संस्कृत संवादः । Sanskrit Samvadah
5.1K subscribers
3.13K photos
297 videos
309 files
5.92K links
Largest Online Sanskrit Network

Network
https://t.me/samvadah/11287

Linked group @samskrta_group
News and magazines @ramdootah
Super group @Ask_sanskrit
Sanskrit Books @GranthaKutee
Download Telegram
जिज्ञासा — संस्कृतस्य प्रश्नोत्तरेभ्यः

व्याकरणविषये अथवा संस्कृतसम्भाषणविषये कापि शंका अस्ति चेत् आयात जिज्ञासा नामकं गणम्।

अस्मिन् गणे सर्वे संस्कृतसम्बद्धान् प्रश्नान् प्रष्टुम् अर्हन्ति स्वव्याकरणपिपासां पूरयितुं च शक्नुवन्ति।

एतस्मिन् गणे वयं प्रश्नान् पृच्छामः तथा गणे वर्तमानाः ये जनाः तेषाम् उत्तराणि जानन्ति ते उत्तरं वक्तुम् अर्हन्ति।

वयं सर्वे परस्परसाहाय्येन संस्कृते स्वज्ञानं
वर्धामहे तथा संस्कृतक्षेत्रे स्वयोगदानं दद्मः।

श्रीमद्भगवद्गीतायाम् अपि एतस्मिन् विषये उक्तं यत् "परस्परं भावयन्तः श्रेयः परमवाप्स्यथ"(परस्परं सहायतां कुर्वन्तः वयं परं पदं प्राप्स्यामः)।
इत्यनया रीत्या वयं ज्ञानलाभं प्राप्तुं शक्नुमः।

कस्यचिदपि गणस्य संस्थायाः सम्यक् सञ्चालनाय केचन नियमाः आवश्यकाः तथैव अत्रापि एकः ध्यातव्यः विषयः अस्ति यत् अस्मिन् गणे संस्कृतप्रश्नेभ्यः इतराः विषयाः न प्रेषणीयाः एव (यथा शुभकामनाः वार्ताः ....इत्यादयः)।
नो चेत् तस्य उचितदण्डविधानं भवेत्।

अत्र नुन्दत👇🏼
https://t.me/Ask_Sanskrit

हिन्दी में पढें
Read in English
संस्कृत संवादः । Sanskrit Samvadah pinned «जिज्ञासा — संस्कृतस्य प्रश्नोत्तरेभ्यः व्याकरणविषये अथवा संस्कृतसम्भाषणविषये कापि शंका अस्ति चेत् आयात जिज्ञासा नामकं गणम्। अस्मिन् गणे सर्वे संस्कृतसम्बद्धान् प्रश्नान् प्रष्टुम् अर्हन्ति स्वव्याकरणपिपासां पूरयितुं च शक्नुवन्ति। एतस्मिन् गणे वयं प्रश्नान्…»
@samskrt_samvadah संलापशाला - A Samskrit Voicechat room.

कालावधिः : 45 निमेषाः
समयः : IST 11:00 AM 🕚
विषयः : धनम्
दिनाङ्कः : 19th March 2022,
शनिवासरः

Please Join the voicechat on time.

😇 यदि शक्येत चेत् संस्कृतेन (धनस्य का आवश्यकता अस्ति, तस्य विषये शास्त्रेषु किम् उक्तम् अस्ति,धनं प्रति अस्माकं दृष्टिः कथं भवेत् , धनस्य सुभाषितं वा वदन्तु।) चर्चार्थं कृपया पूर्वसिद्धतां कृत्वा आगच्छन्तु।

वयं युष्माकं प्रतीक्षां कुर्मः। 😇

स्मारणतंत्रिकां स्थापयतु


👇🏼👇🏼👇🏼👇🏼👇🏼
https://t.me/samskrt_samvadah?voicechat
Live stream scheduled for
🍀 प्रतिदिनं संस्कृतम् 🍀

नमः सर्वेभ्यः

प्रतिदिनं वयं मिलित्वा लकारपठनं करिष्यामः
लट् , लोट्, लङ्,विधिलिँङ् लकाराः

समयः - 9.30-10.10. PM (भारतीय समयानुसारम् ) केवलं 40 निमेषाः

सोमवासरतः शुक्रवासरपर्यन्तम्

कक्ष्या मार्च मासस्य 16 दिनाङ्कतः आरभते

https://meet.google.com/dck-rnvy-hhn
BVGch10vs20
Swami Brahamananda
श्रीमद्भगवद्गीता [10.20]
🍃अहमात्मा गुडाकेश सर्वभूताशयस्थितः।
अहमादिश्च मध्यं च भूतानामन्त एव च
।।10.20।।

♦️ahamaatmaa guDaakesha sarvabhuutaashayasthitaH|
ahamaadishcha madhyaM cha bhuutaanaamanta eva cha10.20

O Arjuna, I am the Atma abiding in the heart of all beings. I am also the beginning, the middle, and the end of all beings. (10.20)

हे गुडाकेश (निद्राजित्) मैं समस्त भूतों के हृदय में स्थित सबकी आत्मा हूँ तथा सम्पूर्ण भूतों का आदि? मध्य और अन्त भी मैं ही हूँ।।10.20।।

#geeta
BVGch10vs21
Swami Brahamananda
श्रीमद्भगवद्गीता [10.21]
🍃आदित्यानामहं विष्णुर्ज्योतिषां रविरंशुमान्।
मरीचिर्मरुतामस्मि नक्षत्राणामहं शशी
।।10.21।।

♦️aadityaanaamahaM viShNurjyotiShaaM raviraMshumaan|
mariichirmarutaamasmi nakShatraaNaamahaM shashii10.21

I am Vishnu among the (twelve) sons of Aditi, I am the radiant sun among the luminaries, I am Marici among the gods of wind, I am the moon among the stars. (10.21)

मैं (बारह) आदित्यों में विष्णु और ज्योतियों में अंशुमान् सूर्य हूँ मैं (उनचास) मरुतों (वायु देवताओं) में मरीचि हूँ और नक्षत्रों में शशी (चन्द्रमा) हूँ।।10.21।।

#geeta
🚩जय सत्य सनातन🚩

🚩आज की हिंदी तिथि

🌥 🚩यगाब्द-५१२३
🌥 🚩विक्रम संवत-२०७८
⛅️ 🚩तिथि - प्रतिपदा 11:37 ए. एम. तक ततपश्चात द्वितीया

⛅️ दिनांक 19 मार्च 2022
⛅️ दिन - शनिवार
⛅️ शक संवत - 1943
⛅️ अयन - उत्तरायण
⛅️ ऋतु - वसंत
⛅️ मास - चैत्र
⛅️ पक्ष - कृष्ण
⛅️ नक्षत्र - हस्त 11:38 ए. एम तक तपश्चात चित्रा
⛅️ योग - वृद्धि 9:01 पी. एम तक तत्पश्चात ध्रुव
⛅️ राहुकाल -09:46 ए.एम से 11:17 ए.एम. तक
⛅️ सर्योदय - 06:45 ए. एम.
⛅️ सर्यास्त - 06:50 पी.एम
⛅️ चन्द्रोदय - 07:58 पी.एम.
⛅️ दिशाशूल - पूर्व
होल्यां गोपवधूसमूहमचिरं सम्प्राप्य भूत्वा वधूः
राधाफुल्लकपोललोकमभितो लिम्पन् गुलालैधृतः।
गन्तुं देहि वदन् परन्तु न हरिर्मुक्तो मुदालिम्पितो
धारायन्त्रविमुक्ततोयललितो गोपाङ्गनालिङ्गितः।।


अरविन्दः

लीलाधर श्रीकृष्ण ने होली में गोपियों की टोली देखकर स्वयं गोपी का रूप बना लिया और श्रीराधारानी के कपोलों पर गुलाल लगाने लगाते हुये पकड़ लिये गये। मुझे जाने मुझे जाने दो कहते हुये भी प्रेम से । उनका शरीर लीप दिया गया, पिचकारियों के जल से सुन्दर, गोपाङ्गनाओं से आश्लिष्ट हरि का छोड़ा नहीं गया।
@samskrt_samvadah संलापशाला - A Samskrit Voicechat room.

कालावधिः : 45 निमेषाः
समयः : IST 11:00 AM 🕚
विषयः : धनम्
दिनाङ्कः : 19th March 2022,
शनिवासरः

Please Join the voicechat on time.

😇 यदि शक्येत चेत् संस्कृतेन (धनस्य का आवश्यकता अस्ति, तस्य विषये शास्त्रेषु किम् उक्तम् अस्ति,धनं प्रति अस्माकं दृष्टिः कथं भवेत् , धनस्य सुभाषितं वा वदन्तु।) चर्चार्थं कृपया पूर्वसिद्धतां कृत्वा आगच्छन्तु।

वयं युष्माकं प्रतीक्षां कुर्मः। 😇

स्मारणतंत्रिकां स्थापयतु


👇🏼👇🏼👇🏼👇🏼👇🏼
https://t.me/samskrt_samvadah?voicechat
क्षणशः कणशश्चैव विद्यामर्थं च चिन्तयेत्।
न त्याज्यौ तु क्षणकणौ नित्यं विद्याधनार्थिना।।

संस्कृतार्थः -
विद्यार्जनाय क्षणस्य अपि रक्षणं करणीयम् , धनार्जनाय कणस्य अपि रक्षणं करणीयम्। यः एतौ द्वौ इच्छति तेन नित्यं एतयोः रक्षणं कर्तव्यम् एव।

#Subhashitam