संस्कृत संवादः । Sanskrit Samvadah
4.86K subscribers
3.11K photos
293 videos
308 files
5.89K links
Largest Online Sanskrit Network

Network
https://t.me/samvadah/11287

Linked group @samskrta_group
News and magazines @ramdootah
Super group @Ask_sanskrit
Sanskrit Books @GranthaKutee
Download Telegram
नेपाल में आज एक सड़क हादसे में चार भारतीयों की मौत हो गई है।
•• अद्य नेपाले एकस्यां मार्गदुर्घटनायां चत्वार: भारतीया: मृता: अभवन्।

हादसा नेपाल-भारत सीमा के पास रौतहाट जिले में हुआ है।
•• दुर्घटना नेपाल-भारतस्य सीमां निकषा रौतहतमण्डले अभवत्।

तेज गति से जा रही कार अनियंत्रित होकर सड़क से लगभग 20 फीट नीचे खाई की तरफ पानी में गिरकर डूब गई, जिसमें सवार चारों लोग बाहर नहीं निकल सके।
•• तीव्रगत्या गच्छत् कारयानम् अनियन्त्रितं भूत्वा मार्गात् अनुमानतः विंशतिपरिमितं निम्नखातं प्रति जलक्षेत्रे पतित्वा न्यमज्जत् , यस्मिन् चत्वार: उपविष्टा: यात्रिण: बहिरागन्तुं नाशक्नुवन्।

जिससे दम घुटने से कार में सवार लोगों की मौत हो गई। 
•• येन श्वासावरोधै: कारयाने उपविष्टानां यात्रीणां मृत्युरभवत्।

चारों मृतक पूर्वी चंपारण जिले के पताही के रहने वाले थे ।
•• चत्वार: मृतका: पूर्वीचम्पारणमण्डलस्य पताही-आरक्षकक्षेत्रस्य निवासिन: आसन्।

रौतहट में जिला पुलिस कार्यालय के अनुसार, शनिवार की रात को झुनखुनवा चौक पर चंद्रनिगहापुर रोड पर वे एक छोटे से शहर चंद्रनिघापुर से जिला मुख्यालय गौर की ओर जा रहे थे।
•• रौतहते मण्डलारक्षककार्यालयानुसारम् ,शनिवासरे रात्रौ ते झुनखुनवा-चतुष्पथं निकषा चन्द्रनिगाहपुरमार्गे एकस्मात् लघुनगरात् चन्द्रनिगारपुरत: भूत्वा मण्डलमुख्यालयं गौरं प्रति गच्छन्ति स्म।

पुलिस ने कहा कि तेज रफ्तार वाहन सड़क से 20 मीटर नीचे गिर गया और एक तालाब में गिर गया।
•• आरक्षकदलेन कथितं यत् द्रुतवाहनं मार्गात् विंशतिपरिमिते खाते एकस्मिन् तडागे पतितोऽभवत्।

नेपाल के पुलिस अधीक्षक बिनोद घिमिरे ने कहा, 'हमने मृतकों के पास से भारतीय आधार कार्ड बरामद कर लिए हैं।'
••नेपालस्य आरक्षकाधीक्षक: बिनोदघिमिरेमहोदयः उक्तवान् , " वयं मृतकानां पार्श्वेभ्य: भारतीयाधारपत्राणि लब्धवन्त:।"

जिनकी पहचान पताही थाना क्षेत्र के बेतौना गांव निवासी 25 वर्षीय दीनानाथ साह,30 वर्षीय अरुण साह,28 वर्षीय दिलीप महतो व 27 वर्षीय अमित महतो के रूप में हुई। 
•• पताही-आरक्षकक्षेत्रस्य बेतौनाग्रामवासिन: पञ्चविंशतिवर्षीय: दीनानाथ साह: , त्रिंशद्वर्षीय: अरुण साह:, अष्टविंशतिवर्षीय: दिलीप महतो तथा सप्तविंशतिवर्षीय: अमित महतो इति रूपेण ते अभिहिता:।

नेपाल पुलिस ने कहा, 'हमने भारतीय पुलिस को दुर्घटना के बारे में सूचित कर दिया है।'
•• नेपालारक्षकदलेन कथितम् , " वयं भारतीयारक्षकदलं दुर्घटनाया: विषये सूचितवन्त:।"

इसे साथ ही नेपाल पुलिस ने पहले ही दुर्घटना के कारणों की जांच शुरू कर दी है।
•• अनेन सहैव नेपालरक्षकदल: पूर्वमेव दुर्घटनाया: कारणानाम् अन्वेषणम् आरब्धवान्।


#vakyabhyas
🙏
- उपयुज्य वाक्यानि लिखामः ।
उदाहरणानि -
१. आसन्दे चमसः , पुस्तकम् , कंसः सन्ति ।
२. बालकः गणितं , विज्ञानं , हिन्दी , संस्कृतं जानाति ।
३. विद्यालये रमेशः , माधवः , श्रीहरिः पठन्ति ।
४. वने रामेण सह , लक्ष्मणः , सीता , सुग्रीवः , नलः , नीलः आसन् ।



अपि - उपयुज्य वाक्यानि लिखामः ।
उदाहरणानि -
१. आसन्दे चमसः अस्ति , पुस्तकम् अपि अस्ति ।
२. बालकः गणितं पठति , विज्ञानं अपि पठति ।
३. जननी क्वथितं पचति , पायसं अपि पचति ।
४. रामः वनं गच्छति , लक्ष्मणः अपि वनं गच्छति ।


एव - उपयुज्य वाक्यानि लिखामः ।
उदाहरणानि -
१. अहं संस्कृतम् एव वदामि ।
२. बालकः विज्ञानम् एव पठति ।
३. जननी सर्वदा क्वथितम् एव पचति ।
४. भक्तः कृष्णभजनम् एव गायति।


यदा - तदा - उपयुज्य वाक्यानि लिखामः ।
उदाहरणानि -
१. यदा रामः वनं गच्छति तदा सीता अपि गच्छति ।
२. यदा अहं पायसं पक्ववती तदा पुत्रः सर्वं खादितवान् ।
३. यदा वर्षा भविष्यति तदा बालकाः वर्षायां क्रीडन्ति ।


तः - पर्यन्तम् - उपयुज्य वाक्यानि लिखामः ।
उदाहरणानि -
१. अहं पुत्रस्य कृते दशवादनतः एकादशवादनपर्यन्तं भोजनं पचामि ।
२. गृहे पुत्री प्रातःकालतः मध्याह्नपर्यन्तं नृत्याभ्यासं करोति ।
३. रमेशः Juneमासतः - Julyमासपर्यन्तं भारतदेशं गमिष्यति ।
४) अहं January मासे ५ दिनाङ्कतः - ८ दिनाङ्क पर्यन्तं व्यस्था भविष्यामि ।


इति - उपयुज्य वाक्यानि लिखामः ।
उदाहरणानि -
१. "अहं संस्कृतम् एव वदामि" इति महिला वदति ।
२."अद्य पायसं पचतु " इति पुत्रः उक्तवान् ।
३. "श्वः वर्षा भविष्यति " इति वार्ता वदति।


यथा - तथा - उपयुज्य वाक्यानि लिखामः ।
उदाहरणानि -
१. जननी यथा मधुरं गायति पुत्री अपि तथा गायति ।
२. यथा मम जननी पायसं पचति तथा अहं न पचामि ।
३. यथा भारतदेशे वर्षा भवति तथा अत्र न भवति ।


पठितुं ,स्वीकर्तुं ,लेखितुं , आगन्तुं ..... - उपयुज्य वाक्यानि लिखामः ।
उदाहरणानि -
१. बालकः पठितुं गृहतः विद्यालयं गच्छति ।
२. महिला चलच्चित्रं द्रष्टुं चित्रमन्दिरं गच्छति ।
३. जननी पायसं पक्तुं गुडम् आनयति ।
४. बालिका पारितोषकं स्वीकर्तुं वेदिकायां आगच्छति ।

यावत् - तावत् - उपयुज्य वाक्यानि लिखामः ।
उदाहरणानि -
१. जननी यावत् मधुरं गायति पुत्री अपि तावत् मधुरं गायति ।
२. यावत् सम्यक् मम जननी पायसं पचति तावत् अहं न पचामि ।
३. यावत् अधिकं भारतदेशे वर्षा भवति तावत् वर्षा अत्र न भवति ।


चेत् तथा नो चेत् - उपयुज्य वाक्यानि लिखामः ।
उदाहरणानि -
१. शिरोवेदना अस्ति चेत् औषधं पिबतु ,
नो चेत् न पिबतु ।
२. सहोदरस्य विवाहः अस्ति चेत् गणेशः भारतं गच्छति, नो चेत् न ।
३. आगामि मासे विरामः भविष्यति चेत् सः विदेशं गमिष्यति , नो चेत् न ।

यत्र - तत्र - उपयुज्य वाक्यानि लिखामः ।
उदाहरणानि -
१. यत्र उद्यानं अस्ति तत्र बालाः क्रीडन्ति ।
२. यत्र मधुरं अस्ति तत्र मक्षिकाः सन्ति ।
३. जननी यत्र चाकलेहानि स्थापयति, पुत्रः तत्र गत्वा खादति।


विरुद्धार्थक शब्दाः - उपयुज्य वाक्यानि लिखामः ।
उदाहरणानि -
१. भीमः स्थूलः अस्ति ।
नकुलः कृशः अस्ति ।
२. पुत्रः अधिकं खादति ।
पुत्रस्य अपेक्षया पुत्री किञ्चित् खादति ।
३. भगिन्याः गृहे नूतन दूरदर्शनं बृहत् अस्ति ,
पुरातन दूरदर्शनं लघु आसीत् ।
सङ्क्षेपरामायणम्
(महर्षिवाल्मीकिप्रणीत-रामायण-बालकाण्ड-प्रथमसर्ग-रूपम्)
मूलश्लोकः-24
स जगाम वनं वीर: प्रतिज्ञामनुपालयन्‌।
पितुर्वचननिर्देशात्‌ कैकेय्या: प्रियकारणात्‌।। 24।।

श्लोकान्वयः - 24
स: वीर: पितु: वचननिर्देशात्‌ कैकेय्या: प्रियकारणात्‌
प्रतिज्ञाम्‌ अनुपालयन्‌ वनं जगाम।।24।।

हिन्दी - अनुवाद -24
वीर रामचन्द्र कैकेयी की प्रसन्नता के कारणभूत पिता के वचन रूप आदेश से
(कैकेयी के समक्ष की गई पितृवचन पालन करने की) उनकी प्रतिज्ञा का पालन करते हुए वन गए।।24।।

English Meaning

वीर: स: that mighty Sri Rama, कैकेय्या: Kaikeyi's, प्रियकारणात् with a view to gratify, पितु: father's, वचननिर्देशात् by the word of command, प्रतिज्ञाम् his promise, अनुपालयन् while obeying, वनम् forest, जगाम went.

Mighty Sri Rama in order to please Kaikeyi and obey the word of command of his father, went to the forest and help the king to keep his promise to Kaikeyi.

#SankshepaRamayanam
@samskrt_samvadah संलापशाला - A Samskrit Voicechat room.

Duration : 30 minutes only
Time : IST 11:00 AM 🕚
Topic : Your favourite song .
(भवतां प्रियं गीतम्)
Date : 2nd December 2021, Thursday

Please Join the voicechat on time.
भवतां प्रियस्य गीतस्य भावं संस्कृतेन वदन्तु।
😇 Please come prepared to discuss in Sanskrit , If possible.
We are waiting for you.😇
Set a reminder.


👇🏼👇🏼👇🏼👇🏼👇🏼
https://t.me/samskrt_samvadah?voicechat
Audio
श्रीमद्भगवद्गीता [04.16]
🍃किं कर्म किमकर्मेति कवयोऽप्यत्र मोहिताः।
तत्ते कर्म प्रवक्ष्यामि यज्ज्ञात्वा मोक्ष्यसेऽशुभात्
।।4.16।। 

♦️kiM karma kimakarmeti kavayo'pyatra mohitaaH|
tatte karma pravakShyaami yajj~naatvaa mokShyase'shubhaat||4.16||

4.16 What is action? What is inaction? As to this even the wise are confused. Therefore I shall teach thee such action (the nature of action and inaction) by knowing which thou shalt be liberated from the evil (of Samsara, the wheel of birth and death). 

।।4.16।। कर्म क्या है और अकर्म क्या है इस विषय में बुद्धिमान पुरुष भी भ्रमित हो जाते हैं। इसलिये मैं तुम्हें कर्म कहूँगा (अर्थात् कर्म और अकर्म का स्वरूप समझाऊँगा) जिसको जानकर तुम अशुभ (संसार बन्धन) से मुक्त हो जाओगे।। 

#geeta
Audio
श्रीमद्भगवद्गीता [04.17]
🍃कर्मणो ह्यपि बोद्धव्यं बोद्धव्यं च विकर्मणः। 
अकर्मणश्च बोद्धव्यं गहना कर्मणो गतिः
।।4.17।। 

♦️karmaNo hyapi boddhavyaM boddhavyaM cha vikarmaNaH|
akarmaNashcha boddhavyaM gahanaa karmaNo gatiH||4.17||

4.17 For verily (the true nature) of action (enjoined by the scriptures) should be known, also (that) of forbidden (or unlawful) action, and of inaction; hard to understand is the nature (path) of action. 

।।4.17।। कर्म का (स्वरूप) जानना चाहिये और विकर्म का (स्वरूप) भी जानना चाहिये (बोद्धव्यम्) तथा अकर्म का भी (स्वरूप) जानना चाहिये (क्योंकि) कर्म की गति गहन है।। 

#geeta
🚩आज की हिंदी तिथि

🌥️ 🚩युगाब्द - ५१२३
🌥️ 🚩विक्रम संवत - २०७८
🚩तिथि - त्रयोदशी रात्रि ०८:२६ तक तत्पश्चात चतुर्दशी

दिनांक - ०२ दिसम्बर २०२१
दिन - गुरुवार
शक संवत -१९४३
अयन - दक्षिणायन
ऋतु - हेमंत
मास - मार्ग शीर्ष मास
पक्ष - कृष्ण
नक्षत्र - स्वाती शाम ०४:२८ तक तत्पश्चात विशाखा
योग - शोभन शाम ०५:०० तक तत्पश्चात अतिगण्ड
राहुकाल - दोपहर ०१:५० से शाम ०३:१२ तक
सूर्योदय - ०७:०१
सूर्यास्त - १७:५४
दिशाशूल - दक्षिण दिशा में
@samskrt_samvadah संलापशाला - A Samskrit Voicechat room.

Duration : 30 minutes only
Time : IST 11:00 AM 🕚
Topic : Your favourite song .
(भवतां प्रियं गीतम्)
Date : 2nd December 2021, Thursday

Please Join the voicechat on time.
भवतां प्रियस्य गीतस्य भावं संस्कृतेन वदन्तु।
😇 Please come prepared to discuss in Sanskrit , If possible.
We are waiting for you.😇
Set a reminder.


👇🏼👇🏼👇🏼👇🏼👇🏼
https://t.me/samskrt_samvadah?voicechat
Live stream scheduled for
अम्बा कुप्यति तात मूर्ध्नि विधृता गङ्गेयमुत्सृज्यतां ।
विद्वन् षण्मुख का गतिर्मम चिरं मूर्ध्नि स्थिताया वद ॥
कोपावेशवशादशेषवदनैः प्रत्युत्तरं दत्तवान् ।
अम्भोधिर्जलधिः पयोधिरुदधिर्वारांनिधिर्वारिधिः ॥


"Mother is angry, Father; dismount the Ganga who is held atop your head," Kartikeya said. 
Ganga asked in return, "O learned six-headed one, tell me, what will be my fate, having rested on the head (of your father) for so long?" 
In response, filled with anger, he gave a back-answer with all his [six] heads: "Ambodhi, Jaladhi, Payodhi, Udhadhi, Varamnidhi, Varidhi!" (Six words through six mouths conveying the same meaning to the ocean!)

This shloka showcases the magnificence of the Sanskrit language, highlighting the profound depth of knowledge encapsulated in every single word. The language's richness is illustrated by the multitude of synonyms available for each term, with each synonym serving a distinct and meaningful role.

#Celebrating_Sanskrit
________ अवकरानि सन्ति
Anonymous Quiz
12%
सरित्
17%
नदी
27%
सरिति
13%
सागर
30%
सरिते
महाभारत के युद्ध में गाण्डीवधारी अर्जुन कौरवों का संहार कर रहे थे।
•• महाभारतस्य युद्धे गाण्डीवधारी अर्जुन: कौरवसैनिकान् सञ्जहार (संहरति स्म)।

जिधर श्रीकृष्ण रथ को घुमाते थे, उधर अर्जुन के बाणों से बड़े-बड़े महारथी तथा विशाल सेना मारी जाती थी।
•• यत्र-यत्र श्रीकृष्णः रथं परिबभ्राम (परिभ्राम्यति स्म) तत्र तत्र अर्जुनस्य बाणैः श्रेष्ठमहारथिन: विशालसेना: च मार्यन्ते स्म।

द्रोणाचार्य की मृत्यु के पश्चात कौरव सेना भाग खड़ी हुई।
•• द्रोणाचार्यस्य मरणोपरान्तं कौरवसैनिका: पलायञ्चक्रिरे (पलायितवन्त:) ।
.
इसी बीच अचनाक महर्षि वेदव्यासजी स्वेच्छा से घूमते हुए अर्जुन के पास आ गए।
•• एतस्मिन् मध्ये अकस्मात् महर्षि: वेदव्यास: स्वेच्छया भ्रमन् अर्जुनं निकषा आजगाम (आगच्छत्)।

उन्हें देखकर जिज्ञासावश अर्जुन ने उनसे पूछा- महर्षि! शत्रुसेना का संहार जब मैं अपने बाणों से कर रहा था, उस समय मैंने देखा कि एक तेजस्वी महापुरुष हाथ में त्रिशूल लिये हमारे रथ के आगे-आगे चल रहे थे।
•• तं दृष्ट्वा जिज्ञासया अर्जुनः पप्रचछ (पृष्टवान्)- महर्षे! यदा अहं शत्रुसेनां स्वबाणैः संहरामि स्म तदा मया दृष्टं यत् एकः तेजस्वी त्रिशूलधारी महापुरुषः अस्माकं रथस्य अग्रे-अग्रे चलति स्म।

सूर्य के समान तेजस्वी महापुरुष का पैर जमीन पर नहीं पड़ता था।
•• सूर्यवत् तेजस्विनो महापुरुषस्य पादौ भूमौ नापतताम्।

त्रिशूल का प्रहार करते हुए भी वे उसे हाथ से कभी नहीं छोड़ते थे।
•• त्रिशूलेन प्रहरन्नपि स तं हस्तात् कदापि न मुञ्चति स्म।

उनके तेज से उस एक ही त्रिशूल से हजारों नये -नये त्रिशूल प्रकट होकर शत्रुओं पर गिरते थे।
•• तस्य तेजसा तेन एकेनैव त्रिशूलात् नूतनानि सहस्रत्रिशूलानि प्रकटीभूय शत्रुषु आगत्य पतन्ति स्म।

उन्होंने ही समस्त शत्रुओं को मार भगाया है, किंतु लोग समझते हैं कि मैंने ही उन्हें मारा और भगाया है।
•• स एव सर्वशत्रून् असंहरत् ,परन्तु जना: अवगच्छन्ति यत् अहमेव तान् असंहरम्।

भगवन मुझे बताइये, वे महापुरुष कौन थे ?
•• भगवन्!मां बोधयतु । स महापुरुष: क: आसीत् ?

कमण्डलु और माला धारण किये हुए महर्षि वेदव्यास ने शान्त भाव से उत्तर दिया।
•• कमण्डलुधारी मालाधारी च महर्षि: वेदव्यास: शान्तभावेन सह प्रत्युवाद ।

वीरवर ! प्रजापतियों में प्रथम, तेजः स्वरुप, अन्तर्यामी तथा सर्वसमर्थ भगवान् शंकर के अतिरक्त उस रोमांचकारी घोर संग्राम में अश्वत्थामा, कर्ण और कृपाचार्य आदि के रहते हुए कौरव सेना का विनाश दूसरा कौन कर सकता था।
•• वीरवर! प्रजापतिषु प्रथम:, तेज: स्वरूप:, अन्तर्यामी , सर्वसमर्थ: चेति गुणै: सुशोभितं भगवन्तं शंकरमतिरिच्य तस्मिन् रोमहर्षके भयङ्करयुद्धे अश्वत्थामा, कृपाचार्य:,कर्ण: च इति योद्धानाम् उपस्थितौ अपि अन्य: क: कौरवसैनिकान् विनाशयितुं शक्नोति स्म।

तुमने उन्हीं भुवनेश्वर का दर्शन किया है।
•• त्वं तस्यैव भुवनेश्वरस्य दर्शनं कृतवान्।

उनके मस्तक पर जटाजूट तथा शरीर पर वल्कल वस्त्र शोभा देता है।
•• तस्य मस्तके जटाजुट: शरीरे च वल्कलवस्त्रं शोभेते।

भगवान शिव भयानक होकर भी चंद्रमा को मुकुट रुप से धारण करते हैं।
•• भगवान् शिव: भयङ्करोऽपि इन्दुं किरीटवत् धारयति।

साक्षात् भगवान शंकर ही वे तेजस्वी महापुरुष हैं, जो कृपा करके तुम्हारे आगे-आगे चला करते हैं।
•• साक्षात् भगवान् शंकर एव स तेजस्वी: महापुरुष: अस्ति ,य: कृपां कृत्वा तव अग्रस्तत: सदैव चलति।

जिनके हाथों में त्रिशूल, ढाल, तलवार और पिनाक आदि शस्त्र शोभा पाते हैं, उन शरणागतवत्सल भगवान् शिव की आराधना करनी चाहिए।
•• यस्य हस्तयो: त्रिशूलम् ,आवरणम् ,खड्गं पिनाक: चेत्यादीनि शस्त्राणि शोभन्ते , स शरणागतवत्सल: भगवान् शिव: पूजनीय:।

#vakyabhyas