संस्कृत संवादः । Sanskrit Samvadah
5.1K subscribers
3.13K photos
297 videos
309 files
5.92K links
Largest Online Sanskrit Network

Network
https://t.me/samvadah/11287

Linked group @samskrta_group
News and magazines @ramdootah
Super group @Ask_sanskrit
Sanskrit Books @GranthaKutee
Download Telegram
Traffic board - Go Slow. Same old wife is waiting at home.
( New technique to govern the speed )

#hasya
@samskrt_samvadah संलापशाला - A Samskrit Voicechat room.

यदीच्छसि वशीकर्तुं, भाषणमेककर्मणा। 
यायास्संलापशालां वै, भवति यत्र भाषणम्।। 

45 निमेषाः
🕚 IST 11:00 AM
🔰युद्धविवरणम्
75तमः स्वातन्त्र्योत्सवः
🗓05th May 2022, गुरुवासरः

🔴Voicechat would be recorded and shared on this channel.

📑यदि शक्येत चेत् संस्कृतेन (भारतीयनृपैः मुघल् तथा आङ्ग्लजनैः सह कृतस्य युद्धस्य विवरणं करणीयम्) चर्चार्थं कृपया पूर्वसिद्धतां कृत्वा आगच्छन्तु।

वयं युष्माकं प्रतीक्षां कुर्मः। 😇
स्मारणतंत्रिकां स्थापयतु

👇🏼👇🏼👇🏼👇🏼👇🏼
https://t.me/samskrt_samvadah?voicechat
Audio
श्रीमद्भगवद्गीता [12.16]
🍃अनपेक्षः शुचिर्दक्ष उदासीनो गतव्यथः।
सर्वारम्भपरित्यागी यो मद्भक्तः स मे प्रियः
।।12.16।।

♦️anapekShaH shuchirdakSha udaasiino gatavyathaH|
sarvaarambhaparityaagii yo madbhaktaH sa me priyaH

One who is free from desires; who is pure, wise, impartial, and free from anxiety; who has renounced (the doership in) all undertakings; and who is devoted to Me, is dear to Me. (12.16)

जो अपेक्षारहित शुद्ध दक्ष उदासीन व्यथारहित और सर्वकर्मों का संन्यास करने वाला मेरा भक्त है वह मुझे प्रिय है।।12.16।।

#geeta
Audio
श्रीमद्भगवद्गीता [12.17]
🍃यो न हृष्यति न द्वेष्टि न शोचति न काङ्क्षति।
शुभाशुभपरित्यागी भक्ितमान्यः स मे प्रियः
।।12.17।।

♦️yo na hRRiShyati na dveShTi na shochati na kaa~NkShati|
shubhaashubhaparityaagii bhak्itamaanyaH sa me priyaH

One who neither rejoices nor grieves, neither likes nor dislikes, who has renounced both the good and the evil, and who is full of devotion, such a person is dear to Me. (12.17)

जो न हर्षित होता है और न द्वेष करता है न शोक करता है और न आकांक्षा तथा जो शुभ और अशुभ को त्याग देता है वह भक्तिमान् पुरुष मुझे प्रिय है।।12.17।।

#geeta
🚩जय सत्य सनातन🚩

🚩आज की हिंदी तिथि

🌥️ 🚩युगाब्द-५१२४
🌥️ 🚩विक्रम संवत-२०७९
🚩तिथि - चतुर्थी सुबह 07:33 से 5 मई सुबह 10:00 बजे तक

दिनांक 05 मई 2022
दिन - गुरुवार
विक्रम संवत - 2079
शक संवत - 1944
अयन - उत्तरायण
ऋतु - ग्रीष्म
मास - वैशाख
पक्ष - शुक्ल
नक्षत्र - मृगशिरा सुबह 06:07 तक तत्पश्चात आर्द्रा
योग - सुकर्मा अपरान्ह 05:08 तक तत्पश्चात धृति
राहुकाल - दोपहर 02:15 से 03:53 तक
सूर्योदय - 06:04
सूर्यास्त - 07:09
दिशाशूल - दक्षिण दिशा में
ब्रह्म मुहूर्त- प्रातः 04:37 से 05:20 तक
@samskrt_samvadah संलापशाला - A Samskrit Voicechat room.

यदीच्छसि वशीकर्तुं, भाषणमेककर्मणा। 
यायास्संलापशालां वै, भवति यत्र भाषणम्।। 

45 निमेषाः
🕚 IST 11:00 AM
🔰युद्धविवरणम्
75तमः स्वातन्त्र्योत्सवः
🗓05th May 2022, गुरुवासरः

🔴Voicechat would be recorded and shared on this channel.

📑यदि शक्येत चेत् संस्कृतेन (भारतीयनृपैः मुघल् तथा आङ्ग्लजनैः सह कृतस्य युद्धस्य विवरणं करणीयम्) चर्चार्थं कृपया पूर्वसिद्धतां कृत्वा आगच्छन्तु।

वयं युष्माकं प्रतीक्षां कुर्मः। 😇
स्मारणतंत्रिकां स्थापयतु

👇🏼👇🏼👇🏼👇🏼👇🏼
https://t.me/samskrt_samvadah?voicechat
Live stream scheduled for
🔰चित्रं दृष्ट्वा पञ्चवाक्यानि रचयत।
✍🏼सर्वे टिप्पणीसञ्चिकायां स्वोत्तराणि लेखितुं शक्नुवन्ति अथवा पुस्तिकायां लिखित्वा तस्य चित्रं स्वीकृत्य अपि प्रेषयितुं शक्नुवन्ति।
🗣सहैव तानि वाक्यानि उक्त्वा ध्वनिमाध्यमेन अपि प्रेषयत।

🔰 चित्र देखकर पांच वाक्य बनायें।
✍🏼आप कमेंट बॉक्स में टङ्कण कर सकते हैं या कॉपी पर लिखकर फोटो भी भेज सकते हैं।
🗣 साथ हि वें वाक्य बोलकर भी वाइस नोट भेजें।

🔰Make 5 sentences, Observing the attached image.
✍🏼You can type in the comment box or you can also send a photo by writing on the notebook.
🗣 Also, Send voice message by uttering those sentences.

#chitram
🍃भीरुणा प्राणरक्षायै मित्रीकृत्य बली रिपुः ।
दुर्बलो मानवृद्ध्यर्थं नीयते रिपुतां परः


The coward makes friendship with a stronger enemy to safeguard his life. He also makes enmity with somebody weaker to safeguard his self-worth.

🔅बलहीनः प्राणरक्षार्थं स्वापेक्षया बलवता जनेन सह मैत्रीं करोति, सः एव स्वबलप्रदर्शनार्थं स्वापेक्षया बलहीनेन सह विरोधं करोति।

#Subhashitam