संस्कृत संवादः । Sanskrit Samvadah
5.1K subscribers
3.13K photos
297 videos
309 files
5.92K links
Largest Online Sanskrit Network

Network
https://t.me/samvadah/11287

Linked group @samskrta_group
News and magazines @ramdootah
Super group @Ask_sanskrit
Sanskrit Books @GranthaKutee
Download Telegram
🚩जय सत्य सनातन
🚩आज की हिंदी तिथि

🌥 🚩यगाब्द - ५१२४
🌥 🚩शक संवत - १९४४
🌥 🚩विक्रम संवत - २०७९
⛅️ 🚩तिथि - प्रतिपदा शाम 07:18 तक तत्पश्चात द्वितीया

⛅️ दिनांक - 31 मई 2022
⛅️ दिन - मंगलवार
⛅️ अयन - उत्तरायण
⛅️ ऋतु - ग्रीष्म
⛅️ मास - ज्येष्ठ
⛅️ पक्ष - कृष्ण
⛅️ नक्षत्र - रोहिणी सुबह 10:01 तक तत्पश्चात मृगशिरा
⛅️ योग - धृति रात्रि 12:34 तक तत्पश्चात शूल
⛅️ राहुकाल - शाम 03:59 से 05:40 तक
⛅️ सर्योदय - 05:54
⛅️ सर्यास्त - 07:21
⛅️ दिशाशूल - उत्तर दिशा में
⛅️ बरह्म मुहूर्त- प्रातः 04:30 से 05:12 तक
वार्ता: संस्कृत में समाचार | पीएम नरेंद्र मोदी आज शिमला का दौरा करेंगे - YouTube
https://m.youtube.com/watch?v=oXwjZIIFME8
प्रतिदिनं प्रातः ७:१५ वादने १५ निमेषात्मिकायै वार्तायै डी डी न्यूज् इति पश्यत।
🔰चित्रं दृष्ट्वा पञ्चवाक्यानि रचयत।
✍🏼सर्वे टिप्पणीसञ्चिकायां स्वोत्तराणि लेखितुं शक्नुवन्ति अथवा पुस्तिकायां लिखित्वा तस्य चित्रं स्वीकृत्य अपि प्रेषयितुं शक्नुवन्ति।
🗣सहैव तानि वाक्यानि उक्त्वा ध्वनिमाध्यमेन अपि प्रेषयत।

Read in English
हिन्दी में पढें


#chitram
🍃तक्षकस्य विषं दन्ते मक्षिकायाश्च मस्तके । वृश्चिकस्य विषं पुच्छे सर्वाङ्गे दुर्जनस्य तत् ।।

♦️osanskritaacharya
takshakasya vishaM dante makshikaayaashcha mastake vRishchikasya vishaM puchchhe sarvaange durjanasya tat

तक्षक (सर्प) के दांत में विष होता है, मक्षिका (मक्खी) के मस्तक में तथा वृश्चिक (बिच्छु) के पूँछ में विष रहता है। परंतु दुर्जन मनुष्य का सम्पूर्ण शरीर विषमय
होता है।

Snake's teeth are poisonous, fly's head is poisonous, scorpion's poison stays in its tail. But an evil person's entire body is poisonous.

🔅सर्पस्य दन्तयोः विषं भवति, मक्षिकायाः मस्तके विषं भवति, वृश्चिकस्य पुच्छे विषं भवति, परन्तु दुर्जनस्य सर्वेषु अङ्गेषु विषं भवति।

#Subhashitam
संस्कृत संवादः । Sanskrit Samvadah
Please open Telegram to view this post
VIEW IN TELEGRAM
A stupid husband :-
Hey... Shut up ! How many times have I told you not to open your mouth?
A wise husband :-
Dear ! You look so beautiful when your mouth is closed.

#hasya
🍃रजसि प्रलयं गत्वा कर्मसङ्गिषु जायते।
तथा प्रलीनस्तमसि मूढयोनिषु जायते
।।14.15।।

♦️rajasi pralayan gatva karmasangisu jayate.
tatha pralinastamasi mudhayonisu jayate৷৷14.15৷৷

Meeting death in Rajas, he is born among those who are attached to action; and dying in Tamas, he is born in the womb of the senseless.(14.15)

रजोगुण के प्रवृद्ध काल में मृत्यु को प्राप्त होकर कर्मासक्ति वाले (मनुष्य) लोक में वह जन्म लेता है तथा तमोगुण के प्रवृद्धकाल में (मरण होने पर) मूढ़योनि में जन्म लेता है।।14.15।।

#geeta
Audio
🍃कर्मणः सुकृतस्याहुः सात्त्विकं निर्मलं फलम्।
रजसस्तु फलं दुःखमज्ञानं तमसः फलम्
।।14.16।।

♦️karmanah sukrtasyahuh sattvikan nirmalan phalam.
rajasastu phalan duhkhamajnanan tamasah phalam৷৷14.16৷৷

The fruit of good action, they say, is Sattvic and pure, verily the fruit of Rajas is pain, and ignorance is the fruit of Tamas.(14.16)

शुभ कर्म का फल सात्विक और निर्मल कहा गया है रजोगुण का फल दुख और तमोगुण का फल अज्ञान है।।14.16।।

#geeta
Audio
https://youtu.be/cVSC3hJxFa4
प्रतिदिनं प्रातः ७:१५ वादने १५ निमेषात्मिकायै वार्तायै डी डी न्यूज् इति पश्यत।
🔰चित्रं दृष्ट्वा पञ्चवाक्यानि रचयत।
✍🏼सर्वे टिप्पणीसञ्चिकायां स्वोत्तराणि लेखितुं शक्नुवन्ति अथवा पुस्तिकायां लिखित्वा तस्य चित्रं स्वीकृत्य अपि प्रेषयितुं शक्नुवन्ति।
🗣सहैव तानि वाक्यानि उक्त्वा ध्वनिमाध्यमेन अपि प्रेषयत।

Read in English
हिन्दी में पढें


#chitram
🍃शोचन्ति जामयोयत्र विनश्यत्याशु तत् कुलम्।
न शोचन्ति तु यत्रता वर्धते तद्धि सर्वदा
।।

जिस कुल में स्त्रियां शोक में रहती है, वह कुल शीघ्र ही बिगड़ जाता है,
और जहां प्रसन्न रहती है, वह सदा के लिए बढ़ता जाता है।

Where the female relatios live in grief, the family soon wholly perishes; but that family where they are not unhappy ever prospers.

🔅यस्मिन् कुले महिलाः दुःखिताः भवन्ति, तत् कुलं न कदापि सम्यक् तिष्ठति, यत्र ताः प्रसन्नाः भवन्ति तत्र सर्वदा समृद्धयः आगच्छन्ति।

#Subhashitam
🚩जय सत्य सनातन
🚩आज की हिंदी तिथि

🌥️ 🚩युगाब्द - ५१२४
🌥️ 🚩शक संवत - १९४४
🌥️ 🚩विक्रम संवत - २०७९
🚩तिथि - द्वितीया रात्रि 09:46 तक तत्पश्चात तृतीया

दिनांक - 01 जून 2022
दिन - बुधवार
अयन - उत्तरायण
ऋतु - ग्रीष्म
मास - ज्येष्ठ
पक्ष - शुक्ल
नक्षत्र - मृगशिरा दोपहर 01:01 तक तत्पश्चात आर्द्रा
योग - शूल रात्रि 01:35 तक तत्पश्चात गण्ड
राहुकाल - दोपहर 12:38 से 02:19 तक
सूर्योदय - 05:54
सूर्यास्त - 07:21
दिशाशूल - उत्तर दिशा में
ब्रह्म मुहूर्त- प्रातः 04:29 से 05:12 तक
संस्कृत संवादः । Sanskrit Samvadah
Please open Telegram to view this post
VIEW IN TELEGRAM