संस्कृत संवादः । Sanskrit Samvadah
4.4K subscribers
3.04K photos
281 videos
304 files
5.76K links
Daily dose of Sanskrit.

Network
https://t.me/samvadah/11287

Linked group @samskrta_group
News and magazines @ramdootah
Super group @Ask_sanskrit
Download Telegram
🍃कर्मणः सुकृतस्याहुः सात्त्विकं निर्मलं फलम्।
रजसस्तु फलं दुःखमज्ञानं तमसः फलम्
।।14.16।।

♦️karmanah sukrtasyahuh sattvikan nirmalan phalam.
rajasastu phalan duhkhamajnanan tamasah phalam৷৷14.16৷৷

The fruit of good action, they say, is Sattvic and pure, verily the fruit of Rajas is pain, and ignorance is the fruit of Tamas.(14.16)

शुभ कर्म का फल सात्विक और निर्मल कहा गया है रजोगुण का फल दुख और तमोगुण का फल अज्ञान है।।14.16।।

#geeta
Audio
https://youtu.be/cVSC3hJxFa4
प्रतिदिनं प्रातः ७:१५ वादने १५ निमेषात्मिकायै वार्तायै डी डी न्यूज् इति पश्यत।
🔰चित्रं दृष्ट्वा पञ्चवाक्यानि रचयत।
✍🏼सर्वे टिप्पणीसञ्चिकायां स्वोत्तराणि लेखितुं शक्नुवन्ति अथवा पुस्तिकायां लिखित्वा तस्य चित्रं स्वीकृत्य अपि प्रेषयितुं शक्नुवन्ति।
🗣सहैव तानि वाक्यानि उक्त्वा ध्वनिमाध्यमेन अपि प्रेषयत।

Read in English
हिन्दी में पढें


#chitram
🍃शोचन्ति जामयोयत्र विनश्यत्याशु तत् कुलम्।
न शोचन्ति तु यत्रता वर्धते तद्धि सर्वदा
।।

जिस कुल में स्त्रियां शोक में रहती है, वह कुल शीघ्र ही बिगड़ जाता है,
और जहां प्रसन्न रहती है, वह सदा के लिए बढ़ता जाता है।

Where the female relatios live in grief, the family soon wholly perishes; but that family where they are not unhappy ever prospers.

🔅यस्मिन् कुले महिलाः दुःखिताः भवन्ति, तत् कुलं न कदापि सम्यक् तिष्ठति, यत्र ताः प्रसन्नाः भवन्ति तत्र सर्वदा समृद्धयः आगच्छन्ति।

#Subhashitam
🚩जय सत्य सनातन
🚩आज की हिंदी तिथि

🌥️ 🚩युगाब्द - ५१२४
🌥️ 🚩शक संवत - १९४४
🌥️ 🚩विक्रम संवत - २०७९
🚩तिथि - द्वितीया रात्रि 09:46 तक तत्पश्चात तृतीया

दिनांक - 01 जून 2022
दिन - बुधवार
अयन - उत्तरायण
ऋतु - ग्रीष्म
मास - ज्येष्ठ
पक्ष - शुक्ल
नक्षत्र - मृगशिरा दोपहर 01:01 तक तत्पश्चात आर्द्रा
योग - शूल रात्रि 01:35 तक तत्पश्चात गण्ड
राहुकाल - दोपहर 12:38 से 02:19 तक
सूर्योदय - 05:54
सूर्यास्त - 07:21
दिशाशूल - उत्तर दिशा में
ब्रह्म मुहूर्त- प्रातः 04:29 से 05:12 तक
संस्कृत संवादः । Sanskrit Samvadah
🌷ओ३म्🌷 🌺 संस्कृत स्वयं शिक्षक 🌺 - श्रीपाद दामोदर सातवलेकर पाठ ६ शब्दानि उपदेशकः - उपदेशक। करोति - वह करता है। करोषि - तू करता है। करोमि - मैं करता हूँ। पटः - वस्त्र, कपड़ा। लवणम् - नमक। देवदत्तः - देवदत्त। कृष्णचन्द्रः - कृष्णचन्द्र। चित्रम् - चित्र…
🌷ओ३म्🌷

🌺 संस्कृत स्वयं शिक्षक 🌺 - श्रीपाद दामोदर सातवलेकर

पाठ ६ ख

वाक्यानि
1. विष्णुमित्रस्य गृहं कुत्र अस्ति ।
- विष्णुमित्र का घर कहाँ है ।

2. तस्य गृहं तत्र न अस्ति ।
- उसका घर वहाँ नहीं है ।

3. देवेन द्रव्यं दत्तम् ।
- देव के द्वारा धन दिया गया ।

4. यज्ञदत्तः कदा अत्र आगमिष्यति? ।
- यज्ञदत्त कब यहाँ आएगा ।

5. फलस्य बीजं कुत्र अस्ति ।
- फल का बीज कहाँ है ।

6. पश्य सः तत्र न अस्ति ।
- देख, वह वहाँ नहीं है ।

7. पर्वतस्य शिखरं रमणीयम् अस्ति ।
- पर्वत का शिखर रमणीय है ।

8. पाठे शब्दाः सन्ति ।
- पाठ के अन्दर शब्द हैं ।

9. शब्दे अक्षराणि सन्ति ।
- शब्द में अक्षर हैं ।

10. पुस्तकं त्यक्त्वा गच्छ ।
- पुस्तक को छोड़कर जा ।

11. एकस्य पुस्तकम् अन्यः कथं नेष्यति ।
- एक की पुस्तक दूसरा कैसे ले जाएगा ।

12. अस्य मनुष्यस्य बलं नास्ति ।
- इस मनुष्य का बल नहीं है ।

13. बालकस्य मुखं मलिनम् अस्ति ।
- बालक का मुख मलिन है ।

14. तस्य मुखं मलिनं न अस्ति ।
- उसका मुख मलिन नहीं है ।

15. राजपुरुषस्य आज्ञा अस्ति ।
- राज्याधिकारी की आज्ञा है ।

व्यवहारिक-धातवः
उठना
उत् + स्था - उत्तिष्ठति

उठाना
उत् + स्था + णिच् (अय्) - उत्थापयति
उत् + नम् + णिच् (अय्) - उन्नमयति
उद् + धृ + णिच् (अय्) - उद्धारयति
उत् + नी - उन्नयति
उत् + तुल् - उत्तोलयति

उपासना करना
उप + आस् - उपास्ते

उदय होना
उद् - उदेति

उपेक्षा करना (प्रतिकार करना)
उप + ईक्ष् - उपेक्षते

उपचार करना
प्रति + कृ - प्रतिकरोति

उदाहरण देना
उत् + हृ - उद्धरति

उखाड़ना
उत् + खन् - उत्खनति
उत् + मूल् - उन्मूलयति

उद्धार करना
उत् + हृ + णिच् (अय्) - उद्धारयति

उलाहना देना
उप + आ + लभ् - उपालभते

उत्पन्न होना
उत् + पद् - उत्पद्यते
उद् + भू - उद्भवति
प्र + भू - प्रभवति

व्यवहारिक-शब्दाः
अरगनी (Hanger) -> लङ्गनी (स्त्री.)
अरहर -> आढकी/तुवरी (स्त्री.)
अरुई/अरबी -> आलुकी (स्त्री.)
अर्क -> आसव:, रस: (पुं.)
अर्गला (साँकल) -> अर्गलम्
अर्जुन का वृक्ष -> अर्जुन: / वीरतरु: (पु.)
अलमारी -> काष्ठमञ्जूषा
अलसी (Flax/linseed) -> अतसी (स्त्री.)
अलार्म घड़ी -> प्रबोधनघटी (स्त्री.)
अवृष्टिः -> अवग्रहः
अशोक -> अशोक: (पुँ.)
अश्वदौड़/घुडदौड़ -> अश्वधावनम्
अस्थिपञ्जर > कज्रल: (पुं.)
अहीर/ग्वाला -> आभीर:/गोप:/गोपाल: (पुं.)
आँख -> नेत्रम्, लोचनम्, नयनम्, चक्षुः (नपुं.)

लट् लकार-परिचयः
संस्कृत में लट् लकार का प्रयोग वर्तमान काल में हो रही घटना वा क्रिया के लिए होता है।

वद् धातु (बोलना) के लट् लकार के रूप निम्नलिखित हैं -

१) वद् धातुः - लट् लकारः (वर्तमान् कालः)
----एकवचनम् द्विवचनम् बहुवचनम्
प्रथमः पुरुषः वदति   वदतः   वदन्ति
मध्यमः पुरुषः वदसि  वदथः   वदथ
उत्तमः पुरुषः  वदामि  वदावः  वदामः

२) सर्वनाम में ३ पुरुष और ३ वचन -
(क) पुंल्लिङ्गम्
---एकवचनम् द्विवचनम् बहुवचनम्
प्रथमः पुरुषः  सः     तौ          ते
मध्यमः पुरुषः त्वम्  युवाम्     यूयम्
उत्तमः पुरुषः  अहम् आवाम्   वयम्

(ख) स्त्रीलिङ्गम्
----एकवचनम् द्विवचनम् बहुवचनम्
प्रथमः पुरुषः  सा     ते         ताः
(शेष पुल्लिंग के समान)

सर्वनाम रूपों के तीनों पुरुष और तीनों वचनों को वद् धातु के पुरुषों और वचनों से क्रमशः मिलाने पर संस्कृत के निम्न वाक्य बनते हैं -

(क) प्रथमः पुरुषः
----पुंल्लिङ्गम्
१. सः वदति।
- वह बोलता है।

२. तौ वदतः।
- वे दो बोलते हैं।

३. ते वदन्ति।
- वे सब बोलते हैं।

-----स्त्रीलिङ्गम्
१. सा वदति।
- वह बोलती है।

२. ते वदतः।
- वे दो बोलती हैं।

३. ताः वदन्ति।
- वे सब बोलती हैं।

(ख) मध्यमः पुरुषः
१. त्वम् वदसि।
- तुम बोलते/बोलती हो।

२. युवाम् वदथः।
- तुम दो बोलते/बोलती हो।

३. यूयम् वदथ।
- तुम सब बोलते/बोलती हो।

(ग) उत्तमः पुरुषः
१. अहम् वदामि।
- मैं बोलता/बोलती हूं।

२. आवाम् वदावः।
- हम दो बोलते/बोलती हैं।

३. वयम् वदामः।
- हम सब बोलते/बोलती हैं।

©आर्य विजय चौहान #vakyabhyas #sanskritlessons
🍃सत्त्वात्सञ्जायते ज्ञानं रजसो लोभ एव च।
प्रमादमोहौ तमसो भवतोऽज्ञानमेव च
।।14.17।।

♦️sattvatsanjayate jnanan rajaso lobha eva ca.
pramadamohau tamaso bhavatojnanameva ca৷৷14.17৷৷

From Sattva arises knowledge, and greed from Rajas; heedlessness and delusion arise from Tamas, and also ignorance.(14.17)

सत्त्वगुण से ज्ञान उत्पन्न होता है। रजोगुण से लोभ तथा तमोगुण से प्रमाद मोह और अज्ञान उत्पन्न होता है।।14.17।।

#geeta
Audio
🍃ऊर्ध्वं गच्छन्ति सत्त्वस्था मध्ये तिष्ठन्ति राजसाः।
जघन्यगुणवृत्तिस्था अधो गच्छन्ति तामसाः
।।14.18।।

♦️Urdhvan gacchanti sattvastha madhye tisthanti rajasah.
jaghanyagunavrttistha adho gacchanti tamasah৷৷14.18৷৷

Those who are seated in Sattva go upwards; the Rajasic dwell in the middle; and the Tamasic, abiding in the function of the lowest Guna, go downwards.(14,18)

सत्त्वगुण में स्थित पुरुष उच्च (लोकों को) जाते हैं राजस पुरुष मध्य (मनुष्य लोक) में रहते हैं और तमोगुण की अत्यन्त हीन प्रवृत्तियों में स्थित तामस लोग अधोगति को प्राप्त होते हैं।।14.18।।

#geeta
Audio
🚩जय सत्य सनातन
🚩आज की हिंदी तिथि

🌥 🚩यगाब्द - ५१२४
🌥 🚩शक संवत - १९४४
🌥 🚩विक्रम संवत - २०७९
⛅️ 🚩तिथि - तृतिया रात्रि 12:17 तक तत्पश्चात चतुर्थी

⛅️ दिनांक - 02 जून 2022
⛅️ दिन - गुरुवार
⛅️ अयन - उत्तरायण
⛅️ ऋतु - ग्रीष्म
⛅️ मास - ज्येष्ठ
⛅️ पक्ष - शुक्ल
⛅️ नक्षत्र - आर्द्रा अपरान्ह 04:04 तक तत्पश्चात पुनर्वसु
⛅️ योग - गण्ड रात्रि 02:37 तक तत्पश्चात वृद्धि
⛅️ राहुकाल - अपरान्ह 02:19 से 04:00 तक
⛅️ सर्योदय - 05:54
⛅️ सर्यास्त - 07:22
⛅️ दिशाशूल - दक्षिण दिशा में
⛅️ बरह्म मुहूर्त- प्रातः 04:29 से 05:12 तक
🔰चित्रं दृष्ट्वा पञ्चवाक्यानि रचयत।
✍🏼सर्वे टिप्पणीसञ्चिकायां स्वोत्तराणि लेखितुं शक्नुवन्ति अथवा पुस्तिकायां लिखित्वा तस्य चित्रं स्वीकृत्य अपि प्रेषयितुं शक्नुवन्ति।
🗣सहैव तानि वाक्यानि उक्त्वा ध्वनिमाध्यमेन अपि प्रेषयत।

Read in English
हिन्दी में पढें


#chitram
🍃स्वगृहे पूज्यते मूर्खः स्वग्रामे पूज्यते प्रभुः। स्वदेशे पूज्यते राजा विद्वान सर्वत्र पूज्यते


एक बेवकूफ अपने ही घर में मनाया जाता है; एक स्वामी का अपने ही शहर में सम्मान किया जाता है; एक राजा को उसके ही देश में पूजा जाता है; एक विद्वान व्यक्ति को हर जगह सम्मानित किया जाता है।

An idiot is celebrated in his own home; a lord is respected in his own town: a king is worshipped in his own country: a learned man is honored everywhere.

🔅मूर्खस्य पूजनं स्वगृहे भवति न अन्यत्र, नगरस्वामिनः सम्मानं स्वग्रामे एव न अन्यत्र, नृपस्य पूजनीदिकं स्वदेशे एव न अन्यत्र परन्तु विद्वान् व्यक्तिः यः भवति तस्य पूजनं सर्वत्र भवति।

#Subhashitam
आवां प्रतिदिनं प्रातः ________।
Anonymous Quiz
14%
यजतः
17%
यजथः
7%
यजेथे
62%
यजावहे