संस्कृत संवादः । Sanskrit Samvadah
5.1K subscribers
3.13K photos
297 videos
309 files
5.92K links
Largest Online Sanskrit Network

Network
https://t.me/samvadah/11287

Linked group @samskrta_group
News and magazines @ramdootah
Super group @Ask_sanskrit
Sanskrit Books @GranthaKutee
Download Telegram
@samskrt_samvadah संलापशाला - A Samskrit Voicechat room.

यदीच्छसि वशीकर्तुं, भाषणमेककर्मणा। 
यायास्संलापशालां वै, भवति यत्र भाषणम्।। 

45 निमेषाः
🕚 IST 11:00 AM
🔰आरोग्याय आवश्यकाहारः तथा भोजनापव्ययः
🗓11th june 2022, शनिवासरः

🔴Voicechat would be recorded and shared on this channel.

📑यदि शक्येत चेत् संस्कृतेन (कीदृशं भोजनं खादामः येन अस्माकं स्वास्थ्यं सम्यक् स्यात् तथा भोजनस्य रक्षणं कथं कर्तुं शक्नुमः)। चर्चार्थं कृपया पूर्वसिद्धतां कृत्वा आगच्छन्तु।

वयं युष्माकं प्रतीक्षां कुर्मः। 😇
स्मारणतंत्रिकां स्थापयतु

👇🏼👇🏼👇🏼👇🏼👇🏼
https://t.me/samskrt_samvadah?voicechat
अस्मान् ट्विटर इत्युक्ते कूजनस्थले अनुसरणं कृत्वा संस्कृतसमुदायस्य गौरवपूर्णः सदस्यः भवत।
प्रतिदिनम् एकं कूजनं कृत्वा संस्कृतं संरक्षणीयम्।

x.com/_samvadah_
अत्र अस्माकं जालस्थानम् अस्ति यत्र भवन्तः हास्यं वाक्याभ्यासम् इत्यादीनां विविधक्षेत्राणां संग्रहान् द्रष्टुं शक्नुवन्ति। कृपया द्रष्ट्वा प्रतिक्रियां ददतु।

https://sanskritdocuments.org/sites/sanskritsamvada/
🍃शरीरं यदवाप्नोति यच्चाप्युत्क्रामतीश्वरः।
गृहीत्वैतानि संयाति वायुर्गन्धानिवाशयात्
।।15.8।।

♦️sariram yadavapnoti yaccapyutkramatisvarah.
grhitvaitani sanyati vayurgandhanivasayat৷৷15.8৷৷

When the Lord (as the individual soul) obtains a body and when He leaves it, He takes these and goes (with them) as the wind takes the scents from their seats (flowers, etc.).(15.8)

जब (देहादि का) ईश्वर (जीव) (एक शरीर से) उत्क्रमण करता है तब इन (इन्द्रियों और मन) को ग्रहण कर अन्य शरीर में इस प्रकार ले जाता है जैसे गन्ध के आश्रय (फूलादि) से गन्ध को वायु ले जाता है।।15.8।।

#geeta
🍃श्रोत्रं चक्षुः स्पर्शनं च रसनं घ्राणमेव च।
अधिष्ठाय मनश्चायं विषयानुपसेवते
।।15.9।।

♦️srotran caksuh sparsanan ca rasanan ghranameva ca.
adhisthaya manascayan visayanupasevate৷৷15.9৷৷

Presiding over the ear, the eye, touch, taste and smell, as well as the mind, it enjoys the objects of the senses.(15.9)

(यह जीव) श्रोत्र चक्षु स्पर्शेन्द्रिय रसना और घ्राण (नाक) इन इन्द्रियों तथा मन को आश्रय करके अर्थात् इनके द्वारा विषयों का सेवन करता है।।15.9।।

#geeta
🚩जय सत्य सनातन🚩
🚩आज की हिंदी तिथि

🌥 🚩यगाब्द-५१२४
🌥 🚩विक्रम संवत-२०७९
⛅️ 🚩तिथि - एकादशी प्रातः 05:45 तक तत्पश्चात द्वादशी

⛅️दिनांक 11 जून 2022
⛅️दिन - शनिवार
⛅️शक संवत - 1944
⛅️अयन - उत्तरायण
⛅️ऋतु - ग्रीष्म
⛅️मास - ज्येष्ठ
⛅️पक्ष - शुक्ल
⛅️नक्षत्र - स्वाती रात्रि 02:05 तक तत्पश्चात विशाखा
⛅️योग - परिघ रात्रि 08:47 तक तत्पश्चात शिव
⛅️राहुकाल - सुबह 09:16 से 10:58 तक
⛅️सर्योदय - 05:54
⛅️सर्यास्त - 07:25
⛅️दिशाशूल - पूर्व दिशा में
⛅️बरह्म मुहूर्त - प्रातः 04:30 से 05:12 तक
@samskrt_samvadah संलापशाला - A Samskrit Voicechat room.

यदीच्छसि वशीकर्तुं, भाषणमेककर्मणा। 
यायास्संलापशालां वै, भवति यत्र भाषणम्।। 

45 निमेषाः
🕚 IST 11:00 AM
🔰आरोग्याय आवश्यकाहारः तथा भोजनापव्ययः
🗓11th june 2022, शनिवासरः

🔴Voicechat would be recorded and shared on this channel.

📑यदि शक्येत चेत् संस्कृतेन (कीदृशं भोजनं खादामः येन अस्माकं स्वास्थ्यं सम्यक् स्यात् तथा भोजनस्य रक्षणं कथं कर्तुं शक्नुमः)। चर्चार्थं कृपया पूर्वसिद्धतां कृत्वा आगच्छन्तु।

वयं युष्माकं प्रतीक्षां कुर्मः। 😇
स्मारणतंत्रिकां स्थापयतु

👇🏼👇🏼👇🏼👇🏼👇🏼
https://t.me/samskrt_samvadah?voicechat
https://youtu.be/AUv_Ab0k5Qw
प्रतिदिनं प्रातः ७:१५ वादने १५ निमेषात्मिकायै वार्तायै डी डी न्यूज् इति पश्यत।
Live stream scheduled for
🔰चित्रं दृष्ट्वा पञ्चवाक्यानि रचयत।
✍🏼सर्वे टिप्पणीसञ्चिकायां स्वोत्तराणि लेखितुं शक्नुवन्ति अथवा पुस्तिकायां लिखित्वा तस्य चित्रं स्वीकृत्य अपि प्रेषयितुं शक्नुवन्ति।
🗣सहैव तानि वाक्यानि उक्त्वा ध्वनिमाध्यमेन अपि प्रेषयत।

Read in English
हिन्दी में पढें


#chitram