संस्कृत संवादः । Sanskrit Samvadah
5.1K subscribers
3.13K photos
297 videos
309 files
5.92K links
Largest Online Sanskrit Network

Network
https://t.me/samvadah/11287

Linked group @samskrta_group
News and magazines @ramdootah
Super group @Ask_sanskrit
Sanskrit Books @GranthaKutee
Download Telegram
सम्भवतः ईसा के जन्म से पूर्व पिंगल के छंद शास्त्र में एक श्लोक प्रकट हुआ था। हलायुध ने अपने ग्रंथ मृतसंजीवनी में, जो पिंगल के छंदश्शास्त्र पर भाष्य है, इस श्लोक का उल्लेख किया है -

परे पूर्णमिति¹ ॥ ८ । ३५ ॥
उपरिष्टादेकं चतुरस्रकोष्ठं लिखित्वा तस्याधस्तादुभयतोऽर्धनिष्क्रान्तं कोष्ठकद्वयं लिखेत् । तस्याप्यधस्तात्त्रयं तस्याप्यधस्ताच्चतुष्टयं यावदभिमतं स्थानमिति मेरुप्रस्तारः ॥ तस्य प्रथमे कोष्ठे एकसंख्यां व्यवस्थाप्य लक्षणमिदं प्रवर्तयेत् । तत्र परे कोष्ठे यद्वृत्तसंख्याजातं तत् पूर्वकोष्ठयोः पूर्णं निवेशयेत् ।

¹ सूत्रावृत्तिः शास्रसमाप्तिसूचनार्था ।
द्वयं द्वयं समं कोष्ठं कृत्वान्त्येष्वेकमर्पयेत् ।
एकद्वयेकत्र्येकचतुष्क्रमेण प्रथमेष्वपि ॥
शीर्षाङ्काप्तपराङ्काभ्यां शेषकोष्ठान् प्रपूरयेत्
मात्रामेरुरयं दुर्गः सर्वेषामतिदुर्गमः
॥ इति ।

शायद ही किसी आधुनिक शिक्षा में गणित में बी.एससी. किए हुए भारतीय छात्र ने इसका नाम भी सुना हो, जबकि यह मेरु प्रस्तार है। लेकिन जब यह पाश्चात्य जगत से पास्कल त्रिभुज के नाम से भारत आया, तो उन कथित सेकुलर भारतीयों को इस बात पर लज्जा आने लगी कि भारत में ऐसे सिद्धांत क्यों नहीं दिए जाते।

#celebrating_Sanskrit
शीतकाले शिशुः शैत्यकारणात् _________ ।
Anonymous Quiz
13%
कम्पेते
3%
कम्पसे
5%
कम्पथे
70%
कम्पते
5%
शयते
5%
कम्पन्ते
अत्र फलं कः अखादत्?
= यहां फल किसने खाया था?
कः कक्षे वारि प्रसारितवान्?
= किसने कमरे में पानी फैलाया?
भवान् कः अस्ति?
= आप कौन हैं?
कः अधुनातनं भोजनं न कृतवान्?
= किसने अबतक भोजन नहीं किया?
कः माम् आहूतवान्?
= किसने मुझको बुलाया?

१)वायसः रोटिकाम् आनयति ।
= कौआ रोटी लाता है ।

२)पतिः भार्याम् अनुनयति ।
= पति पत्नी को मनाता है ।

३)अभिनेता चलचित्रेषु अभिनयति ।
= अभिनेता फिल्मों में अभिनय करता है ।

४)मार्गात् पथिकः प्रस्तरखण्डम् अपनयति ।
= रास्ते राही पत्थर का टुकड़ा हटाता है ।

५)रामः सीतया सह पर्यणयत् ।
= राम ने सीता से विवाह किया ।


१) सा इदानीन्तनं वित्तकोषे अस्ति ।
(वह अब तक बैंक में है।)
२) सम्प्रति दशोनषड्वादनं जातम् ।
(इस समय ०५:५० बज गये।)
३) अहं भोजनं कृतवान् ।
(मैं भोजन कर चुका।)
४) मशकसङ्ख्या तु वर्धमाना अस्ति ।
(मच्छरों की संख्या तो बढ़ती हुई है।)
५) त्वं कदारभ्य संस्कृताभ्यासं करिष्यसि ?
(तुम कब से संस्कृत का अभ्यास करोगे?)

#vakyabhyas
इतिहासस्य कथा।

जम्मूकश्मीेरराज्यम् अधिकृत्य भारतपाकिस्तानयोः मध्ये पुरातनो विवादः।

एकदा भारतस्य प्रधानमन्त्री जम्मूकश्मीेरराज्यं पाकिस्तानदेशाय समर्पितवान् परन्तु तदा पाकिस्तानदेशः तन्न स्व्यकरोत्।

घटनेयं १९९१ तमवर्षस्य वर्तते। भारतस्य तत्कालिनप्रधानमन्त्री चन्द्रशेखरः सिंहः आसीत्, पाकिस्तानदेशस्य च नवाजः शरीफः।

१९९१ तमे वर्षे कॉमनवेल्थ इति देशानां सर्वे नेतारः मालदीपे सम्मिलिताः अभवन्।
तदानीं भारतस्य प्रधानमन्त्री चन्द्रशेखरः नवाजशरीफेण सह अमिलत् तं च अवदत् भवान् तु अस्माभिः सह बहु दुष्टारचणं करोति?

नवाजशरीफः तदा अवदत् एतस्य समाधानं भवतः पार्श्वे अस्ति! समाधानं ददातु, पुनः एवं न भवेत् इति।

किं समाधानम् इति चन्द्रशेखरः अपृच्छत्।
जम्मूकश्मीेरराज्यम् अस्मभ्यं ददातु इति नवाजशरीफः प्रत्यवदत्।

प्रधानमन्त्री चन्द्रशेखरः तदा तदङ्गीकृत्य अवदत् अस्तु! परन्तु अत्र मम कश्चन अभिसन्धिः अस्ति यद् जम्मूकश्मीेरराज्येन सह भवता भारतस्य पञ्चदशकोटिमुस्लिमजनाः अपि नेतव्याः।

प्रधानमन्त्रिणः चन्द्रशेखरस्य तद् वचनं श्रुत्वा नवाजशरीफः हसन् अवदत् मास्तु मास्तु! इतः परम् अहं जम्मूकश्मीेरराज्यं विस्मरामि भवानपि विस्मरतु इति।

-प्रदीपः!
10 December
नमो नमः
(10 डिसेंबर् २०२१) साप्ताहिकमेलनस्य कृते अधोलिखिता योजना अस्ति।
🌺
सायंकाले
6:00 - 6:03 ध्येयमन्त्रम्
🌺
6:03 - 6: 08 सुभाषितम् पुरुषोत्तमपाठक:
🌺
6:10-6:15 गीतम् प्रस्तुति: सानवि राव

🌺
6:15 - 6:20 कथा दीपिका महोदया
🌺
6.20-6.25 - सुभाषितम् भादुरी अय्यर्
🌺
6:25-6:30 - नूतनानां परिचयः
🌺
6:30-6:40 - गीतामाहात्म्यकथा वत्सल दुरैराजन्
🌺
6:40 - 6:55 मासिक गीतम् "नमोनमोम्बदेववाणि" ( आचार्य महोदय )
🌺
6:55 - 7:10 - चित्रवर्णनम् जयश्री रघोत्तमन्
🌺
7:15- 7:28 -चर्चा सूचना मार्गदर्शनं च( आचार्य महोदय/शिक्षिका:)
🌺
7:28 - 7:30 -एकात्मता मंत्रम्

🌺🌺🌺🌺🌺🌺

सर्वे निश्चयेन आगच्छन्तु
https://meet.google.com/ppg-apfk-fjm
All are invited. No eligibility.
सङ्क्षेपरामायणम्
(महर्षिवाल्मीकिप्रणीत-रामायण-बालकाण्ड-प्रथमसर्ग-रूपम्)

मूलश्लोकः-38-39
स काममनवाप्यैव रामपादावुपस्पृशन्‌।।38।।
नन्दिग्रामेऽकरोद्राज्यं रामागमनकाङ्‌क्षया।।39।।

श्लोकान्वयः 38-39
स: कामम्‌ अनवाप्य रामपादौ उपस्पृशन्‌
रामागमनकाङ्‌क्षया नन्दिग्रामे राज्यम्‌ अकरोत्‌।।38-39।।

हिन्दी - अनुवाद -
भरत अपनी इच्छा पूरी न होने पर राम चरणौ को नमन करते हुए राम के
अयोध्या वापस आने की कामना से नन्दिग्राम मे राज्य करने लगे।।38-39।।

English Meaning

स: Bharata, कामम् desire, अनवाप्यैव without fulfilling only, रामपादौ sandals of Rama, उपस्पृशन् touching with reverence, रामागमनकाङ्क्षया eagerly awaiting the return of Rama, नन्दिग्रामे in Nandigrama, राज्यम् अकरोत् ruled the kingdom.

Disappointed in his mission to take Rama back, Bharata worshipped the sandals of Rama and ruled the kingdom from Nandigrama, awaiting his return.

#SankshepaRamayanam
@samskrt_samvadah संलापशाला - A Samskrit Voicechat room.

Duration : 30 minutes only
Time : IST 11:00 AM 🕚
Topic : Sanskrit shubhasitam
(सुभाषितं संस्कृतम्)
Date : 11th December 2021, Saturday

Please Join the voicechat on time.
😇 Please come prepared to discuss (कस्यचित् संस्कृतसुभाषितस्य भावं / अर्थं वदन्तु)in Sanskrit , If possible.
We are waiting for you.😇
Set a reminder.


👇🏼👇🏼👇🏼👇🏼👇🏼
https://t.me/samskrt_samvadah?voicechat
संस्कृतभारती ,बिहारप्रान्तः
■■■■■■■■■■■■■■■
2आभाषिक-संस्कृत-सम्भाषणपरिचयवर्गस्य समारोपसमारोहः
•••••••••••••••••••••••••••••••••••••••••
स्थानम्- Google meet
दिनाङ्कः- 10-12-2021
समयः- अद्य रात्रौ 8:00 तः 09:00 वादनं पर्यन्तम्
Joining Link- https://meet.google.com/exy-uwwx-cae
Audio
श्रीमद्भगवद्गीता [04.34]
🍃तद्विद्धि प्रणिपातेन परिप्रश्नेन सेवया।
उपदेक्ष्यन्ति ते ज्ञानं ज्ञानिनस्तत्त्वदर्शिनः
।।4.34।।

♦️tadviddhi praNipaatena pariprashnena sevayaa|
upadekShyanti te j~naanaM j~naaninastattvadarshinaH||4.34||

4.34 Know That by long prostration, by question and by service; the wise who have realised the Truth will instruct thee in (that) knowledge.

।।4.34।। उस (ज्ञान) को (गुरु के समीप जाकर) साष्टांग प्रणिपात प्रश्न तथा सेवा करके जानो ये तत्त्वदर्शी ज्ञानी पुरुष तुम्हें ज्ञान का उपदेश करेंगे।।

#geeta
Audio
श्रीमद्भगवद्गीता [04.35]
🍃यज्ज्ञात्वा न पुनर्मोहमेवं यास्यसि पाण्डव।
येन भूतान्यशेषेण द्रक्ष्यस्यात्मन्यथो मयि
।।4.35।।

♦️yajj~naatvaa na punarmohamevaM yaasyasi paaNDava|
yena bhuutaanyasheSheNa drakShyasyaatmanyatho mayi||4.35||

4.35 Knowing "that" thou shalt not, O Arjuna, again get deluded like this; and by that thou shalt see all beings in thy Self and also in Me.

।।4.35।। जिसको जानकर तुम पुन इस प्रकार मोह को नहीं प्राप्त होगे और हे पाण्डव जिसके द्वारा तुम भूतमात्र को अपने आत्मस्वरूप में तथा मुझमें भी देखोगे।।

#geeta
🚩आज की हिंदी तिथि

🚩तिथि - अष्टमी शाम ०७:१२ तक तत्पश्चात नवमी

दिनांक - ११दिसम्बर २०२१
दिन - शनिवार
शक संवत -१९४३
अयन - दक्षिणायन
ऋतु - हेमंत
मास - मार्ग शीर्ष मास
पक्ष - शुक्ल
नक्षत्र - पूर्व भाद्रपद रात्रि १०:३२ तक तत्पश्चात उत्तर भाद्रपद
योग - सिद्धि १२ दिसम्बर सुबह ०६:०४ तक तत्पश्चात व्यतिपात
राहुकाल - सुबह ०९:४९ से सुबह ११:१० तक
सूर्योदय - ०७:०७
सूर्यास्त - १७:५६
दिशाशूल - पूर्व दिशा में
@samskrt_samvadah संलापशाला - A Samskrit Voicechat room.

Duration : 30 minutes only
Time : IST 11:00 AM 🕚
Topic : Sanskrit shubhasitam
(सुभाषितं संस्कृतम्)
Date : 11th December 2021, Saturday

Please Join the voicechat on time.
😇 Please come prepared to discuss (कस्यचित् संस्कृतसुभाषितस्य भावं / अर्थं वदन्तु)in Sanskrit , If possible.
We are waiting for you.😇
Set a reminder.


👇🏼👇🏼👇🏼👇🏼👇🏼
https://t.me/samskrt_samvadah?voicechat