संस्कृत संवादः । Sanskrit Samvadah
4.6K subscribers
3.07K photos
285 videos
307 files
5.82K links
Daily dose of Sanskrit.

Network
https://t.me/samvadah/11287

Linked group @samskrta_group
News and magazines @ramdootah
Super group @Ask_sanskrit
Download Telegram
शिशुः कया सह क्रीडति।
Anonymous Quiz
12%
धेनुभ्याम्
53%
धेन्वा
17%
धेनवा
18%
धेनोः
संस्कृत संवादः । Sanskrit Samvadah
क्रुध् व द्रुह् अर्थवाली सोपसर्ग धातुओं के प्रयोग में जिस पर क्रोध व द्रोह किया जाता है उसकी कर्म संज्ञा होती है और उससे द्वितीया विभक्ति होती है। जाल्मोऽयं पितरौ अभिक्रुध्यति। • जालीम यह मां-बाप पर गुस्सा करता है। स्नुषा श्वश्रुम् अभिक्रुध्यत्। • बहु…
ज्ञानार्थक

समित्पाणिः शिष्यः शास्त्राणि जानाति।
• समर्पित शिष्य शास्त्रों को जानता है।
समित्पाणिं शिष्यं शास्त्राणि ज्ञापयति।
• समर्पित शिष्य को शास्त्र जना रहा है।

छात्रः धर्म बुध्यते।
• छात्र धर्म को जानता है।
छात्रवत्सलः गुरुः छात्रं धर्म बोधयति।
• छात्रवत्सल गुरु छात्र को धर्म का बोध कराता है।

छात्रा सदाचारं वेत्ति।
• छात्रा सदाचार को जानती है।
छात्रप्रिया आचार्या छात्रां सदाचारं वेदयति।
• छात्रप्रिया आचार्या छात्राओं को सदाचार का बोध करवा रही है।

प्राकृतः जनः न्यायं बोधति।
• आम इन्सान उचित व्यवहार को जानता है।
बुधः प्राकृतं जनं न्यायं बोधयति।
• विद्वान् आम इन्सान को उचित व्यवहार का बोध कराता है।

श्रोता व्याख्यानम् अवगच्छति।
• श्रोता व्याख्यान को समझ रहा है।
वक्ता श्रोतारं व्याख्यानम् अवगमयति।
• वक्ता श्रोता को व्याख्यान समझा रहा है।

दयानन्दः व्याकरणम् अज्ञासीत्।
• दयानन्द जी ने व्याकरण को जाना (समझा)।
विरजान्दः दयानन्दं व्याकरणम् अजिज्ञपत्।
• विरजानन्द जी ने दयानन्द जी को व्याकरण समझाया।

छात्राः आर्षग्रन्थान् ज्ञास्यन्ति।
• छात्राएं ऋषिकृत ग्रन्थों को जानेंगी।
आचार्या छात्राः आर्षग्रन्थान् ज्ञापयिष्यति।
• आचार्या छात्राओं को आर्षग्रन्थों को जनाएंगी।

सर्वे दर्शनानि जानीयुः।
• सभी को दर्शनविद्या जाननी चाहिए।
विद्वांसः सर्वान् दर्शनानि ज्ञापयेयुः।
• विद्वान् लोग सभी को दर्शनशास्त्र जानाएं।

#vakyabhyas
कश्चन चोरः रात्रौ एकस्मिन् गृहे प्रविशति।

यदा सः गृहद्वारम् उद्घाटितवान् तदा अङ्गणे शयानायाः वृद्धायाः निद्रा भग्ना जाता।

सा चोरम् उद्दिश्य वदति - भवान् उत्तमपरिवारस्य अस्ति इति भाति कदाचित् विवशताकारणेन चौरकार्यं करोति, अस्तु... चिन्ता नास्ति☺️

तत्र कपाटिकायां एका पेटिका अस्ति तत्र सर्वं धनम् अस्ति त्वं तत् नेतुं शक्नोषि।

(एतत् श्रुत्वा चोरः प्रसन्नः भवति😀)

परन्तु पूर्वं मम पार्श्वे आगत्य उपविशतु, अहम् इदानीमेव एकं स्वप्नं दृष्टवती कृपया तस्य अर्थम् बोधयतु मह्यम्।

(चोरः तस्य साधुतां दृष्ट्वा 😍 तां सकाशम् उपविशति वदति च)
आम् मातः! उच्यतां भवत्याः स्वप्नः।

वृद्धा - वत्स! अहं सम्प्रति एव दृष्टवती यत् अहं मरुस्थले अस्मि तथा तत्र मम पार्श्वे एकः श्येनः आगत्य उच्चैः वदति, पङ्कज.. पङ्कज.. पङ्कज.. इति (सा वृद्धा अपि तथैव उच्चैः वदति।) अनन्तरं मम स्वप्नः भग्नः जातः अधुना एतस्य स्वप्नस्य कः अर्थः 🤔 ......

यदा वृद्धा एतत् वृत्तान्तं वदन्ती आसीत् तदा एव पार्श्वस्थात् प्रकोष्ठात् वृदधायाः किशोरः पुत्रः पङ्कजः उच्चैः त्रिवारं स्वनाम श्रुत्वा उत्तिष्ठति तथा बहिः आगत्य चोरं गृह्णाति सम्यक् ताडयति च।

अनन्तरं वृद्धा स्वपुत्रं वदति अस्तु तिष्ठतु एषः दण्डं प्राप्तवान् अस्ति, तदा चोरः वदति न, न, मां इतोऽपि ताडयतु यतोऽहि मूर्खः अहं ताडनस्य एव अधिकारी अस्मि। 😅😁😂

#hasya
सङ्क्षेपरामायणम्
(महर्षिवाल्मीकिप्रणीत-रामायण-बालकाण्ड-प्रथमसर्ग-रूपम्)

ूलश्लोकः-82
तामुवाच ततो राम: परुषं जनसंसदि।
अमृृष्यमाणा सा सीता विवेश ज्वलनं सती।। 82।।

श्लोकान्वयः -
तत: राम: जनसंसदि तां परुषम्‌ उवाच।
(तत्‌) अमृष्यमाणा सा सती सीता ज्वलनं विवेश।।82।।

हिन्दी-अनुवाद -
सीता प्राप्ति के पश्चात्‌ राम वहाँ पर उपस्थित वानरादि के सम्मुख सीता के
प्रति अप्रिय वचन बोले उसको न सहन करती हुई साध्वी सीता ने अग्नि में प्रवेश किया।।82।।

English Meaning

तत: for that reason, राम: Rama, जनसंसदि in the assembly of men, ताम् about Sita, परुषम् harsh words, उवाच spoke, सती chaste, सा सीता Sita, अमृष्यमाणा incapable of enduring those words, ज्वलनं विवेश entered flaming fire.

Rama spoke harsh words about Sita in the assembly. Sita, incapable of enduring such words, entered fire.

#SankshepaRamayanam
@samskrt_samvadah संलापशाला - A Samskrit Voicechat room.

Duration : 30 minutes only
Time : IST 11:00 AM 🕚
Topic :Tree's Description.
वृक्षविवरणम्।
Date : 17thJanuary 2022,
Monday.
Please Join the voicechat on time.
😇 Please come prepared to discuss (सस्यानां वृक्षाणां वा संस्कृतेन विवरणं कुर्वन्तु।)in Sanskrit , If possible.
We are waiting for you.😇
Set a reminder.


👇🏼👇🏼👇🏼👇🏼👇🏼
https://t.me/samskrt_samvadah?voicechat
नमस्काराः । अद्य स्वामिविवेकानन्दस्य जन्मदिनम् ।
एतत्शुभावसरं पुरस्कृत्य अस्मिन् रविवासरे (Sun Jan 16th at 9:30PM IST) भाषणं भविष्यति । कृपया सर्वे आगच्छन्तु इति प्रार्थना ।
http://youtube.com/samskritabharatiusa
Audio
श्रीमद्भगवद्गीता [06.37]
🍃अर्जुन उवाच
अयतिः श्रद्धयोपेतो योगाच्चलितमानसः।
अप्राप्य योगसंसिद्धिं कां गतिं कृष्ण गच्छति
।।6.37।।  

♦️arjuna uvaacha
ayatiH shraddhayopeto yogaachchalitamaanasaH|
apraapya yogasaMsiddhiM kaaM gatiM kRRiShNa gachChati6.37

6.37 Arjuna said He who is unable to control himself though he has the faith, and whose mind wanders away from Yoga, what end does he, having failed to attain perfection in Yoga, meet, O Krishna? 

।।6.37।। अर्जुन ने कहा हे कृष्ण जिसका मन योग से चलायमान हो गया है ऐसा अपूर्ण प्रयत्न वाला (अयति) श्रद्धायुक्त पुरुष योग की सिद्धि को न प्राप्त होकर किस गति को प्राप्त होता है  

#geeta
Audio
श्रीमद्भगवद्गीता [06.38]
🍃कच्चिन्नोभयविभ्रष्टश्छिन्नाभ्रमिव नश्यति।
अप्रतिष्ठो महाबाहो विमूढो ब्रह्मणः पथि
।।6.38।। 

♦️kachchinnobhayavibhraShTashChinnaabhramiva nashyati|
apratiShTho mahaabaaho vimuuDho brahmaNaH pathi6.38 

6.38 Fallen from both, does he not perish like a rent cloud, supportless, O mighty-armed (Krishna), deluded on the path of Brahman? ।।6.38।।

।।6.38।।हे महबाहो क्या वह ब्रह्म के मार्ग में मोहित तथा आश्रयरहित पुरुष छिन्नभिन्न मेघ के समान दोनों ओर से भ्रष्ट हुआ नष्ट तो नहीं हो जाता है ।

#geeta
@samskrt_samvadah संलापशाला - A Samskrit Voicechat room.

Duration : 30 minutes only
Time : IST 11:00 AM 🕚
Topic :Tree's Description.
वृक्षविवरणम्।
Date : 17thJanuary 2022,
Monday.
Please Join the voicechat on time.
😇 Please come prepared to discuss (सस्यानां वृक्षाणां वा संस्कृतेन विवरणं कुर्वन्तु।)in Sanskrit , If possible.
We are waiting for you.😇
Set a reminder.


👇🏼👇🏼👇🏼👇🏼👇🏼
https://t.me/samskrt_samvadah?voicechat
Live stream scheduled for
🚩जय सत्य सनातन🚩

🚩आज की हिंदी तिथि

🌥️ 🚩युगाब्द-५१२३
🌥️ 🚩विक्रम संवत-२०७८
🚩तिथि - पूर्णिमा १८ जनवरी प्रातः ०५:१७ तक तत्पश्चात प्रतिपदा

दिनांक - १७ जनवरी २०२२
दिन - सोमवार
शक संवत -१९४३
अयन - उत्तरायण
ऋतु - शिशिर
मास - पौस
पक्ष - शुक्ल
नक्षत्र - पुनर्वसु १८ जनवरी प्रातः ०४:३७ तक तत्पश्चात पुष्य
योग - वैधृति शाम ०३:५३ तक तत्पश्चात विषकंभ
राहुकाल - सुबह ०८:४१ से सुबह १०:०४ तक
सूर्योदय - ०७:१९
सूर्यास्त - १८:१७
दिशाशूल - पूर्व दिशा में