संस्कृत संवादः । Sanskrit Samvadah
5.1K subscribers
3.13K photos
297 videos
309 files
5.92K links
Largest Online Sanskrit Network

Network
https://t.me/samvadah/11287

Linked group @samskrta_group
News and magazines @ramdootah
Super group @Ask_sanskrit
Sanskrit Books @GranthaKutee
Download Telegram
🍃 विप्राणां ज्ञानतो ज्यैष्ठ्यं क्षत्रियाणां तु वीर्यतः ।
वैश्यानां धान्यधनतः शूद्राणामेव जन्मतः॥

मनुस्मृतिः॥ २.१५५ ॥

♦️viprāṇāṃ jñānato jyaiṣṭhyaṃ kṣatriyāṇāṃ tu vīryataḥ |
vaiśyānāṃ dhānyadhanataḥ śūdrāṇāmeva janmataḥ 155

Among Brāhmaṇas seniority is by knowledge; among Kṣatriyas by valour; and among Vaiśyas by grains and riches; among Shudras alone it is by age.—(155)

#Subhashitam
ओ३म्
संस्कृताभ्यासः
*वर्तमानकाल*

अहम् आगच्छामि ?
= मैं आता हूँ / आती हूँ।

अहम् अधुनैव आगच्छामि।
= मैं अभी आता हूँ / आती हूँ।

अहं गृहात् आगच्छामि।
= मैं घर से आ रहा हूँ / आ रही हूँ।

अहं भुवनेश्वरतः आगच्छामि।
= मैं भुवनेश्वर से आ रहा हूँ / आ रही हूँ।

भवान् कुतः आगच्छति ? (पुंलिङ्ग)
= आप कहाँ से आ रहे हैं ?

भवती कुतः आगच्छति? (स्त्रीलिंग)
= आप कहाँ से आ रही हैं ?

सुरेखा कुम्भलगढ़तः आगच्छति ।
= सुरेखा कुम्भलगढ़ से आती है।

जयेन्द्रः ऊटीतः आगच्छति।
= जयेन्द्र ऊटी से आ रहा है।

सः / सा आगच्छति वा ?
= वह आ रहा / आ रही है क्या ?

आं सः / सा आगच्छति।
= हाँ , वह आ रहा / आ रही है।

पश्यतु .... लोकयानम् आगच्छति।
= देखिये ..... बस आ रही है।

चिकित्सकः विलम्बेन आगच्छति।
= चिकित्सक देर से आता है।

अधुना कासः आगच्छति।
= अभी खाँसी आ रही है।

*प्रारम्भे एकवचने एव अभ्यासं कुर्वन्तु।*
= *प्रारम्भ में एकवचन में ही अभ्यास करिये।*


ओ३म्
संस्कृताभ्यासः
*भविष्यकाल*

अहम् आगमिष्यामि ?
= मैं आऊँगा / आऊँगी

अहं श्वः आगमिष्यामि।
= मैं कल आऊँगा / आऊँगी

अहं गृहात् आगमिष्यामि।
= मैं घर से आऊँगा / आऊँगी।

अहं सप्तवादने आगमिष्यामि।
= मैं सात बजे आऊँगा / आऊँगी।

अहं रात्रिकाले आगमिष्यामि।
= मैं रात में आऊँगा/ आऊँगी।

भवान् कदा आगमिष्यति ?
= आप कब आएँगे ?

भवती कदा आगमिष्यति ?
= आप कब आएँगी ?

विभा परश्वः आगमिष्यति। ।
= विभा परसों आएगी।

स्नेहा बुधवासरे आगमिष्यति।
= स्नेहा बुधवार को आएगी।

सः / सा आगमिष्यति वा ?
= वह आएगा/ आएगी क्या ?

आं सः / सा आगमिष्यति।
= हाँ , वह आएगा / आएगी।

चिकित्सकः विलम्बेन आगमिष्यति।
= चिकित्सक देर से आएगा।

मम परिणामः कदा आगमिष्यति ?
= मेरा परिणाम कब आएगा ?

*प्रारम्भे एकवचने एव अभ्यासं कुर्वन्तु।*
= *प्रारम्भ में एकवचन में ही अभ्यास करिये।*


ओ३म्
संस्कृताभ्यासः
*भूतकाल*

अहम् आगतवान् ?
= मैं आया/ मैं आ गया।

अहम् आगतवती ?
= मैं आई/ मैं आ गई।

अहं ह्यः एव आगतवान् / आगतवती।
= मैं कल ही आया / आई

अहं कोट्टायमतः आगतवान् / आगतवती
= मैं कोट्टायम से आया हूँ/ आई हूँ।

अहं षड्वादने एव आगतवान् / आगतवती
= मैं छः बजे ही आ गया था / आ गई थी।

अहं दुग्धं पीत्वा आगतवान् अस्मि।
= मैं दूध पीकर के आया हूँ।

अहम् अल्पाहारं कृत्वा आगतवती अस्मि।
= मैं अल्पाहार करके आई हूँ।

भवान् कदा आगतवान् ?
= आप कब आए ?

भवती कदा आगतवती ?
= आप कब आईं ?

सुपर्णा रत्नागिरीतः आगतवती
= सुपर्णा रत्नागिरी से आई है।

शान्तिः .... शिक्षकः आगतवान्।
= शान्ति ..... शिक्षक जी आ गए।

मम वेतनम् अधुना अपि न आगतम् ।
= मेरा वेतन अभी भी नहीं आया।

अद्य प्रातः दुग्धम् न आगतम्।
= आज सुबह दूध नहीं आया

चिकित्सकः विलम्बेन आगतवान्।
= चिकित्सक देर से आया।

*प्रारम्भे एकवचने एव अभ्यासं कुर्वन्तु।*
= *प्रारम्भ में एकवचन में ही अभ्यास करिये।*

#vakyabhyas
@samskrt_samvadah प्रारंभ करता है, संस्कृताश्रमः - संस्कृतशिक्षण की लघु कक्षाऐं

20 मिनट
🕚 09:00 PM 🇮🇳
🔰 द्वितीयाविभक्तिः
🗓7th जून 2022, मङ्गलवासरः

🔴 कक्षाओं की प्रति हमारे युट्युब चैनल पर डाली जायेगी
कृपया अलार्म लगा लें और विलंब से न आयें।

👇🏼👇🏼👇🏼👇🏼👇🏼
https://t.me/samskrt_samvadah?voicechat
Live stream scheduled for
हरि: ॐ
सर्वेभ्यो नमस्कार: ।
कृष्णं वन्दे जगद्गुरुम्।

Gita Shikshana Kendram (Samskrit online through Bhagavadgita)

Geetha sopanam level 1 & level 2 classes will be start on
Geeta sopam level 1 23/06/2022
Geeta sopnam level 2
24/06/2022

Last Date of Registration to this classes is
17/06/2022

To Register Click on this link and read instruction given in this link:*

https://forms.gle/zgMWp1uoj8CQtK4f7
🍃अधश्चोर्ध्वं प्रसृतास्तस्य शाखा गुणप्रवृद्धा विषयप्रवालाः।
अधश्च मूलान्यनुसन्ततानि कर्मानुबन्धीनि मनुष्यलोके
।।15.2।।

♦️adhascordhvan prasrtastasya sakha gunapravrddha visayapravalah.
adhasca mulanyanusantatani
karmanubandhini manusyaloke৷৷15.2৷৷

Below and above spread its branches, nourished by the Gunas; sense-objects are its buds; and below, in the world of men, stretch forth the roots, originating action.(15.2)

उस वृक्ष की शाखाएं गुणों से प्रवृद्ध हुईं नीचे और ऊपर फैली हुईं हैं (पंच) विषय इसके अंकुर हैं मनुष्य लोक में कर्मों का अनुसरण करने वाली इसकी अन्य जड़ें नीचे फैली हुईं हैं।।15.2।।

#geeta
🍃न रूपमस्येह तथोपलभ्यते नान्तो न चादिर्न च संप्रतिष्ठा।
अश्वत्थमेनं सुविरूढमूल मसङ्गशस्त्रेण दृढेन छित्त्वा
।।15.3।।

♦️na rupamasyeha tathopalabhyate
nanto na cadirna ca sanpratistha.
asvatthamenan suvirudhamula
masangasastrena drdhena chittva৷৷15.3৷৷

Its form is not perceived here as such, neither its end nor its origin, nor its foundation nor resting place: having cut asunder this firmly rooted peepul tree with the strong axe of non-attachment.(15.3)

इस (संसार वृक्ष) का स्वरूप जैसा कहा गया है वैसा यहाँ उपलब्ध नहीं होता है क्योंकि इसका न आदि है और न अंत और न प्रतिष्ठा ही है। इस अति दृढ़ मूल वाले अश्वत्थ वृक्ष को दृढ़ असङ्ग शस्त्र से काटकर।।

#geeta
🚩जय सत्य सनातन🚩

🚩आज की हिंदी तिथि

🌥️ 🚩युगाब्द-५१२४
🌥️ 🚩विक्रम संवत-२०७९
🚩तिथि - अष्टमी सुबह 08:31 तक तत्पश्चात नवमी

दिनांक 08 जून 2022
दिन - बुधवार
शक संवत - 1944
अयन - उत्तरायण
ऋतु - ग्रीष्म
मास - ज्येष्ठ
पक्ष - शुक्ल
नक्षत्र - उत्तराफाल्गुनी रात्रि ( 09 जून प्रातः 04:31 ) तक तत्पश्चात हस्त
योग - सिद्धि ( 09 जून प्रातः 03:27) तक तत्पश्चात व्यतिपात
राहुकाल - दोपहर 12:29 से 02:20 तक
सूर्योदय - 05:53
सूर्यास्त - 07:24
दिशाशूल - उत्तर दिशा में
ब्रह्म मुहूर्त- प्रातः 04:29 से 05:11 तक
🔰चित्रं दृष्ट्वा पञ्चवाक्यानि रचयत।
✍🏼सर्वे टिप्पणीसञ्चिकायां स्वोत्तराणि लेखितुं शक्नुवन्ति अथवा पुस्तिकायां लिखित्वा तस्य चित्रं स्वीकृत्य अपि प्रेषयितुं शक्नुवन्ति।
🗣सहैव तानि वाक्यानि उक्त्वा ध्वनिमाध्यमेन अपि प्रेषयत।

Read in English
हिन्दी में पढें


#chitram
https://youtu.be/CBvcbgpOj6w
स्वातन्त्र्यामृतमहोत्सवान्तर्गता #AzadiKaAmritMahotsav संस्कृतज्ञस्वातन्त्र्यवीरस्मृतिव्याख्यानमाला
This lecture series starts today and continue upto 15-06-2022 in all Campuses of CSU under guidance and kind directions of @shrivarakhedi Hon'ble VC ,CSU.
Watch LIVE on YouTube, FB https://t.co/HowvBW4t1X