संस्कृत संवादः । Sanskrit Samvadah
4.6K subscribers
3.07K photos
285 videos
307 files
5.82K links
Daily dose of Sanskrit.

Network
https://t.me/samvadah/11287

Linked group @samskrta_group
News and magazines @ramdootah
Super group @Ask_sanskrit
Download Telegram
🍃गृहं मित्रं च वस्त्राणि साधनं पर्यवर्तयत्। तथापि लभते दु:खं स्वभावेऽपरिवर्तिते।।

मनुष्य भवन बदलता है, मित्र बदलता है, वस्त्र बदलता है, वस्तुएं बदलता है फिर भी दुःखी रहता है क्योंकि स्वभाव नहीं बदलता ।

🔅मनुष्यः भवनानि(साधनानि) परिवर्तते, मित्राणि परिवर्तते, वस्त्राणि वस्तूनि च परिवर्तते परन्तु स्वभावं न परिवर्तते तस्मात् दुःखी भवति।

#Subhashitam
ओ३म्
संस्कृताभ्यासः

अहम् अस्मि
= मैं हूँ

वयं स्मः
= हम सब हैं

अहं युवकः अस्मि।
= मैं युवक हूँ।

अहं युवती अस्मि।
= मैं युवती हूँ।

अहं छात्रः अस्मि।
= मैं छात्र हूँ।

अहं छात्रा अस्मि।
= मैं छात्रा हूँ।

अहं भारतीयः/ भारतीया अस्मि
= मैं भारतीय हूँ।

अहं स्वस्थः/स्वस्था अस्मि।
= मैं स्वस्थ हूँ।

सः अस्ति
= वह है (पुंलिङ्ग)

सा अस्ति
= वह है (स्त्रीलिंग)

एषः अस्ति
= यह है (पुंलिङ्ग)

एषा अस्ति
= यह है (स्त्रीलिंग)

सः वैद्यः अस्ति
= वह वैद्य है।

सा शिक्षिका अस्ति
= वह शिक्षिका है।

एषः सुयोग्यः बालकः अस्ति।
= यह सुयोग्य बालक है।

एषा तेजस्विनी छात्रा अस्ति।
= यह तेजस्विनी छात्रा है।

तथैव सरलवाक्यानाम् अभ्यासं कुर्वन्तु।
= इसी प्रकार सरल वाक्यों का अभ्यास करें।


ओ३म्
संस्कृताभ्यासः

अहं कुत्र अस्मि ?
= मैं कहाँ हूँ ?

अहं गृहे अस्मि।
अहम् उद्याने अस्मि।
अहं विद्यालये अस्मि।
अहं कार्यालये अस्मि।
अहं नागपुरे अस्मि।

सः / सा कुत्र अस्ति ?
= वह कहाँ है ?

एषः / एषा कुत्र अस्ति ?
= यह कहाँ है ?

सः जयपुरे अस्ति।
सः दिल्लीनगरे अस्ति।

सा पाकशालायाम् अस्ति।
= वह रसोई में है।

एषः अत्रैव अस्ति।
= यह यहीं है।

एषा कारयाने अस्ति।
= यह कार में है।

गोशाला कुत्र अस्ति ?
= गोशाला कहाँ है ?

गोशाला तत्र अस्ति।
= गोशाला वहाँ है ।

मम पुस्तकं कुत्र अस्ति ?
= मेरी पुस्तक कहाँ है ?

भवतः/ भवत्याः पुस्तकं उत्पीठिकायाम् अस्ति।
= आपकी पुस्तक टेबल पर है।

कार्यक्रमः कुत्र अस्ति ?
= कार्यक्रम कहाँ है ?

कार्यक्रमः सभागारे अस्ति।
= कार्यक्रम सभागार में है।

तथैव सरलवाक्यानाम् अभ्यासं कुर्वन्तु।
= इसी प्रकार सरल वाक्यों का अभ्यास करें।


#vakyabhyas
This media is not supported in your browser
VIEW IN TELEGRAM
Sanskrit in a Chinese movie

Hiuen Tsang, spoke Sanskrit because medium of Instruction was Sanskrit in Nalanda.

My favourite scene

From his records it is clear that Hiuen Tsang mastered Samskrit language.

Even Buddhist scholars used to speak sanskrit, Sanskrit was knowledge of scholars
@samskrt_samvadah प्रारंभ करता है, संस्कृताश्रमः - संस्कृतशिक्षण की लघु कक्षाऐं

20 मिनट
🕚 09:00 PM 🇮🇳
🔰 तुमुन् प्रत्ययः
🗓4th जून 2022, शनिवासरः

🔴 कक्षाओं की प्रति हमारे युट्युब चैनल पर डाली जायेगी
कृपया अलार्म लगा लें और विलंब से न आयें।

👇🏼👇🏼👇🏼👇🏼👇🏼
https://t.me/samskrt_samvadah?voicechat
Live stream scheduled for
🔰चित्रं दृष्ट्वा पञ्चवाक्यानि रचयत।
✍🏼सर्वे टिप्पणीसञ्चिकायां स्वोत्तराणि लेखितुं शक्नुवन्ति अथवा पुस्तिकायां लिखित्वा तस्य चित्रं स्वीकृत्य अपि प्रेषयितुं शक्नुवन्ति।
🗣सहैव तानि वाक्यानि उक्त्वा ध्वनिमाध्यमेन अपि प्रेषयत।

Read in English
हिन्दी में पढें


#chitram
@samskrt_samvadah संलापशाला - A Samskrit Voicechat room.

यदीच्छसि वशीकर्तुं, भाषणमेककर्मणा।
यायास्संलापशालां वै, भवति यत्र भाषणम्।।

45 निमेषाः
🕚 IST 11:00 AM
🔰काश्मीरे पुनः प्रवर्तमाना आतङ्कवादिनी घटना
🗓05th june 2022, रविवासरः

🔴Voicechat would be recorded and shared on this channel.

📑यदि शक्येत चेत् संस्कृतेन (काश्मीरे पुनः हिन्दूनां हननं आतङ्कवादिभिः क्रियते एवं किमर्थं भवति एतस्य निराकरणं किम् अस्ति) । चर्चार्थं कृपया पूर्वसिद्धतां कृत्वा आगच्छन्तु।

वयं युष्माकं प्रतीक्षां कुर्मः। 😇
स्मारणतंत्रिकां स्थापयतु

👇🏼👇🏼👇🏼👇🏼👇🏼
https://t.me/samskrt_samvadah?voicechat
🍃उदासीनवदासीनो गुणैर्यो न विचाल्यते।
गुणा वर्तन्त इत्येव योऽवतिष्ठति नेङ्गते
।।14.23।।

♦️udasinavadasino gunairyo na vicalyate.
guna vartanta ityeva yovatisthati nengate৷৷14.23৷৷

He who, seated like one unconcerned, is not moved by the alities, and who, knowing that the alities are active, is self-centred and moves not.(14.23)

जो उदासीन के समान आसीन होकर गुणों के द्वारा विचलित नहीं किया जा सकता और गुण ही व्यवहार करते हैं ऐसा जानकर स्थित रहता है और उस स्थिति से विचलित नहीं होता।।14.23।।

#geeta
🍃समदुःखसुखः स्वस्थः समलोष्टाश्मकाञ्चनः।
तुल्यप्रियाप्रियो धीरस्तुल्यनिन्दात्मसंस्तुतिः
।।14.24।।

♦️samaduhkhasukhah svasthah samalostasmakancanah.
tulyapriyapriyo dhirastulyanindatmasanstutih৷৷14.24৷৷

Who is the same in pleasure and pain, who dwells in the Self, to whom a clod of earth, stone and gold are alike, who is the same to the dear and the unfriendly, who is firm, and to whom censure and praise are as one.(14.24)

जो स्वस्थ (स्वरूप में स्थित) सुखदुख में समान रहता है तथा मिट्टी पत्थर और स्वर्ण में समदृष्टि रखता है ऐसा वीर पुरुष प्रिय और अप्रिय को तथा निन्दा और आत्मस्तुति को तुल्य समझता है।।14.24।।

#geeta