संस्कृत संवादः । Sanskrit Samvadah
5.1K subscribers
3.13K photos
297 videos
309 files
5.92K links
Largest Online Sanskrit Network

Network
https://t.me/samvadah/11287

Linked group @samskrta_group
News and magazines @ramdootah
Super group @Ask_sanskrit
Sanskrit Books @GranthaKutee
Download Telegram
🍃ज्ञाने मौनं क्षमा शक्तौ त्यागे श्लाघाविपर्ययः। गुणा गुणानुबन्धित्वात्तस्य सप्रसवा इव

🔅राजा दिलीपः विद्वान् सन् अपि मौनं तिष्ठति स्म, प्रतिकार-सामर्थ्यसद् अपि क्षमां करोति स्म, दानं दत्त्वा अपि प्रशंसां नेच्छति स्म, तस्य सद्गुणाः विरुद्धगुणैः सह नियमेन साहचर्यात् भ्रातरः इव आसन् । अर्थात् दिलीपे ज्ञानं, शक्तिः, दानञ्च इति एते सद्गुणाः आसन् । मौनं, क्षमा, प्रशंसाभावश्च इति एते सद्गुणानां विरुद्धगुणाः आसन् ।

#Subhashitam
संस्कृत संवादः । Sanskrit Samvadah
क्तवतु प्रत्यय (क्तवतु प्रत्यय भी निष्ठासंज्ञक है। इस प्रत्यय का प्रयोग भूतकाल कर्त्ताकारक में होता है। क्तवतु प्रत्ययान्त क्रिया के प्रयोग में कर्त्ता में प्रथमा विभक्ति तथा कर्म में द्वितीया विभक्ति का ही प्रयोग होता है। किन्तु क्रिया कर्त्ता के अनुसार…
(क्त प्रत्यय अकर्मक धातुओं से, गति अर्थवाली धातुओं से तथा भोजन अर्थवाली धातुओं से अधिकरण कारक में भी होता है।)


इदमेषाम् आसितं वर्तते
= यह इनकी बैठक (दीवानखाना) है।

आसिते कतिपया अतिथयः सन्ति
= बैठक में कुछ अतिथिलोग बैठे हैं।

इदमेषां शयितं सुप्तं वाऽस्ति
= यह इनका शयनकक्ष है।

प्रतिदिनं दशवादने रात्रौ शयनार्थं शयितं सुप्तं वा प्रविशति
= प्रतिदिन रात को दस बजे शयनकक्ष में सोने के लिए आता है।

इदमेषां स्नातमस्ति
= यह इनका स्नानागार है।

स्नाते बालोऽधुना स्नाति
= स्नानागार में बच्चा अभी स्नान कर रहा है।

इदमस्माकं स्थितमस्ति, रात्रौ वयमत्र तिष्ठामः
= यह हमारा ठहरने का स्थान है, रात को हम यहां ठहरते हैं।

केचनाऽनिकेतानां रेलस्थानकस्य वेदी स्थानं वर्तते
= कुछ बेघर लोगों के लिए रेल्वेस्टेशन का फलाट ही ठहरने का स्थान होता है।

ग्रामीणानां तडाग एव स्नातं भवति
= गांववालों के लिए तालाब ही स्नानागार होता है।

मम पितुर्यानस्येदं स्थितमस्ति
= मेरे पिता के गाडी का ये गैरेज है।

तीर्णमिदम्
= यह तरण-ताल है।

सुकुमाराणां सृतमिदम्
= यह छोटे बच्चों की घिसलपट्टी है।

किमिदं युष्माकं भुक्तमस्ति ?
= क्या यह तुम्हारा खाने का स्थान (डायनिंग रूम) है ?

#vakyabhyas
What a great message this picture gives
Man - Take support.
Tree - Take support.
@samskrt_samvadah प्रारंभ करता है, संस्कृताश्रमः - संस्कृतशिक्षण की लघु कक्षाऐं

20 मिनट
🕚 08:30 PM 🇮🇳
🔰लृङ्लकारः
🗓12th मई 2022, गुरुवासरः

🔴 कक्षाओं की प्रति हमारे युट्युब चैनल पर डाली जायेगी
कृपया अलार्म लगा लें और विलंब से न आयें।

👇🏼👇🏼👇🏼👇🏼👇🏼
https://t.me/samskrt_samvadah?voicechat
Live stream scheduled for
Audio
श्रीमद्भगवद्गीता [13.12]
🍃अध्यात्मज्ञाननित्यत्वं तत्त्वज्ञानार्थदर्शनम्।
एतज्ज्ञानमिति प्रोक्तमज्ञानं यदतोन्यथा
।।13.12।।

♦️adhyaatmaj~naananityatvaM tattvaj~naanaarthadarshanam|
etajj~naanamiti proktamaj~naanaM yadatonyathaa

Constancy in Self-knowledge, perception of the end of true knowledge this is declared to be knowledge, and what is opposed to it is ignorance. (13.12)

अध्यात्मज्ञान में नित्यत्व अर्थात् स्थिरता तथा तत्त्वज्ञान के अर्थ रूप परमात्मा का दर्शन यह सब तो ज्ञान कहा गया है और जो इससे विपरीत है वह अज्ञान है।।13.12।।

#geeta
@samskrt_samvadah संलापशाला - A Samskrit Voicechat room.

यदीच्छसि वशीकर्तुं, भाषणमेककर्मणा। 
यायास्संलापशालां वै, भवति यत्र भाषणम्।। 

45 निमेषाः
🕚 IST 11:00 AM
🔰संस्कृतकथा,सुभाषितम्, हास्यकणिका इत्यादयः
🗓13th may 2022, शुक्रवासरः

🔴Voicechat would be recorded and shared on this channel.

📑यदि शक्येत चेत् संस्कृतेन (संस्कृतकथां, सुभाषितं, हास्यकणिकां ,स्वस्य कञ्चित् उत्तमम् अनुभवं ,प्रेरकप्रसङ्गं ,लौकिकन्यायं वा वदन्तु) । चर्चार्थं कृपया पूर्वसिद्धतां कृत्वा आगच्छन्तु।

वयं युष्माकं प्रतीक्षां कुर्मः। 😇
स्मारणतंत्रिकां स्थापयतु

👇🏼👇🏼👇🏼👇🏼👇🏼
https://t.me/samskrt_samvadah?voicechat
Audio
श्रीमद्भगवद्गीता [13.13]
🍃ज्ञेयं यत्तत्प्रवक्ष्यामि यज्ज्ञात्वाऽमृतमश्नुते।
अनादिमत्परं ब्रह्म न सत्तन्नासदुच्यते
।।13.13।।

♦️j~neyaM yattatpravakShyaami yajj~naatvaa'mRRitamashnute|
anaadimatparaM brahma na sattannaasaduchyate

I will declare that which has to be known, knowing which one attains to immortality, the beginningless supreme Brahman, called neither being nor non-being. (13.13)

मैं उस ज्ञेय वस्तु को स्पष्ट कहूंगा जिसे जानकर मनुष्य अमृतत्व को प्राप्त करता है। वह ज्ञेय है अनादि परम ब्रह्म जो न सत् और न असत् ही कहा जा सकता है।।13.13।।

#geeta
🚩जय सत्य सनातन 🚩

🚩आज की हिंदी तिथि

🌥️ 🚩युगाब्द - ५१२४
🌥️ 🚩विक्रम संवत - २०७९
🚩तिथि - द्वादशी शाम 05:26 तक तत्पश्चात त्रयोदशी

दिनांक - 13 मई 2022
दिन - शुक्रवार
विक्रम संवत - 2079
शक संवत - 1944
अयन - उत्तरायण
ऋतु - ग्रीष्म
मास - वैशाख
पक्ष - शुक्ल
नक्षत्र - हस्त शाम 06:48 तक तत्पश्चातचित्रा
योग -वज्र अपरान्ह 03:42 तक तत्पश्चात सिद्धि
राहुकाल - सुबह 10:57 से दोपहर 12:36 तक
सूर्योदय - 06:00
सूर्यास्त - 07:13
दिशाशूल - पूर्व दिशा में
ब्रह्म मुहूर्त- प्रातः 04:33 से 05:17 तक
@samskrt_samvadah संलापशाला - A Samskrit Voicechat room.

यदीच्छसि वशीकर्तुं, भाषणमेककर्मणा। 
यायास्संलापशालां वै, भवति यत्र भाषणम्।। 

45 निमेषाः
🕚 IST 11:00 AM
🔰संस्कृतकथा,सुभाषितम्, हास्यकणिका इत्यादयः
🗓13th may 2022, शुक्रवासरः

🔴Voicechat would be recorded and shared on this channel.

📑यदि शक्येत चेत् संस्कृतेन (संस्कृतकथां, सुभाषितं, हास्यकणिकां ,स्वस्य कञ्चित् उत्तमम् अनुभवं ,प्रेरकप्रसङ्गं ,लौकिकन्यायं वा वदन्तु) । चर्चार्थं कृपया पूर्वसिद्धतां कृत्वा आगच्छन्तु।

वयं युष्माकं प्रतीक्षां कुर्मः। 😇
स्मारणतंत्रिकां स्थापयतु

👇🏼👇🏼👇🏼👇🏼👇🏼
https://t.me/samskrt_samvadah?voicechat