संस्कृत संवादः । Sanskrit Samvadah
4.95K subscribers
3.12K photos
294 videos
308 files
5.9K links
Largest Online Sanskrit Network

Network
https://t.me/samvadah/11287

Linked group @samskrta_group
News and magazines @ramdootah
Super group @Ask_sanskrit
Sanskrit Books @GranthaKutee
Download Telegram
🚩आज की हिंदी तिथि

🌥️ 🚩युगाब्द - ५१२३
🌥️ 🚩विक्रम संवत - २०७८
🚩तिथि - द्वादशी शाम 07:17 तक तत्पश्चात त्रयोदशी

दिनांक - 24 अप्रैल 2021
दिन - शनिवार
विक्रम संवत - 2078
शक संवत - 1943
अयन - उत्तरायण
ऋतु - ग्रीष्म
मास - चैत्र
पक्ष - शुक्ल
नक्षत्र - पूर्वाफाल्गुनी सुबह तक 06:22 तत्पश्चात उत्तराफाल्गुनी
योग - ध्रुव सुबह 11:43 तक तत्पश्चात व्याघात
राहुकाल - सुबह 09:25 से सुबह 11:01 तक
सूर्योदय - 06:13
सूर्यास्त - 18:59
दिशाशूल - पूर्व दिशा में
https://youtu.be/haczrdc64xY
Switch to DD News daily at 7:15 AM (Morning) for 15 minutes sanskrit news.
Subscribe to सुधर्मा संस्कृत दैनिक समाचारपत्र @₹600/year from here
https://sudharmasanskritdaily.in/subscribe/
०८ संस्कृत वाक्याभ्यासः

सः माम् अह्वयति ।
= वह मुझे बुला रहा है

सः मां सांताक्रुजम् आह्वयति ।
= वह मुझे सांताक्रूज में बुला रहा है

सांताक्रुजे महायज्ञ: अस्ति ।
= सांताक्रूज में महायज्ञ है

बहवः जनाः तत्र आगमिष्यन्ति ।
= वहाँ बहुत से लोग आएँगे

गन्तुं न शक्नोमि
= जा नहीं पा रहा हूँ ।

गन्तुं न शक्ष्यामि ।
= जा नहीं पाऊँगा

ते विशालां यज्ञशालां निर्मितवन्तः ।
= उन्होंने विशाल यज्ञशाला बनाई है

एक-सप्ताह पर्यन्तं यज्ञ: भविष्यति।
= एक सप्ताह तक यज्ञ होगा

ओ३म्

९ संस्कृत वाक्याभ्यासः

अद्य अहम् एकं दोषं कृतवान् ।
= आज मैंने एक भूल कर दी

इंदौर नगरे एकेन सह वार्तालापः करणीयः आसीत् ।
= इंदौर में एक के साथ बात करनी थी ।

दूरवाण्या वार्तालापः करणीयः आसीत् ।
= फोन से बात करनी थी ।

अहं तं दूरवाणीं कृतवान् ।
= मैंने उसे फोन किया ।

तस्य भार्या दूरवाणीम् उन्नीतवती ।
= उसकी पत्नी ने फोन उठाया ।

नमस्ते …..

नमस्ते …..

ज्योतिर्धरः अस्ति वा ?
= ज्योतिर्धर है क्या ?

भवान् कः ?
= आप कौन ?

अहम् अखिलेशः वदामि ।
= मैं अखिलेश बोल रहा हूँ ।

अखिलेश भ्रातः ….. भवान् न जानाति वा ?
= अखिलेश भैया , आप नहीं जानते हैं क्या ?

किम् ?
= क्या ?

सः तु दिवंगतः जातः ।
= वह तो दिवंगत हो गए ।

ओह , सत्यमेव न जानामि स्म ।
= ओह , सच में नहीं जानता था

परमेश्वर , तस्य आत्मने शान्तिं दद्यात्
= परमेश्वर , उसकी आत्मा को शान्ति दें ।

अस्ति = है
१० अद्यतनम् अभ्यासः

( आज का अभ्यास )

नास्ति = नहीं है

अस्मि = हूँ ।

नास्मि = नहीं हूँ ।

दिव्येशः मम मित्रम् अस्ति ।
= दिव्येश मेरा मित्र है

ओबामा मम मित्रं नास्ति।
= ओबामा मेरा मित्र नहीं है

अहं प्रसन्नः अस्मि ।
= मैं खुश हूँ

अहं दुःखितः नास्मि ।
= मैं दुःखी नहीं हूँ ।

नरेन्द्र मोदी अस्माकं प्रधानसेवकः अस्ति ।

सुषमा स्वराज अस्माकं विदेश मंत्रिणी अस्ति ।

सोनिया गाँधी भारतस्य नास्ति।

राहुल गांधी बुद्धिमान नास्ति।

अहं भारतीयः अस्मि ।

अहं यूरोपवासी नास्मि ।

आप सभी भी इसी प्रकार का अभ्यास करें ।

ओ३म्

११ संस्कृत वाक्याभ्यासः

अद्य मध्याह्ने एकं भोजन-समारोहं गतवान् ।
= आज दोपहर एक भोजन समारोह में गया था ।

तत्र एकः अवदत्
= वहाँ एक बोला

अहं मधुमेह रोगेण पीड़ितः अस्मि।
= मैं मधुमेह रोग से पीड़ित हूँ

अतः रसगोलकं न खादामि ।
= इसलिए रसगुल्ला नहीं खाता हूँ ।

अपरः जनः अवदत् ।
= दूसरा व्यक्ति बोला

मम हृद्रोगः अस्ति
= मुझे हृदय रोग है

अतः दुग्धछिन्नकं न खादामि ।
= इसलिये पनीर नहीं खाता हूँ ।

एका भगिनी उक्तवती
= एक बहन बोली

अहं बहु स्थूला अस्मि ।
= मैं बहुत मोटी हूँ

अतः तैलीयं ( तैलयुक्तम् ) किमपि न खादामि ।
= इसलिये तेल वाला कुछ नहीं खाती हूँ ।

एकः वृद्धः अवदत् ।
= एक वृद्ध बोला

अहं तु फलानि एव खादामि ।
= मैं तो फल ही खाता हूँ ।

ओ३म्

१२ संस्कृत वाक्याभ्यासः

प्रातःकाले सः संदेशं प्रेषितवान् ।
= सुबह उसने संदेश भेजा

” कृपया अद्यैव विवरणं प्रेषयतु । ”
= कृपया आज ही विवरण भेज दीजिये

अहं तम् उक्तवान् ।
= मैंने उससे कहा

आम् , अद्यैव प्रेषयिष्यामि ।
= हाँ आज ही भेज दूँगा

अद्य आदिनं मम कार्यालयस्य विवरणं लिखितवान् ।
= आज दिनभर मेरे कारयालय का विवरण लिखा

अधुनैव विवरणं प्रेषितवान् ।
= अभी ही विवरण भेज दिया

मम एकं मित्रम् अपृच्छत् ।
= मेरे एक मित्र ने पूछा

कुत्र प्रेषयति ?
= कहाँ भेज रहे हो ?

किं प्रेषयति ?
= क्या भेज रहे हो ?

अहम् उक्तवान् ।
= मैं बोला

मम कार्यालयस्य विवरणम् प्रेषयामि
= मेरे कार्यालय का विवरण भेज रहा हूँ ।

ओ३म्

१३ संस्कृत वाक्याभ्यासः

तव कोषे कति रुप्यकाणि सन्ति ?

मम कोषे पञ्च रुप्यकाणि सन्ति ।

मम कोषे दश रुप्यकाणि सन्ति ।

मम कोषे विंशतिः रुप्यकाणि सन्ति ।

मम कोषे पञ्चाशत् रुप्यकाणि सन्ति ।

मम कोषे शतम् रुप्यकाणि सन्ति ।

मम कोषे सहस्र रुप्यकाणि सन्ति ।

मम कोषे पञ्चस्य नाणकम् अस्ति।

मम कोषे डॉलर नास्ति ।

मम कोषे दश रुप्यकाणि सन्ति ।

ओ३म्

१४ संस्कृत वाक्याभ्यासः

सः वन्दते
= वह वन्दन करता है

सा वन्दते
= वह वन्दन करती है

सः राष्ट्रं वन्दते
= वह राष्ट्र को वन्दन करता है

सा मातरं वन्दते
= वह माँ को वन्दन करती है

दीपकः गुरूं वन्दते
= दीपक गुरु को वन्दन करता है

जिज्ञा महापुरुषं वन्दते
= जिज्ञा महापुरुष को वन्दन करती है

स्नुषा श्वश्रूं वन्दते ।
= बहू सास को वन्दन करती है

वयं कृषकं वन्दामहे
= हम किसान को वन्दन करते हैं

वयं सैनिकान् वन्दामहे
= हम सैनिकों को वन्दन करते हैं ।

अहमपि भारतीयान् वन्दे
= मैं भी भारतीयों को वन्दन करता हूँ ।

#vakyabhyas
चाणक्य नीति ⚔️
✒️द्वादशः अध्याय

♦️श्लोक:-१८

विनयं राजपुत्रेभ्यः पण्डितेभ्यः सुभाषितम्।
अनृयं द्यूतकारेभ्यः स्त्रीभ्यः शिक्षेत् कैतवम्।।१८।।

♦️भावार्थ--राजपुत्रों में नम्रता एवं सुशीलता, पण्डितों, विद्वानों से उत्तम और प्रियवचन बोलना, जुआरियों से मिथ्या भाषण और स्त्रियों से छल करना सीखना चाहिए।।
प्राणवायोः आनयनाय रेल्वे व्योमसेना च।

ऐकमत्यं भवति चेत् विभवदौर्लभ्यं न भविष्यतीति प्रधानमन्त्री।

    नवदिल्ली> राष्ट्रस्य विविधस्थानेषु कोविड्रोगिणां कृते प्राणवायोः आनयनाय रेल्वेसंस्था व्योमसेना च निर्दिष्टे इति प्रधानमन्त्रिणा नरेद्रमोदिना निगदितम्। तीव्रकोविडानां ११ राज्यानां केन्द्रशासनप्रदेशानां मुख्यमन्त्रिभिः सह सम्पन्ने अवलोकनमेलने भाषमाणः आसीत् प्रधानमन्त्री। 

  कोविडस्य वैराणुबाधा भारतस्य बहुषु महानगरेषु तीव्रं वर्तते। सर्वेभ्यः राज्येभ्यः केन्द्रसर्वकारस्य साहाय्यं सर्वथा लप्स्यते। वयमैकमत्येन वर्तते चेत् विभवदौर्लभ्यं न भविष्यति - प्रधानमन्त्री उदबोधयत्।

~ संप्रति वार्ता
✒️ गर्वितः पण्डितः🖋


एकदा कश्चित् महान् पण्डितः देशभ्रमणार्थं गतः | तदा मध्ये कांचन महानदीं प्राप्तवान् | तां नदीं तीर्तुमन्यैः जनैः सह एकां नौकामारूढवान् | पाण्डित्यमदाद् गर्वितः सः नौकायां विद्यमानैः सहयात्रिभिः सह वार्तालापं कर्तुमारभत | पण्डितः - भोः | अहं काशीदेशाद् आगतो महाविद्वान् | तव जीवनवृत्तिः का ?

सहयात्री - नमस्ते महाशय | स्वागतमस्ति अस्माकं देशे | कृषिः मम वृत्तिः |

पण्डितः - चतुर्वेदविद्यापारङ्गतोऽहम् | त्वं कति वेदान् पठितवानसि ?

सहयात्री - केवलं मे चतुर्गवां विषये जानामि श्रीमन् |

पण्डितः - अयि मानव | तव जीवने पादभागः व्यर्थः तर्हि | अपि च नवव्याकरणशास्त्राणि मे कण्ठस्थानि | सूत्राणि जानासि किं त्वम् ?

सहयात्री - व्याकरणं न श्रुतं मया महोदय | सूत्रैः केवलं गोनियमनं जाने |

पण्डितः - रे कृषीवल | अर्धं जीवितं निरर्थकं तव | अस्तु नाम | वेदाङ्गानि कति इति तु ज्ञातम् ?

सहयात्री - केवलं ममाङ्गानि एव वेदोऽहम् | न तु वेदाङ्गानि |

पण्डितः - तत्तु भूभारं शरीरं तव | अर्थहीनं पादोनजीवितकालः |

तस्मिन् समये महाचक्रवातः समुद्भूतः | कल्लोलभूतं नदीजलम् | दोलायमानं नौकायानं तिर्यग् भूतम् | अनाव्यं वारिदं यात्रिणः सर्वे स्वयं तीर्त्वा तटं प्राप्नुवन्तु इति नाविकेन उद्घोषितम् | तदा -

सहयात्री - पण्डितवर जलतरणविद्यां जानासि किम् ?

पण्डितः - न कदापि अभ्यासिता मया तरणकला | किं करवाणि अधुना ?

सहयात्री - हन्त विद्वन् | तर्हि तव संपूर्णजीवनं निष्फलम् | अहं तु जले तीर्त्वा तटं प्राप्नोमि |

पण्डितः - कृपया त्रायतु माम् | अवतु माम् |

सहयात्री - मा भीः | मयि तरति मे भुजमाश्रित्य अपामुपरि स्वमुखमुन्नीय अनुसरतु |

पण्डितः तत्साहाय्यात् तीरप्रदेशमवाप्नोति | मृत्युभयात् रक्षितः सः कृषकमभिवाद्य कथयति |

नहि नहि रक्षति डुकृञ्करणं शास्त्राध्ययनं बहुश्रुतिपठनं | विनये बुद्धिः देवे भक्तिः जनसौहार्दं जीवनतरणम् ||

इति सः पण्डितमहाशयः अहंकारं परित्यजति |
🔥 बालकाण्ड: 🔥
।। चतुर्दशः सर्गः ।।

🍃 ततोऽब्रवीदृश्यशृङ्गं राजा दशरथस्तदा।
कुलस्य वर्धनं त्वं तु कर्तुमर्हसि सुव्रत।।५६।।

⚜️ भावार्थ - ऋषि श्रृंग से बोले–“ हे सुव्रत ! अब आप मेरे कुल की वृद्धि के लिये उपाय कीजिये॥५६॥

🍃 तथेति च स राजानमुवाच द्विजसत्तमः।
भविष्यन्ति सुता राजंचत्वारस्ते कुलोद्वहाः॥५७॥

⚜️ भावार्थ - यह सुन और तथास्तु कह कर ऋषि श्रींग बोले- 'हे राजन् ! आपके कुल को बढ़ाने वाले चार पुत्र होंगे।।५७॥

👉🏻 🚩।। इति चतुर्दशः सर्गः॥
👉🏻 🚩।। बालकाण्ड का चौदहवां सर्ग समाप्त ।।
📚 वेदपाठन - आओ वेद पढ़ें

📙 ऋग्वेद

सूक्त - २४ , प्रथम मंडल ,
मंत्र - ०६ , देवता - अग्नि आदि।

🍃 नहि ते क्षेत्र न सहो न मन्यु वयश्चनामी पतयन्त आपु।
नेमा आपो अनिमिषं चरन्तीर्न ये वातस्य प्रमिनन्त्यभ्वम् (६)

⚜️ भावार्थ - हे वरुण देव! आकाश में उड़ने वाले पक्षियों में भी तुम्हारे समान शक्ति और पराक्रम नहीं है। इन्हें तुम्हारे बराबर क्रोध भी नहीं मिला है। सर्वदा चलने वाली वायु और बहने वाला जल तुम्हारी गति से आगे नहीं बढ़ सकता। (६)
श्रुतो हितोपदेशोऽयं ।
पाटवं संस्कृतोक्तिषु ।।
वाचां सर्वत्र वैचित्र्यं ।
नीतिविद्यां ददाति च ।। 2 ।।

अन्वयः(संस्कृतवाक्यरचनापद्धतिः)

श्रुतः अयं हितोपदेशः संस्कृतोक्तिषु पाटवं, सर्वत्र वाचां वैचित्र्यं च नीतिविद्यां ददाति ।

अन्वयार्थः (प्रतिपदार्थः)

- श्रुतः - प्रसिद्ध
- अयम् - यह
- हितोपदेशः - हितोपदेश ग्रंथ
- संस्कृत - संस्कृतभाषा की
- उक्तिषु - उक्ति सुभाषितों में
- पाटवम् - पटुता या पांडित्य को
- सर्वत्र - हर जगह
- वाचाम् - वाक्यों की
- वैचित्र्यम् - विचित्रता को
- - तथा
- नीतिविद्याम् - नीतिविद्या को
- ददाति - प्रदान करता है ।

विवरण:

यह हितोपदेश ग्रंथ लोक भर में प्रसिद्ध है। संस्कृत के सुभाषितों के अध्ययन से व्यक्ति पटुता या पांडित्य प्राप्त करता है, शास्त्रों के वाक्यों की विचित्रता को समझने की क्षमता विकसित होती है, और नीति विद्या की भी प्राप्ति होती है।

© Sanjeev GN #Subhashitam
निरालोके लोके विमतकथकध्वान्तनिवहै:
श्रिय: पत्याज्ञप्तो धरणिमवतीर्यातिकृपया ।
व्यतानीद्यो भाष्यद्युमणिमखिलाज्नानहृदये
स जीयाच्छ्रीरामानुजमुनिवरात्मा फणिपति:॥


पदच्छेद: पदपरिचयशास्त्रं च ।

- निरालोके - अकारान्तपुल्लिङ्गस्य निरालोकशब्दस्य सप्तमीविभक्ते: एकवचनान्तं पदमिदम्। निर्गत: आलोक: यस्मिन् स: निरालोक: । तस्मिन्।
- लोके - अकारान्तपुल्लिङ्गस्य लोक शब्दस्य सप्तमीविभक्ते: एकवचनान्तं पदमिदम्।
- विमतकथकध्वान्तनिवहैः - विमतकथकध्वान्तनिवह शब्दस्य अकारान्तपुल्लिङ्गस्य तृतियाविभक्ते: बहुवचनान्तं पदमिदम्। विरोधानि च तानि मतानि च विमतानि। विमता: च ते कथका: च विमतकथका: च ते ध्वान्ता: च विमतकथकध्वान्ता: । विमतकथकध्वान्तानां निवहा: विमतकथकध्वान्तनिवहा: । तै:।
- श्रियः - ईकारान्तस्त्रीलिङ्गस्य श्री शब्दस्य षष्ठीविभक्ते: एकवचनान्तं पदमिदम्।
- पत्या - इकारान्तपुल्लिङ्गस्य पति शब्दस्य तृतियाविभक्ते: एकवचनान्तं पदमिदम्।
- आज्ञप्तः - अकारान्तपुल्लिङ्गस्य आज्नप्त शब्दस्य प्रथमाविभक्ते: एकवचनान्तं पदमिदम्।
- धरणिम् - इकारान्तस्त्रीलिङ्गस्य धरणि शब्दस्य द्वितियाविभक्ते: एकवचनान्तं पदमिदम्।
- अवतीर्य - अव उपसर्गपूर्वकस्य तृ प्लवन-तरणयो: इति धातो: ल्यप् प्रत्ययान्तं अव्ययमिदम्।
- अतिकृपया - आकारान्तस्त्रीलिङ्गस्य अतिकृपाशब्दस्य तृतियाविभक्ते: एकवचनान्तं पदमिदम्। अती च सा कृपा च अतिकृपा।
- व्यतानीत् - वि उपसर्गपूर्वकस्य तनु-विस्तारे इति धातोः सकर्मकस्य कर्तरीप्रयोगस्य परस्मै पदिनः अनद्यतनभूतकालस्य लङ् लकारस्य प्रथमपुरुषस्य एकवचनान्तं क्रियापदमिदम्।
- यः - दकारान्तपुल्लिङ्गस्य यद् शब्दस्य प्रथमाविभक्तेः एकवचनान्तं पदमिदम्।
- भाष्यद्युमणिम् - इकारान्तपुल्लिङ्गस्य भाष्यद्युमणि शब्दस्य द्वितियाविभक्ते: एकवचनान्तं पदमिदम्। द्यो: मणि: द्युमणि: । भाष्य: इति द्युमणि: भाष्यद्युमणि:।
- अखिलाज्ञानहृदये - अकारान्तनपुंसकलिङ्गस्य अखिलाज्नानहृदय शब्दस्य सप्तमीविभक्ते: एकवचनान्तं पदमिदम्। न विद्यते ज्नानं यस्मिन् तत् अज्नानं। अज्नानानि च तानि हृदयानि च अज्नानहृदयानि। अखिलानि च तानि अज्नानहृदयानि च अखिलाज्नानहृदनि। अखिलाज्नानहृदयानां समाहार: अखिलाज्नानहृदयम्। तस्मिन्।
- सः - दकारान्तपुल्लिङ्गस्य तद् शब्दस्य प्रथमाविभक्ते: एकवचनान्तं पदमिदम्।
- जीयात् - जी जये इति धातो: सकर्मकस्य कर्तरीप्रयोगस्य आत्मनेप्रयोगस्य आशीर्लिङ् लकारस्य प्रथमपुरुषस्य एकवचनान्तं क्रियापदमिदम्।
- श्रीरामानुजमुनिवरात्मा - नकारान्तपुल्लिङ्गस्य श्रीरामानुजमुनिवरात्मा शब्दस्य प्रथमाविभक्ते: एकवचनान्तं पदमिदम्। रामस्य अनुज: रामानुज:। श्री: च असौ रामानुज: च श्रीरामानुज:। वर: च असौ आत्मा च वरात्मा। मुनि: च असौ वरात्मा च मुनिवरात्मा।
- फणिपति: - इकारान्तपुल्लिङ्गस्य फणिपतिशब्दस्य प्रथमाविभक्ते: एकवचनान्तं पदमिदम्। फण: अस्य अस्ति इति फणी। फणीनां पति: फणिपति:।

अन्वयः
विमतकथकध्वान्तनिवहै: लोके निरालोके सति श्रिय: पत्या आज्ञप्तः अतिकृपया धरणिं अवतीर्य अखिलाज्नानहृदये भाष्यद्युमणिं यः व्यतानीत् श्रीरामानुजमुनिवरात्मा स फणिपतिः जीयात् ।

हिंदी में अन्वयार्थ और विवरण:

- विमतकथकध्वान्तनिवहैः - अन्य अभिप्राय के झूठे अंधकार के समूह से
- लोके - यह लोक
- निरालोके सति - प्रकाश रहित होने पर
- श्रियः - श्रीमहालक्ष्मी जी के
- पत्या - पती से
- आज्ञप्तः - आज्ना लिये हुये
- अतिकृपया - अत्यंत कृपा से
- धरणिम् - भूमी पर
- अवतीर्य - उतरकर
- अखिलाज्ञानहृदये - समस्त अज्नान से भरे दिलों में
- भाष्यद्युमणिम् - भाष्य नाम के सूरज को
- यः - जिस ने
- व्यतानीत् - विस्तरित किया,
- श्रीरामानुजमुनिवरात्मा - श्रीरामानुज नाम से प्रसिद्ध श्रेष्ठ यती के आत्म स्वरूप
- सः - वह
- फणिपतिः - सर्पों के राजा श्री आदिशेष जी
- जीयात् - विजयी बनें।
विवरण -

दुनिया में जब भी सज्जनों के मन में अज्ञान का अंधकार छाया होता है, तो सज्जनों के प्रति प्रीति रखने वाले श्रीमन्महाविष्णु जी अपने किसी समर्थ भक्त को भूमी पर अवतरित होने का आदेश देते हैं। यह भक्त सज्जनों के मन के अंधकार को मिटाकर ज्ञान की ज्योति जलाते हैं और मोक्ष का उपाय बताते हैं।

इसी कारण से भगवान ने अत्यंत करुणामयी, अज्ञान के अंधकार को मिटाने में समर्थ श्रीवेदव्यास जी को ब्रह्मसूत्र के अर्थ और उनके सदा निर्मल भाष्य के माध्यम से सज्जनों के मन में बसे अंधकार को मिटाने के लिए श्रीआदिशेष जी को भूमी पर श्रीरामानुज के रूप में अवतरित होने की आज्ञा दी। श्रीमन्महाविष्णु जी से आज्ञा लेकर, श्रीरामानुजाचार्य ने सज्जनों के मन में बसे अज्ञान और शंका के अंधकार को सूर्य की किरणों की तरह प्रकाशित अपने भाष्य और व्याख्यान के माध्यम से मिटाया। इस प्रकार, सज्जनों के प्रति हृदय में करुणा रखने वाले श्रीआदिशेष जी को, जो श्रीरामानुजाचार्य के नाम से प्रसिद्ध हैं, जय हो।

व्याकरण-

कन्नड भाषा में मुद्रित "श्रीहयग्रीव कल्पतरु" नामक किताब से इस श्लोक को श्रीहयवदन जी के पादारविंदों को समर्पित करने का प्रयास किया गया है। यह श्लोक "मन्दाक्रान्ता" वृत्त में लिखा गया है। इसमें "सति सप्तमी" का प्रयोग है और अक्षर समूह "लोके" पहले पाद में दो बार आया है, अतः यहाँ वर्णश्लेषालङ्कार है।

ऊँ हयवदनपादारविन्दार्पणमस्तु

Meaning:

Lord Shrimahavishnu, the only complete being endowed with pure knowledge, perfect happiness, and other divine qualities, exists throughout the universe. However, whenever the devotee's mind becomes confused or darkened by misleading statements from opposing religions, the Lord commands one of His devoted followers to dispel these falsehoods. These chosen devotees, through their writings such as Bhaashyas and other works, establish the Lord's true qualities in the minds of the devotees, thereby countering the misleading opinions and reinforcing the divine truth.

Therefore, the charismatic Shri Adishesha was ordered to incarnate as the soul of HH Shri Ramanujacharya on earth, driven by his compassion for distressed devotees. He was to dispel the darkness of ignorance from their hearts with his writings, such as the Bhaashya on the Brahmasutras and other great works. Victory always to such an incarnation of Lord Adishesha.

The present verse is in the "Mandaakraantaa" metre and features "Sati-Saptami" voice, as the first two words of the first line are in the 7th case. Additionally, the word "LOKE" appears twice in the first line, indicating the presence of "Varnashleshalankara" in this beautiful verse.

This verse is extracted from a Kannada book titled "Shri Lakshmi Hayagriva Kalpataru" under the subheading "Praabodhika Stuti -1". The author of this verse is unknown.

Om Shri HayavadanapadAravindArpaNamastu //

On the holy occasion of Ramanujacharya Jayanti.

© Sanjeev GN #Subhashitam
🚩आज की हिंदी तिथि

🌥️ 🚩युगाब्द - ५१२३
🌥️ 🚩विक्रम संवत - २०७८
🚩तिथि - त्रयोदशी शाम 04:12 तक तत्पश्चात चतुर्दशी

दिनांक - 25 अप्रैल 2021
दिन - रविवार
विक्रम संवत - 2078
शक संवत - 1943
अयन - उत्तरायण
ऋतु - ग्रीष्म
मास - चैत्र
पक्ष - शुक्ल
नक्षत्र - हस्त 26 अप्रैल रात्रि 01:55 तक तत्पश्चात चित्रा
योग - व्याघात सुबह 08:15 तक तत्पश्चात हर्षण
राहुकाल - शाम 05:25 से शाम 07:01 तक
सूर्योदय - 06:13
सूर्यास्त - 19:00
दिशाशूल - पश्चिम दिशा में
https://youtu.be/tzNLUXd5jF8
Switch to DD News daily at 7:15 AM (Morning) for 15 minutes sanskrit news.
Subscribe to सुधर्मा संस्कृत दैनिक समाचारपत्र @₹600/year from here
https://sudharmasanskritdaily.in/subscribe/