संस्कृत संवादः । Sanskrit Samvadah
4.4K subscribers
3.04K photos
281 videos
304 files
5.76K links
Daily dose of Sanskrit.

Network
https://t.me/samvadah/11287

Linked group @samskrta_group
News and magazines @ramdootah
Super group @Ask_sanskrit
Download Telegram
🍃ततः पदं तत्परिमार्गितव्य यस्मिन्गता न निवर्तन्ति भूयः।
तमेव चाद्यं पुरुषं प्रपद्ये यतः प्रवृत्तिः प्रसृता पुराणी
।।15.4।।

♦️tatah padan tatparimargitavya
yasmingata na nivartanti bhuyah tameva cadyan purusan prapadye yatah pravrttih prasrta purani৷৷15.4৷৷

Then That goal should be sought for, whither having gone none returns again. I seek refuge in that Primeval Purusha Whence streamed forth the ancient activity or energy.(15.4)

(तदुपरान्त) उस पद का अन्वेषण करना चाहिए जिसको प्राप्त हुए पुरुष पुन संसार में नहीं लौटते हैं। मैं उस आदि पुरुष की शरण हूँ जिससे यह पुरातन प्रवृत्ति प्रसृत हुई है।।15.4।।

#geeta
🍃निर्मानमोहा जितसङ्गदोषा अध्यात्मनित्या विनिवृत्तकामाः।
द्वन्द्वैर्विमुक्ताः सुखदुःखसंज्ञै र्गच्छन्त्यमूढाः पदमव्ययं तत्
।।15.5।।

♦️nirmanamoha jitasangadosa
adhyatmanitya vinivrttakamah
dvandvairvimuktah sukhaduhkhasanjnai-
rgacchantyamudhah padamavyayan tat৷৷15.5৷৷

Free from pride and delusion, victorious over the evil of attachment, dwelling constantly in the Self, their desires having completely turned away, freed from the pairs of opposites known as pleasure and pain, the undeluded reach the eternal goal.(15.5)

जिनका मान और मोह निवृत्त हो गया है जिन्होंने संगदोष को जीत लिया है जो अध्यात्म में स्थित हैं जिनकी कामनाएं निवृत्त हो चुकी हैं और जो सुखदुख नामक द्वन्द्वों से विमुक्त हो गये हैं ऐसे सम्मोह रहित ज्ञानीजन उस अव्यय पद को प्राप्त होते हैं।।15.5।।

#geeta
🚩जय सत्य सनातन🚩

🚩आज की हिंदी तिथि

🌥️ 🚩युगाब्द-५१२४
🌥️ 🚩विक्रम संवत-२०७९
🚩तिथि - नवमी सुबह 08:21 तक तत्पश्चात दशमी

दिनांक 09 जून 2022
दिन - गुरुवार
शक संवत - 1944
अयन - उत्तरायण
ऋतु - ग्रीष्म
मास - ज्येष्ठ
पक्ष - शुक्ल
नक्षत्र - हस्त रात्रि (10 जून प्रातः 04:26 ) तक तत्पश्चात चित्रा
योग - व्यतिपात रात्रि 01:50 तक तत्पश्चात वरीयान
राहुकाल - अपरान्ह 02:20 से 04:02 तक
सूर्योदय - 05:53
सूर्यास्त - 07:24
दिशाशूल - दक्षिण दिशा में
ब्रह्म मुहूर्त- प्रातः 04:30 से 05:12 तक
@samskrt_samvadah संलापशाला - A Samskrit Voicechat room.

यदीच्छसि वशीकर्तुं, भाषणमेककर्मणा। 
यायास्संलापशालां वै, भवति यत्र भाषणम्।। 

45 निमेषाः
🕚 IST 11:00 AM
🔰वाक्याभ्यासः
🗓09th June 2022, गुरुवासरः

🔴Voicechat would be recorded and shared on this channel.

📑यदि शक्येत चेत् संस्कृतेन (चित्रं दृष्ट्वा वाक्यानि वक्तव्यानि) चर्चार्थं कृपया पूर्वसिद्धतां कृत्वा आगच्छन्तु।

वयं युष्माकं प्रतीक्षां कुर्मः। 😇
स्मारणतंत्रिकां स्थापयतु

👇🏼👇🏼👇🏼👇🏼👇🏼
https://t.me/samskrt_samvadah?voicechat
Live stream scheduled for
🔰चित्रं दृष्ट्वा पञ्चवाक्यानि रचयत।
✍🏼सर्वे टिप्पणीसञ्चिकायां स्वोत्तराणि लेखितुं शक्नुवन्ति अथवा पुस्तिकायां लिखित्वा तस्य चित्रं स्वीकृत्य अपि प्रेषयितुं शक्नुवन्ति।
🗣सहैव तानि वाक्यानि उक्त्वा ध्वनिमाध्यमेन अपि प्रेषयत।

Read in English
हिन्दी में पढें


#chitram
🍃शरीरे जर्जरीभूते व्याधिग्रस्ते कलेवरे। औषधञ्जाह्नवीतोयं वैद्यो नारायणो हरिः

शरीरके जीर्ण हो जाने पर और व्याधियों के घेर लेने पर 'गङ्गाजल' ही औषधि है और 'नारायण' ही वैद्य हैं।

🔅व्याधिग्रस्ते जीर्णे शरीरे सति गङ्गाजलम् एका एव औषधी तथा नारायणः एकः एव वैद्यः भवति।
-पाण्डवगीता

#Subhashitam
"सेक्तुम्" कः धातुः अत्र।
Anonymous Quiz
39%
सिञ्च्
24%
सिच्
23%
सेक्
14%
सिक्त
ओ३म्
संस्कृताभ्यासः
भूतकाल

अहं पठितवान्
= मैंने पढ़ा।

अहं पठितवान् / पठितवती
= मैंने पढ़ा

अहं रामायणं पठितवान् /पठितवती।
= मैंने रामायण पढ़ी।

अहं अर्थशास्त्रं पठितवान् / पठितवती।
= मैंने अर्थशास्त्र पढ़ा लिया।

शुक्रवासरे अहं योगदर्शनं पठितवान् / पठितवती।
= शुक्रवार को मैंने योगदर्शन पढ़ा।

गिरीशः नीतिशतकं पठितवान्।
= गिरीश ने नीतिशतक पढ़ लिया।

लता मम सन्देशं पठितवती।
= लता ने मेरा संदेश पढ़ लिया।

सौम्या राजतरङ्गिणीं पठितवती।
= सौम्या ने राजतरंगिणी पढ़ी।

आलोकः प्रातःकाले लक्ष्मीसूक्तं पठितवान्
= आलोक ने सुबह लक्ष्मीसूक्तं पढ़ा।

मम माता व्यवहारभानुं पठितवती।
= मेरी माँ ने व्यवहारभानु पढ़ी।

अम्बुजः नाट्यशास्त्रं पठितवान्।
= अम्बुज ने नाट्यशास्त्र पढ़ा।


ओ३म्
संस्कृताभ्यासः
आज्ञार्थ

अहं किं पठानि ?
= मैं क्या पढूँ ?

अहं ऑथेलो पठानि वा ?
= मैं ऑथेलो पढूँ क्या ?

न ऑथेलो मा पठतु।
= नहीं ऑथेलो मत पढ़िये।

हे सुनीत ! नीतिशतकं पठतु।
= सुनीत जी ! नीतिशतक पढ़िये।

भगिनि ! मम सन्देशं पठतु।
= बहन , मेरा संदेश पढ़िये।

हे सौम्ये ! राजतरङ्गिणीं पठतु
= सौम्या जी ! राजतरंगिणी पढ़िये

आलोक , कृपया प्रातःकाले स्वस्तिवाचनं पठतु।
= आलोक जी कृपया सुबह स्वस्तिवाचन पढ़िये।

हे मातः ! व्यवहारभानुं पठतु।
= माँ व्यवहारभानु पढ़िये।

भो अम्बुज ! नाट्यशास्त्रं पठतु।
= अम्बुज जी नाट्यशास्त्र पढ़िये।


ओ३म्
संस्कृताभ्यासः
वर्तमानकाल

अहं लिखामि
= लिखता हूँ / लिखती हूँ।

अहं पत्रं लिखामि।
= मैं पत्र लिख रही हूँ / रहा हूँ।

इदानीम् अहं पाठं लिखामि।
= अभी मैं पाठ लिख रहा हूँ / रही हूँ।

अहं बालकथां लिखामि
= मैं बालकथा लिखता हूँ / लिखती हूँ।

सः उपन्यासं लिखति।
= वह उपन्यास लिखता है।

सा प्रतिदिनं गायत्रीमन्त्रं लिखति।
= वह प्रतिदिन गायत्री मन्त्र लिखती है ।

अनुरागः सुविचारं लिखति।
= अनुराग सुविचार लिख रहा है।

चिकित्सकः रुग्णस्य कृते औषधं लिखति।
= चिकित्सक रोगी के लिये औषधि लिख रहा है।

अङ्किता भगिनी वामहस्तेन लिखति।
= अंकिता बहन बाएँ हाथ से लिखती है।

सुजाता दक्षिणहस्तेन लिखति।।
= सुजाता दाहिने हाथ से लिखती है


ओ३म्
संस्कृताभ्यासः
भविष्यकाल

अहं लेखिष्यामि
= लिखूँगा / लिखूँगी।

अहं गीतं लेखिष्यामि।
= मैं गीत लिखूँगा / लिखूँगी।

श्वः अहं मम संस्मरणं लेखिष्यामि।
= कल मैं अपना संस्मरण लिखूँगा / लिखूँगी

अहं भित्तौ सुविचारं लेखिष्यामि।
= मैं दीवाल पर सुविचार लिखूँगा / लिखूँगी।

अहं मम भाषायां लेखिष्यामि।
= मैं मेरी भाषा में लिखूँगा /लिखूँगी

पत्रकारः समाचारं लेखिष्यति।
= पत्रकार समाचार लिखेगा।

किशोरः सान्त्वनासन्देशं लेखिष्यति।
= किशोर सांत्वना संदेश लिखेगा।

नीता पुत्रीं पत्रं लेखिष्यति।
= नीता पुत्री को पत्र लिखेगी।

अरुणा अद्य न लेखिष्यति श्वः लेखिष्यति।
= अरुणा आज नहीं लिखेगी कल लिखेगी।

छात्रः उत्तरं लेखिष्यति।
= छात्र उत्तर लिखेगा।

चिकित्सकः औषधं लेखिष्यति।
= चिकित्सक औषधि लिखेगा।

#vakyabhyas
सनातनधर्मः महान्।

रामभक्ताः प्रस्तरखण्डेषु रामनाम लिखित्वा समुद्रस्य उपरि सेतुनिर्माणम् अकुर्वन्।

हनुमान् प्रस्तरम् (पर्वतम्)आनीय लक्ष्मणस्य प्राणान् अरक्षत्।

भगवान् श्रीकृष्णः गोवर्धनपर्वतम् उद्धृत्य गोकुलवासिनः प्रलयात् अरक्षत्।

२०१३ तमे वर्षे कश्चन महान् प्रस्तरखण्डः केदारनाथमन्दिरं प्राकृतिकविपर्ययात् अरक्षत्।

सनातनधर्मावलम्बिनाम् एतत् सौन्दर्यं यत् अस्मिन् धर्मे पर्वतः, जलं, वृक्षः, सूर्यः, च इत्यादीनां सर्वेषां पूजनं भवति।

ईश्वरः प्राकृतिकवस्तुषु , प्राणिषु च सर्वत्र भवति इति सनातनसिद्धान्तः। अतः सनातनधर्मे सर्वेषां पूजनं भवति।

प्रदीपः!
@samskrt_samvadah प्रारंभ करता है, संस्कृताश्रमः - संस्कृतशिक्षण की लघु कक्षाऐं

20 मिनट
🕚 09:00 PM 🇮🇳
🔰द्वितीयाविभक्तेः अभ्यासः
🗓09th जून 2022, गुरुवासरः

🔴 कक्षाओं की प्रति हमारे युट्युब चैनल पर डाली जायेगी
कृपया अलार्म लगा लें और विलंब से न आयें।

👇🏼👇🏼👇🏼👇🏼👇🏼
https://t.me/samskrt_samvadah?voicechat