संस्कृत संवादः । Sanskrit Samvadah
4.6K subscribers
3.07K photos
285 videos
307 files
5.82K links
Daily dose of Sanskrit.

Network
https://t.me/samvadah/11287

Linked group @samskrta_group
News and magazines @ramdootah
Super group @Ask_sanskrit
Download Telegram
🍃ममैवांशो जीवलोके जीवभूतः सनातनः।
मनःषष्ठानीन्द्रियाणि प्रकृतिस्थानि कर्षति
।।15.7।।

♦️mamaivanso jivaloke jivabhutah sanatanah.
manahsasthanindriyani prakrtisthani karsati৷৷15.7৷৷

An eternal portion of Myself having become a living soul in the world of life, draws to (itself) the (five) senses with the mind for the sixth, abiding in Nature.(15.7)

इस जीव लोक में मेरा ही एक सनातन अंश जीव बना है। वह प्रकृति में स्थित हुआ (देहत्याग के समय) पाँचो इन्द्रियों तथा मन को अपनी ओर खींच लेता है अर्थात् उन्हें एकत्रित कर लेता है।।15.7।।

#geeta
🚩जय सत्य सनातन🚩

🚩आज की हिंदी तिथि

🌥️ 🚩युगाब्द-५१२४
🌥️ 🚩विक्रम संवत-२०७९
🚩तिथि - दशमी सुबह 07:25 तक तत्पश्चात एकादशी

दिनांक 10 जून 2022
दिन - शुक्रवार
शक संवत - 1944
अयन - उत्तरायण
ऋतु - ग्रीष्म
मास - ज्येष्ठ
पक्ष - शुक्ल
नक्षत्र - चित्रा रात्रि (11 जून प्रातः 03:37 ) तक तत्पश्चात स्वाती
योग - वरीयान रात्रि 11:36 तक तत्पश्चात परिघ
राहुकाल - सुबह 10:58 से दोपहर 12:39 तक
सूर्योदय - 05:53
सूर्यास्त - 07:25
दिशाशूल - पश्चिम दिशा में
ब्रह्म मुहूर्त- प्रातः 04:30 से 05:12 तक
Live stream scheduled for
@samskrt_samvadah संलापशाला - A Samskrit Voicechat room.

यदीच्छसि वशीकर्तुं, भाषणमेककर्मणा। 
यायास्संलापशालां वै, भवति यत्र भाषणम्।। 

45 निमेषाः
🕚 IST 11:00 AM
🔰संस्कृतकथा,सुभाषितम्, हास्यकणिका इत्यादयः
🗓10th june 2022, शुक्रवासरः

🔴Voicechat would be recorded and shared on this channel.

📑यदि शक्येत चेत् संस्कृतेन (संस्कृतकथां, सुभाषितं, हास्यकणिकां ,स्वस्य कञ्चित् उत्तमम् अनुभवं ,प्रेरकप्रसङ्गं ,लौकिकन्यायं वा वदन्तु) । चर्चार्थं कृपया पूर्वसिद्धतां कृत्वा आगच्छन्तु।

वयं युष्माकं प्रतीक्षां कुर्मः। 😇
स्मारणतंत्रिकां स्थापयतु

👇🏼👇🏼👇🏼👇🏼👇🏼
https://t.me/samskrt_samvadah?voicechat
🔰चित्रं दृष्ट्वा पञ्चवाक्यानि रचयत।
✍🏼सर्वे टिप्पणीसञ्चिकायां स्वोत्तराणि लेखितुं शक्नुवन्ति अथवा पुस्तिकायां लिखित्वा तस्य चित्रं स्वीकृत्य अपि प्रेषयितुं शक्नुवन्ति।
🗣सहैव तानि वाक्यानि उक्त्वा ध्वनिमाध्यमेन अपि प्रेषयत।

Read in English
हिन्दी में पढें


#chitram
🍃कस्य दोषः कुले नास्ति व्याधिना को न पीडितः।
केन न व्यसनम्प्राप्तं श्रियः कस्य निरन्तराः
।।

किसके कुल में दोष नहीं है,व्याधि से कौन पीड़ित नहीं है,कौन दुःखी नहीं है और किसकी धन-सम्पत्तियाॅं सदैव विद्यमान रही हैं?

🔅कस्मिन् कुले दोषः न वर्तते को वा व्याधिभ्यः पीड़ितः न भवति कस्य पार्श्वे धनवैभवं सर्वदा तिष्ठति?
- गरुडपुराणम्(आचारकाण्डम्)

#Subhashitam
ओ३म्
संस्कृताभ्यासः
भूतकाल

अहं लिखितवान् / लिखितवती
= मैंने लिखा / लिख लिया

अहं किमपि न लिखितवान् /लिखितवती।
= मैंने कुछ भी नहीं लिखा ।

अहम् अधुनैव लिखितवान् / लिखितवती।
= मैंने अभी अभी लिखा।

अहं पाठं लिखितवान् / लिखितवती।
= मैंने पाठ लिख लिया।

सुमितः सुविचारं लिखितवान्।
= सुमित ने सुविचार लिखा।

स्नेहलता शुभकामनासन्देशं लिखितवती।
= स्नेहलता ने शुभकामना संदेश लिखा।

श्रीकान्तः शोधपत्रं लिखितवान्।
= श्रीकांत ने रिसर्च पेपर लिखा।

वर्णिका प्रातःकाले गीतं लिखितवती।
= वर्णिका ने प्रातःकाल गीत लिखा।

शिक्षिका श्यामफलके पाठं लिखितवती।
= शिक्षिका ने श्यामफलक पर पाठ लिखा।

छात्रः अद्य शुद्धं लिखितवान्।
= छात्र ने शुद्ध लिखा।


ओ३म्
संस्कृताभ्यासः

आज्ञार्थ

अहं लिखानि वा ?
= मैं लिखूँ क्या ?

अहं किं लिखानि ?
= मैं क्या लिखूँ ?

अहम् अत्र लिखानि वा ?
= मैं यहाँ लिखूँ क्या ?

अहं किमर्थं लिखानि ?
= मैं क्यों लिखूँ ?

भो सुमित! सुविचारं लिखतु।
= सुमित जी ने सुविचार लिखिये

स्नेहलते! शुभकामनासन्देशं लिखतु।
= स्नेहलता जी शुभकामना संदेश लिखिये।

श्रीकान्त ! कृपया शोधपत्रं लिखतु।
= श्रीकांत जी कृपया रिसर्च पेपर लिखिये।

वर्णिके ! एकं गीतं लिखतु।
= वर्णिका जी, एक गीत लिखिये

शिक्षिके ! श्यामफलके पाठं लिखतु।
= शिक्षिका जी , श्यामफलक पर पाठ लिखिये।

भो छात्र! अशुद्धं मा लिख ।
= हे छात्र! अशुद्ध मत लिख।


ओ३म्
संस्कृताभ्यासः

वर्तमानकाल

अहं भवामि
= होता हूँ / होती हूँ।

अहं स्वस्थः / स्वस्था भवामि।
= मैं स्वस्थ हो रहा हूँ / रही हूँ।

इदानीम् अहं शान्तः / शान्ता भवामि।
= अब मैं शान्त हो रहा हूँ / रही हूँ।

संस्कृतं पठित्वा अहं निपुणः / निपुणा भवामि।
= संस्कृत पढ़ कर मैं निपुण बन रहा / रही हूँ।

सः परीक्षायाम् उत्तीर्णः भवति।
= वह परीक्षा में उत्तीर्ण होता है ।

सा नृत्यं कर्तुं सिद्धा भवति।
= वह नृत्य करने के लिये तैयार होती है।

तस्य पुत्रः सदाचारी भवति।
= उसका पुत्र सदाचारी बनता है।

व्यायामं कृत्वा सः बलिष्ठः भवति।
= व्यायाम करके वह बलिष्ठ बनता है।

रुचिः प्रातःकाले गृहे एव भवति।
= रुचि सुबह घर पर ही होती है।

विमलस्य गृहे यज्ञः भवति।
= विमल के घर हवन हो रहा है।

#vakyabhyas
Forwarded from रामदूतः — The Sanskrit News Platform (मोहित डोकानिया)
The One and Only, All-in-one Sanskrit News Platform @ramdootah had been started on Telegram and WhatsApp.

Why to join?
• Daily datesheet
• Daily Sanskrit radio broadcast
• Daily Three Sanskrit newspapers
• No Ads
• No Spams
• Free of Cost
• Every Sanskrit news youtube video at one platform.
• Daily Sanskrit news posts
• Daily text bulletins
• Branch on Telegram
• Free monthly magazines
• Weekly Sanskrit programmes
• Monthly Manogatam
• Learn Sanskrit by watching and reading sanskrit news daily.

WhatsApp link👇🏼👇🏼
https://chat.whatsapp.com/EQvIhBgzbFvLnG5A65Z368
@samskrt_samvadah प्रारंभ करता है, संस्कृताश्रमः - संस्कृतशिक्षण की लघु कक्षाऐं

20 मिनट
🕚 09:00 PM 🇮🇳
🔰तृतीयाविभक्तेः अभ्यासः
🗓10th जून् 2022, शुक्रवासरः

🔴 कक्षाओं की प्रति हमारे युट्युब प्लेलिस्ट पर डाली जायेगी
https://youtube.com/playlist?list=PL6OCpxoxDlOZwPLLcoB8TtdqgxmdSR-7c

कृपया अलार्म लगा लें और विलंब से न आयें।

👇🏼👇🏼👇🏼👇🏼👇🏼
https://t.me/samskrt_samvadah?voicechat
Live stream scheduled for