संस्कृत संवादः । Sanskrit Samvadah
5.1K subscribers
3.13K photos
297 videos
309 files
5.92K links
Largest Online Sanskrit Network

Network
https://t.me/samvadah/11287

Linked group @samskrta_group
News and magazines @ramdootah
Super group @Ask_sanskrit
Sanskrit Books @GranthaKutee
Download Telegram
@samskrt_samvadah संलापशाला - A Samskrit Voicechat room.

यदीच्छसि वशीकर्तुं, भाषणमेककर्मणा। 
यायास्संलापशालां वै, भवति यत्र भाषणम्।। 

45 निमेषाः
🕚 IST 11:00 AM
🔰संस्कृतकथा,सुभाषितम्, हास्यकणिका इत्यादयः
🗓10th june 2022, शुक्रवासरः

🔴Voicechat would be recorded and shared on this channel.

📑यदि शक्येत चेत् संस्कृतेन (संस्कृतकथां, सुभाषितं, हास्यकणिकां ,स्वस्य कञ्चित् उत्तमम् अनुभवं ,प्रेरकप्रसङ्गं ,लौकिकन्यायं वा वदन्तु) । चर्चार्थं कृपया पूर्वसिद्धतां कृत्वा आगच्छन्तु।

वयं युष्माकं प्रतीक्षां कुर्मः। 😇
स्मारणतंत्रिकां स्थापयतु

👇🏼👇🏼👇🏼👇🏼👇🏼
https://t.me/samskrt_samvadah?voicechat
🔰चित्रं दृष्ट्वा पञ्चवाक्यानि रचयत।
✍🏼सर्वे टिप्पणीसञ्चिकायां स्वोत्तराणि लेखितुं शक्नुवन्ति अथवा पुस्तिकायां लिखित्वा तस्य चित्रं स्वीकृत्य अपि प्रेषयितुं शक्नुवन्ति।
🗣सहैव तानि वाक्यानि उक्त्वा ध्वनिमाध्यमेन अपि प्रेषयत।

Read in English
हिन्दी में पढें


#chitram
🍃कस्य दोषः कुले नास्ति व्याधिना को न पीडितः।
केन न व्यसनम्प्राप्तं श्रियः कस्य निरन्तराः
।।

किसके कुल में दोष नहीं है,व्याधि से कौन पीड़ित नहीं है,कौन दुःखी नहीं है और किसकी धन-सम्पत्तियाॅं सदैव विद्यमान रही हैं?

🔅कस्मिन् कुले दोषः न वर्तते को वा व्याधिभ्यः पीड़ितः न भवति कस्य पार्श्वे धनवैभवं सर्वदा तिष्ठति?
- गरुडपुराणम्(आचारकाण्डम्)

#Subhashitam
ओ३म्
संस्कृताभ्यासः
भूतकाल

अहं लिखितवान् / लिखितवती
= मैंने लिखा / लिख लिया

अहं किमपि न लिखितवान् /लिखितवती।
= मैंने कुछ भी नहीं लिखा ।

अहम् अधुनैव लिखितवान् / लिखितवती।
= मैंने अभी अभी लिखा।

अहं पाठं लिखितवान् / लिखितवती।
= मैंने पाठ लिख लिया।

सुमितः सुविचारं लिखितवान्।
= सुमित ने सुविचार लिखा।

स्नेहलता शुभकामनासन्देशं लिखितवती।
= स्नेहलता ने शुभकामना संदेश लिखा।

श्रीकान्तः शोधपत्रं लिखितवान्।
= श्रीकांत ने रिसर्च पेपर लिखा।

वर्णिका प्रातःकाले गीतं लिखितवती।
= वर्णिका ने प्रातःकाल गीत लिखा।

शिक्षिका श्यामफलके पाठं लिखितवती।
= शिक्षिका ने श्यामफलक पर पाठ लिखा।

छात्रः अद्य शुद्धं लिखितवान्।
= छात्र ने शुद्ध लिखा।


ओ३म्
संस्कृताभ्यासः

आज्ञार्थ

अहं लिखानि वा ?
= मैं लिखूँ क्या ?

अहं किं लिखानि ?
= मैं क्या लिखूँ ?

अहम् अत्र लिखानि वा ?
= मैं यहाँ लिखूँ क्या ?

अहं किमर्थं लिखानि ?
= मैं क्यों लिखूँ ?

भो सुमित! सुविचारं लिखतु।
= सुमित जी ने सुविचार लिखिये

स्नेहलते! शुभकामनासन्देशं लिखतु।
= स्नेहलता जी शुभकामना संदेश लिखिये।

श्रीकान्त ! कृपया शोधपत्रं लिखतु।
= श्रीकांत जी कृपया रिसर्च पेपर लिखिये।

वर्णिके ! एकं गीतं लिखतु।
= वर्णिका जी, एक गीत लिखिये

शिक्षिके ! श्यामफलके पाठं लिखतु।
= शिक्षिका जी , श्यामफलक पर पाठ लिखिये।

भो छात्र! अशुद्धं मा लिख ।
= हे छात्र! अशुद्ध मत लिख।


ओ३म्
संस्कृताभ्यासः

वर्तमानकाल

अहं भवामि
= होता हूँ / होती हूँ।

अहं स्वस्थः / स्वस्था भवामि।
= मैं स्वस्थ हो रहा हूँ / रही हूँ।

इदानीम् अहं शान्तः / शान्ता भवामि।
= अब मैं शान्त हो रहा हूँ / रही हूँ।

संस्कृतं पठित्वा अहं निपुणः / निपुणा भवामि।
= संस्कृत पढ़ कर मैं निपुण बन रहा / रही हूँ।

सः परीक्षायाम् उत्तीर्णः भवति।
= वह परीक्षा में उत्तीर्ण होता है ।

सा नृत्यं कर्तुं सिद्धा भवति।
= वह नृत्य करने के लिये तैयार होती है।

तस्य पुत्रः सदाचारी भवति।
= उसका पुत्र सदाचारी बनता है।

व्यायामं कृत्वा सः बलिष्ठः भवति।
= व्यायाम करके वह बलिष्ठ बनता है।

रुचिः प्रातःकाले गृहे एव भवति।
= रुचि सुबह घर पर ही होती है।

विमलस्य गृहे यज्ञः भवति।
= विमल के घर हवन हो रहा है।

#vakyabhyas
Forwarded from रामदूतः — The Sanskrit News Platform (मोहित डोकानिया)
The One and Only, All-in-one Sanskrit News Platform @ramdootah had been started on Telegram and WhatsApp.

Why to join?
• Daily datesheet
• Daily Sanskrit radio broadcast
• Daily Three Sanskrit newspapers
• No Ads
• No Spams
• Free of Cost
• Every Sanskrit news youtube video at one platform.
• Daily Sanskrit news posts
• Daily text bulletins
• Branch on Telegram
• Free monthly magazines
• Weekly Sanskrit programmes
• Monthly Manogatam
• Learn Sanskrit by watching and reading sanskrit news daily.

WhatsApp link👇🏼👇🏼
https://chat.whatsapp.com/EQvIhBgzbFvLnG5A65Z368
@samskrt_samvadah प्रारंभ करता है, संस्कृताश्रमः - संस्कृतशिक्षण की लघु कक्षाऐं

20 मिनट
🕚 09:00 PM 🇮🇳
🔰तृतीयाविभक्तेः अभ्यासः
🗓10th जून् 2022, शुक्रवासरः

🔴 कक्षाओं की प्रति हमारे युट्युब प्लेलिस्ट पर डाली जायेगी
https://youtube.com/playlist?list=PL6OCpxoxDlOZwPLLcoB8TtdqgxmdSR-7c

कृपया अलार्म लगा लें और विलंब से न आयें।

👇🏼👇🏼👇🏼👇🏼👇🏼
https://t.me/samskrt_samvadah?voicechat
Live stream scheduled for
@samskrt_samvadah संलापशाला - A Samskrit Voicechat room.

यदीच्छसि वशीकर्तुं, भाषणमेककर्मणा। 
यायास्संलापशालां वै, भवति यत्र भाषणम्।। 

45 निमेषाः
🕚 IST 11:00 AM
🔰आरोग्याय आवश्यकाहारः तथा भोजनापव्ययः
🗓11th june 2022, शनिवासरः

🔴Voicechat would be recorded and shared on this channel.

📑यदि शक्येत चेत् संस्कृतेन (कीदृशं भोजनं खादामः येन अस्माकं स्वास्थ्यं सम्यक् स्यात् तथा भोजनस्य रक्षणं कथं कर्तुं शक्नुमः)। चर्चार्थं कृपया पूर्वसिद्धतां कृत्वा आगच्छन्तु।

वयं युष्माकं प्रतीक्षां कुर्मः। 😇
स्मारणतंत्रिकां स्थापयतु

👇🏼👇🏼👇🏼👇🏼👇🏼
https://t.me/samskrt_samvadah?voicechat
अस्मान् ट्विटर इत्युक्ते कूजनस्थले अनुसरणं कृत्वा संस्कृतसमुदायस्य गौरवपूर्णः सदस्यः भवत।
प्रतिदिनम् एकं कूजनं कृत्वा संस्कृतं संरक्षणीयम्।

x.com/_samvadah_
अत्र अस्माकं जालस्थानम् अस्ति यत्र भवन्तः हास्यं वाक्याभ्यासम् इत्यादीनां विविधक्षेत्राणां संग्रहान् द्रष्टुं शक्नुवन्ति। कृपया द्रष्ट्वा प्रतिक्रियां ददतु।

https://sanskritdocuments.org/sites/sanskritsamvada/