्थं संस्कृतम् अपि पठन्तु।
= भारत की उन्नति के लिये संस्कृत भी पढ़ें।

#vakyabhyas